Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 064

BORI CE: 04-064-001

वैशंपायन उवाच
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत

BORI CE: 04-064-002

स तं रुधिरसंसिक्तमनेकाग्रमनागसम्
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम्

MN DUTT: 03-068-040

वैशम्पायन उवाच ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवीट्टायः
सोऽभिवाद्य पितुः पादौ ककं चाप्युपतिष्ठत
ततो रुधिरसंयुक्तमनेकाग्रमनागसम्
भूमावासीनमेकान्ते सैरभ्या प्रत्युपस्थितम्

M. N. Dutt: Vaishampayana said Then the eldest son of the king, Bhuminjaya, entered there. Having saluted the feet of his father, he approached Kanka. He saw him there, bathed in blood, sitting on the ground, at one end of the court, attended upon by Sairandhri.

BORI CE: 04-064-003

ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः
केनायं ताडितो राजन्केन पापमिदं कृतम्

MN DUTT: 03-068-041

तत: पप्रच्छ पितरं त्वरमाण इवोत्तरः
केनायं ताडितो राजन् केन पापमिदं कृतम्

M. N. Dutt: Uttara, then, in a hurry, asked his father “Who has struck him, Oking? Who has committed this iniquity?"

BORI CE: 04-064-004

विराट उवाच
मयायं ताडितो जिह्मो न चाप्येतावदर्हति
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति

MN DUTT: 03-068-042

विराट उवाच मयायं ताडितो जिह्मो न चाप्येतावदर्हति
प्रशस्यमाने यच्छूरे त्वयि षण्ढं प्रशंसति

M. N. Dutt: Virata said : “This wily Brahmana has been struck by me. He deserves even more than this. When I was speaking highly of you, heroic as you are, he praised a eunuch.”

BORI CE: 04-064-005

उत्तर उवाच
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम्
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत्

MN DUTT: 03-068-043

उत्तर उवाच अकार्यं ते कृतं राजन् क्षिप्रमेव प्रसाद्यताम्
मा त्वां ब्रह्मविषं घोरं समूलमिह निर्दहेत्

M. N. Dutt: Uttara said: "You have committed a great sin. Please him soon so that the deadly venom of Brahmana's curse may not consume you to the very roots.

BORI CE: 04-064-006

वैशंपायन उवाच
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम्

MN DUTT: 03-068-044

वैशम्पायन उवाच स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम्

M. N. Dutt: Hearing the words of his son Virata, enhancer of the state begged pardon with the son of Kunti, radiant like fire within ashes,

BORI CE: 04-064-007

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम

MN DUTT: 03-068-045

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत
चिरं क्षान्तमिदं राजन् न मन्युर्विद्यते मम

M. N. Dutt: Seeking forgiveness him, the son of Pandu said the king that I have taken the vow of pardon, so I have no anger in my mind.

BORI CE: 04-064-008

यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः

MN DUTT: 03-068-046

यदि ह्येतत् पतेद् भूमौ रुधिरं मम नस्ततः सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः

M. N. Dutt: Forsooth, If the blood comes out from my nose, and falls on the ground, O king, you with your kingdom would have been destroyed.

BORI CE: 04-064-009

न दूषयामि ते राजन्यच्च हन्याददूषकम्
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात्

MN DUTT: 03-068-047

न दूषयामि ते राजन् यद् वै हन्याददूषकम्
बलवन्तं प्रभुं राजन् क्षिप्रं दारुणमाप्नुयात्

M. N. Dutt: O king! Do not censure anybody and killing of others is a sinful act, but sometimes mighty king as you is bound to take this cruel step.

BORI CE: 04-064-010

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत

MN DUTT: 03-068-048

वैशम्पायन उवाच शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला
अभिवाद्य विराटं तु ककं चाप्युपतिष्ठत

M. N. Dutt: Vaishampayana sajd When the bleeding had stopped, Brihannala entered the room and having saluted Virata and Kanka, stood silent.

BORI CE: 04-064-011

क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम्
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः

BORI CE: 04-064-012

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति

MN DUTT: 03-068-049

क्षामयित्वा तु कौरव्यं रणादुत्तरमागतम्
प्रशशंस ततो मत्स्यः शृण्वत: सव्यसाचिनः
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति

M. N. Dutt: Having pacified Yudhishthira, the king began to praise Uttara in the hearing of Arjuna. "O descendant of Kaikeya, in you I have truly got a son. Like you I never had nor shall have a son."

BORI CE: 04-064-013

पदं पदसहस्रेण यश्चरन्नापराध्नुयात्
तेन कर्णेन ते तात कथमासीत्समागमः

MN DUTT: 03-068-050

पदं पदसहस्रेण यश्चरन् नापरानुयात्
तेन कर्णेन ते तात कथमासीत् समागमः
मनुष्यलोके सकले यस्य तुल्यो न विद्यते
तेन भीष्मेण ते तात कथमासीत् समागमः

M. N. Dutt: O son! How did you fight with that Karna who on his one target releases arrows for thousand targets unfailingly. And how did you meet in battle with who is unequal to any person in this world.

BORI CE: 04-064-014

मनुष्यलोके सकले यस्य तुल्यो न विद्यते
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः
तेन भीष्मेण ते तात कथमासीत्समागमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-064-015

आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः
तेन द्रोणेन ते तात कथमासीत्समागमः

MN DUTT: 03-068-051

आचार्यो वृष्णिवीराणां कौरवाणां च यो द्विजः
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः
तेन द्रोणेन ते तात कथमासीत् समागमः

M. N. Dutt: O son! How did you fight with that twiceborn Drona, who is preceptor of the Vishni heroes and sons of Kurus, preceptor of all the Kshatriyas and the foremost among the armed soldiers.

BORI CE: 04-064-016

आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि
अश्वत्थामेति विख्यातः कथं तेन समागमः

MN DUTT: 03-068-052

आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि
अश्वत्थामेति विख्यातस्तेनासीत् संगरः कथम्

M. N. Dutt: How is the battle was that of Ashvatthama with you, the son of your preceptor who was the best among the warriors and armed heroes.

BORI CE: 04-064-017

रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा
कृपेण तेन ते तात कथमासीत्समागमः

MN DUTT: 03-068-053

रणे यं प्रेक्ष्य सीदन्ति हतस्वा वणिजो यथा
कृपेण तेन ते तात कथमासीत् समागमः

M. N. Dutt: As a Vaishya becomes much distressed on destruction of his wealth, the warriors seeing Kripa become f}accid. How did you fight with them.

BORI CE: 04-064-018

पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः
दुर्योधनेन ते तात कथमासीत्समागमः

MN DUTT: 03-068-054

पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः
दुर्योधनेन ते तात कथमासीत् समागमः

M. N. Dutt: O son, how was that your encounter with prince Duryodhana, who had broken the hills by his great arrows.

Corresponding verse not found in BORI CE

MN DUTT: 03-068-055

अवगाढा द्विषन्तो मे सुखो वातोऽभिवाति माम्
यस्त्वं धनमथाजैषीः कुