Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 063

BORI CE: 04-063-001

वैशंपायन उवाच
अवजित्य धनं चापि विराटो वाहिनीपतिः
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः

MN DUTT: 03-068-001

वैशम्पायन उवाच धनं चापि विजित्याशु विराटो वाहिनीपतिः
विवेश नगरं हृष्टश्चतुर्भिः पाण्डवैः सह

M. N. Dutt: Vaishampayana said Having recovered speedily his wealth, Virata, the master of the army entered delightedly the city with the four Pandavas.

BORI CE: 04-063-002

जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः
अशोभत महाराजः सह पार्थैः श्रिया वृतः

MN DUTT: 03-068-002

जित्वा त्रिगर्तान् संग्रामे गाश्चैवादाय सर्वशः
अशोभत महाराज सहपार्थः श्रिया वृतः

M. N. Dutt: Having defeated the Trigartas in battle and rescued the kine, the king shone there, in the inidst of the Partha's.

BORI CE: 04-063-003

तमासनगतं वीरं सुहृदां प्रीतिवर्धनम्
उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-068-003

तमासनगतं वीरं सुहृदां हर्षवर्धनम्
उपासाञ्चक्रिरे सर्वे सह पाथैः परंतपाः

M. N. Dutt: All the heroes, with the sons of Pritha, worshipped the heroic (Virata) the increaser of friend's joy, who was seated on his throne.

BORI CE: 04-063-004

सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा

BORI CE: 04-063-005

ततः स राजा मत्स्यानां विराटो वाहिनीपतिः
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्

BORI CE: 04-063-006

आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्

BORI CE: 04-063-007

विजेतुमभिसंरब्ध एक एवातिसाहसात्
बृहन्नडासहायश्च निर्यातः पृथिवींजयः

BORI CE: 04-063-008

उपयातानतिरथान्द्रोणं शांतनवं कृपम्
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान्

MN DUTT: 03-068-004

उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह
सभाजित: ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट्
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा
तथा स राजा मत्स्यानां विराटो वाहिनीपतिः
उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत्
आचख्युस्तस्य तत्सर्वं स्त्रियः कन्याश्च वेश्मनि
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्
विजेतुमभिसंरब्ध एक एवातिसाहसात्
बृहन्नलासहायश्च निर्गतः पृथिवीठ्ठायः
उपयातानतिरथान् भीष्मं शान्तवनं कृपम्
कर्णं दुर्योधनं द्रोणं द्रोणपुत्रं च षड् रथान्

M. N. Dutt: All his subjects, along with the Brahmanas and the soldiers, came and adored him. Welcoming them, the king of Matsya sent away the Brahmanas and the subjects. Then the king of Matsya's, Virata, the commander of armies, enquired of Uttara and said “Where has he gone?” Then all the females and girls of the inner apartments said “The kine were taken away by the Kurus. Out o excessive bravery, the conqueror of the earth alone, with Brihannala as his help, went out to vanquish them-the six powerful car-warriors Bhishma the son of Shantanu, Kripa, Karna, Duryodhana, Drona and Drona's son, who all have come.”

BORI CE: 04-063-009

राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम्
बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान्

MN DUTT: 03-068-005

वैशम्पायन उवाच राजा विराटोऽथ भृशाभितप्तः श्रुत्वा सुतं त्वेकरथेन यातम्
बृहन्नलासारथिमाजिवर्धनं प्रोवाच सर्वानथ मन्त्रिमुख्यान्

M. N. Dutt: Hearing that his brave son had gone out with only one car and Brihannala as his charioteer, the king Virata was filled with sorrow and said to his leading ministers:

BORI CE: 04-063-010

सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन

MN DUTT: 03-068-006

सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः
त्रिगर्तान् निःसृताञ्छ्रुत्वा न स्थास्यन्ति कदाचन
१०

M. N. Dutt: “Hearing of the discomfiture of the Trigartas, all the Kurus and other kings will not surely wait there.

BORI CE: 04-063-011

तस्माद्गच्छन्तु मे योधा बलेन महता वृताः
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः

MN DUTT: 03-068-007

तस्माद् गच्छन्तु मे योधा बलेन महता वृताः
उत्तरस्य परीप्सार्थं ये त्रिगतैरविक्षताः

M. N. Dutt: Let those of my warriors, who have not been wounded by Trigartas, go out with a highly powerful army to rescue Uttara."

BORI CE: 04-063-012

हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसंघांश्च ततः प्रवीरान्
प्रस्थापयामास सुतस्य हेतो;र्विचित्रशस्त्राभरणोपपन्नान्

MN DUTT: 03-068-008

हयांश्च नागांश्च रथांस्च शीघ्रं पदातिसङ्घांश्च ततः प्रवीरान्
प्रस्थापयामास सुतस्य हेतोविचित्रशस्त्राभरणोपपन्नान्

M. N. Dutt: Saying this, the king Virata soon dispatched for his son, horses, elephants, cars, and a large number of infantry, decked with various dresses and ornaments.

BORI CE: 04-063-013

एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः
व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम्

MN DUTT: 03-068-009

एवं स राजा मत्स्यानां विराटो वाहिनीपतिः
व्यादिदेशाथ तां क्षिप्रं वाहिनी चतुरङ्गिणीम्

M. N. Dutt: Virata, the king of Matsya's and commander of armies, ordered out speedily an army consisting of four divisions.

BORI CE: 04-063-014

कुमारमाशु जानीत यदि जीवति वा न वा
यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति

MN DUTT: 03-068-010

कुमारमाशु जानीत यदि जीवति वा न वा
यस्य यन्ता गतः षण्ढो मन्येऽहं स न जीवति

M. N. Dutt: He said: “Learn without delay, if the prince is still alive or not. Methinks, he, who has got an useless person for his charioteer, is not yet alive.

BORI CE: 04-063-015

तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम्
बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः

MN DUTT: 03-068-011

वैशम्पायन उवाच तमब्रवीद् धर्मराजो विहस्य विराटराजं तु भृशाभितप्तम्
बृहन्नला सारथिश्चेन्नरेन्द्र परे न नेष्यन्ति तवाद्य गास्ताः

M. N. Dutt: Then the king Yudhishthira smilingly said to the king Virata, who was greatly stricken with sorrow. If Brihannala has been his charioteer, the enemies will not be able to take away the kine.

BORI CE: 04-063-016

सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान्
अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन

MN DUTT: 03-068-012

सर्वान् महीपान् सहितान् कुरुश्च तथैव देवासुरसिद्धयक्षान्
अलं विजेतुं समरे सुतस्ते स्वनुष्ठितः सारथिना हि तेन

M. N. Dutt: Well guarded by that charioteer, your son will be able to defeat all the kings allied with the Kurus, as well as all the celestials, Asuras and Yakshas.

BORI CE: 04-063-017

अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः
विराटनगरं प्राप्य जयमावेदयंस्तदा

MN DUTT: 03-068-013

वैशम्पायन उवाच अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः
विराटनगरं प्राप्य विजयं समवेदयन्

M. N. Dutt: In the meantime, the swiftly coursing emissaries, dispatched by Uttara, reached the city and announced the victory.

BORI CE: 04-063-018

राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम्
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम्

BORI CE: 04-063-019

सर्वा विनिर्जिता गावः कुरवश्च पराजिताः
उत्तरः सह सूतेन कुशली च परंतप

MN DUTT: 03-068-014

राज्ञस्तत् सर्वमाचख्यौ मन्त्री विजयमुत्तमम्
पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम्
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः
उत्तरः सह सूतेन कुशली च परंतपः

M. N. Dutt: The messenger then described to the king everything-the excellent victory, the defeat of the Kurus, and the expected arrival of Uttara. He said: "All the kine have been rescued, the Kurus have been vanquished, and Uttara, the slayer of enemies, fares well with his charioteer.”

BORI CE: 04-063-020

कङ्क उवाच
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः
दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-063-021

नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा

MN DUTT: 03-068-015

युधिष्ठिर उवाच दिष्ट्या विनिर्जिता गावः कुरवश्च पलायिताः
नाद्भुतं त्वेव मन्येऽहं यत् ते पुत्रोऽजयत् कुरून्
२०
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला

M. N. Dutt: Yudhishthira said "By good luck it is, that the kine have been rescued and the Kurus have fled away. I do not consider it strange, that your son defeated the Kurus. Victory is secure to him who has got Brihannala as his charioteer.”

BORI CE: 04-063-022

वैशंपायन उवाच
ततो विराटो नृपतिः संप्रहृष्टतनूरुहः
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः
आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत्

MN DUTT: 03-068-016

वैशम्पायन उवाच ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः
श्रुत्वा स विजयं तस्य कुमारस्यामितौजसः

M. N. Dutt: Hearing of the victory of his son of immeasurable energy, the king Virata was greatly delighted, and the hairs of his body stood up.

Corresponding verse not found in BORI CE

MN DUTT: 03-068-017

आच्छादयित्वा दूतांस्तान्मन्त्रिणं सोऽभ्यचोदयत्
२२ राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः

M. N. Dutt: Then having covered the messengers with presents, he said to the ministers "Let my highway be decorated with flags."

BORI CE: 04-063-023

राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः
पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः

BORI CE: 04-063-024

कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम

BORI CE: 04-063-025

घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम्
शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम

BORI CE: 04-063-026

उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता
शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम्

MN DUTT: 03-068-017

आच्छादयित्वा दूतांस्तान्मन्त्रिणं सोऽभ्यचोदयत्
२२ राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः

MN DUTT: 03-068-018

पुष्पोपहारैरय॑न्तां देवताश्चापि सर्वशः
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः

MN DUTT: 03-068-019

वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम
घण्टावान मानवः शीघ्रं मत्तमारुह्य वारणम्

MN DUTT: 03-068-020

शृङ्गाटकेषु सर्वेषु आख्यातुं विजयं मम
उत्तरा च कुमारीभिर्बह्वीभिः परिवारिता
शृङ्गारवेषाभरणा प्रत्युद्यातुं सुतं मम

M. N. Dutt: Then having covered the messengers with presents, he said to the ministers "Let my highway be decorated with flags." "Let all the gods be adored with presents of flowers. Let the princes, leading warriors, harlots adorned with ornaments." And all the musicians go out to receive iny son. Let the man who rings the bell, riding an infuriated elephant. Announce my victory at the meeting of the four roads. Let Uttara, too, encircled by many princesses, dressed and adorned in a charming style, go out to receive my son.

BORI CE: 04-063-027

श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च
भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च

BORI CE: 04-063-028

तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः
पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम्

MN DUTT: 03-068-021

वैशम्पायन उवाच श्रुत्वा चेदं वचनं पार्थिवस्य सर्वं पुरं स्वस्तिकपाणिभूतम्
भेर्यश्च तूर्याणि च वारिजाश्च वेषैः पराध्यैः प्रमदाः शुभाश्च
तथैव सूतैः सह मागधैश्च नान्दीवाधाः पणवास्तूर्यवाद्याः
अक्षानाहर सैरन्ध्रि पुराद् विराटस्य महाबलस्य प्रत्युद्ययुः पुत्रमनन्तवीर्यम्

M. N. Dutt: Hearing the words of the king, all the citizens, with auspicious things in their hands, with cymbals, trumpets and conchs, and gorgeously attired handsome ladies, reciters of hymns, and many other musicians, went out to welcome the highly powerful son of Virata.

BORI CE: 04-063-029

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्
अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम्

MN DUTT: 03-068-022

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलकृताः
मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत्

M. N. Dutt: Having ordered out soldiers, maidens and well-adorned harlots, the wise king delightedly said these words.

BORI CE: 04-063-030

तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-063-031

न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे
प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे

MN DUTT: 03-068-023

कङ्क द्यूतं प्रवर्तताम्
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्
तं त्वामद्य मुदा युक्तं नाहं देवितुमुत्सहे
प्रियं त ते चिकीर्षामि वर्ततां यदि मन्यसे

M. N. Dutt: “Bring the dice, O Sairandhri, and let us play, O Kanka.” To him then speaking, We have heard that one, in an ecstasy of joy, should not gamble . I do not wish to play with you today who are filled with joy. I always wish to do you good. If you (still wish), begin.

BORI CE: 04-063-032

विराट उवाच
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन
न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम्

MN DUTT: 03-068-024

विराट उवाच स्त्रियो गावो हिरण्यं च यच्चान्यद् वसु किञ्चन
न मे किञ्चित् त्वया रक्ष्यमन्तरेणापि देवितुम्

M. N. Dutt: Virata said Females, kine, gold and other riches whatever I have, nothing you will be able to keep today even if I do not gamble.

BORI CE: 04-063-033

कङ्क उवाच
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्

MN DUTT: 03-068-025

कङ्क उवाच किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद
देवने बहवो दोषास्तस्मात् तत् परिवर्जयेत्

M. N. Dutt: Kanka said "O king, O giver of honours, what have you to do with gambling which is attended with so many evils. There are many evils in gambling, and so you should avoid it.

BORI CE: 04-063-034

श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः
स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान्

BORI CE: 04-063-035

द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथ वा मन्यसे राजन्दीव्याव यदि रोचते

MN DUTT: 03-068-026

श्रुतस्ते यदि वा दृष्टः पाण्डवेयो युधिष्ठिरः
स राष्ट्रं सुमहत् स्फीतं भ्रातृ॑श्च त्रिदशोपमान्
राज्यं हारितवान् सर्वं तस्माद् द्यूतं न रोचये
अथवा मन्यसे राजन् दीव्याम यदि रोचते

M. N. Dutt: You might have heard, if not seen, that the king Yudhishthira lost his vast and prosperous kingdom, his god-like brothers, and everything at a game of dice. I, therefore, do not like this game. If you, however, like, O king, I shall begin.”

BORI CE: 04-063-036

वैशंपायन उवाच
प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः

BORI CE: 04-063-037

ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः
बृहन्नडा यस्य यन्ता कथं स न विजेष्यति

MN DUTT: 03-068-027

वैशम्पायन उवाच प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत्
पस्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः
ततोऽब्रवीन्महात्मा स एनं राजा युधिष्ठिरः
बृहन्नला यस्य यन्ता कथं स न जयेद् युधि

M. N. Dutt: While the play was going on, the Matsya king said to Yudhishthira "Even so very fearful Kauravas have been defeated in battle by my son." Whereto Yudhishthira replied “Why should he not conquer who has got Brihannala as his charioteer?"

BORI CE: 04-063-038

इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि

MN DUTT: 03-068-028

इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत्
समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि

M. N. Dutt: At this, being enraged, the king of Matsya's said to the son of Pandu: “O wretch of a Brahman, you speak highly of an eunuch as compared with my son.

BORI CE: 04-063-039

वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति

MN DUTT: 03-068-029

वाच्यावाच्यं न जानीघे नूनं मामवमन्यसे
भीष्मद्रोणमुखान् सर्वान् कस्मान्न स विजेष्यति

M. N. Dutt: Have you not an idea of what is proper and what is not proper? Forsooth, you insult me. Why should he not defcat all the heroes headed by Bhishma and Drona?

BORI CE: 04-063-040

वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे
नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि

MN DUTT: 03-068-030

वयस्यत्वात् तु ते ब्रह्मन्नपराधमिमं क्षमे
नेदृशं तु पुनर्वाच्यं यदि जीवितुमिच्छसि

M. N. Dutt: For the sake of friendship, O Brahmana, I forgive you for this offence. You must not speak so again, if you wish to live."

BORI CE: 04-063-041

युधिष्ठिर उवाच
यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः
दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः

BORI CE: 04-063-042

मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः
कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान्

MN DUTT: 03-068-031

युधिष्ठिर उवाच यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः
दुर्योधनश्च राजेन्द्रस्तथान्ये च महारथाः
मरुद्गणैः परिवृतः साक्षादपि मरुत्पतिः
कोऽन्यो वृहन्नलायास्तान् प्रतियुध्येत सङ्गतान्

M. N. Dutt: Yudhishthira said There, where Drona, Bhishma Drona's son, Vikartanas son, Kripa, the king Duryodhana, and other kings and car-warriors are, and where Indra himself is surrounded by Maruts, who else, save Brihannala, can fight with them, all collectively.

Corresponding verse not found in BORI CE

MN DUTT: 03-068-032

यस्य बाहुबले तुल्यो न भूतो न भविष्यति
अतीव समरं दृष्ट्वा हर्षो यस्योपजायते
योऽजयत् सङ्गत्तान् सर्वान् ससुरासुरमानवान्
तादृशेन सहायेन कस्मात् स न विजेष्यते

M. N. Dutt: None has been and none will be his equal in strength of arms. It is he only who takes delight on seeing a mighty encounter. Why should he not come off victorious, being aided by him who defeated all the celestials, the Asuras and the human beings, assembled together?

BORI CE: 04-063-043

विराट उवाच
बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्

MN DUTT: 03-068-033

विराट उवाच बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद् धर्ममाचरेत्

M. N. Dutt: Virata said “Although prevented by me repeatedly, you do not control your speech. If there is none to govern, who will practise virtues?"

BORI CE: 04-063-044

वैशंपायन उवाच
ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम्
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन्

BORI CE: 04-063-045

बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत्
तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत

MN DUTT: 03-068-034

वैशम्पायन उवाच ततः प्रकुपितो राजा तमक्षेणानहद् भृशम्
मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्सयन्
बलवत् प्रतिविद्धस्य नस्तः शोणितमावहत्
तद्प्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत

M. N. Dutt: Vaishampayana said Saying this, the king, worked up with anger, siruck Yudhishthira on the face with a dice, and remonstrated with him in anger. Having been struck with great force, blood began to glow from his nose. But Partha held it in his hands so that it mighty not fall on the ground.

BORI CE: 04-063-046

अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्
सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा

BORI CE: 04-063-047

पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता
तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात्

MN DUTT: 03-068-035

अवैक्षत स धर्मात्मा द्रौपदी पार्श्वत: स्थिताम्
सा ज्ञात्वा तमभिप्रायं भर्तुश्चित्तवशानुगा
पात्रं गृहीत्वा सौवर्णं जलपूर्णमनिन्दिता
तच्छोणितं प्रत्यगृह्णाद् यत् प्रसुस्राव नस्ततः

M. N. Dutt: The pious Yudhishthira then looked at Draupadi who was standing by his side. Understanding his intention, that faultless one, ever obedient to her husband, brought a golden vessel filled with water, and held the blood that flowed from his nose.

BORI CE: 04-063-048

अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा
अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत्

MN DUTT: 03-068-036

अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा
अवकीर्यमाण: संहृष्टो नगरं स्वैरमागतः

M. N. Dutt: In the meantime, Uttara, covered with various perfumes and garlands, slowly entered the city with delight.

BORI CE: 04-063-049

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा
आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत्

BORI CE: 04-063-050

ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत्
बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः

MN DUTT: 03-068-037

सभाज्यमानः पौरेश्च स्त्रीभिर्जानपदैस्तथा
आसाद्य भवनद्वारं पित्रे सम्प्रत्यवेदयत्
ततो द्वाः स्थः प्रविश्यैव विराटमिदमब्रवीत्
बृहन्नलासहायश्च पुत्रो द्वार्युत्तरः स्थितः

M. N. Dutt: He was welcomed by the citizens, females and villagers. Arrived at the gate, he sent news to his father. The waiter, approaching the king Virata said: “Your son waits at the gate with Brihannala as his help.”

BORI CE: 04-063-051

ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः

BORI CE: 04-063-052

क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा

MN DUTT: 03-068-038

ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत्
प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला

M. N. Dutt: The king of Matsya then said with delight to the porter. “Bring them here-I am anxious to see them.” Then Yudhishthira whispered to the porter. “Let Uttara alone come, and not Brihannala.

BORI CE: 04-063-053

एतस्य हि महाबाहो व्रतमेतत्समाहितम्
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्
अन्यत्र संग्रामगतान्न स जीवेदसंशयम्

BORI CE: 04-063-054

न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम्
विराटमिह सामात्यं हन्यात्सबलवाहनम्

MN DUTT: 03-068-039

एतस्य हि महाबाहो व्रतमेतत् समाहितम्
यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत्
अन्यत्र संग्रामगान स जीवेत् कथञ्चन
न मृष्याद् भृशसंक्रुद्धो मां दृष्ट्वा तु सशोणितम्
विराटमिह सामात्यं हन्यात् सबलवाहनम्

M. N. Dutt: That mighty-armed hero has taken this vow that whoever shall wound my body or shed my blood except in battle, shall never live. Greatly angered, he will never see me bleeding but will kill Virata with his counsellors, horses and soldiers."

Home | About | Back to Book 04 Contents | ← Chapter 62 | Chapter 64 →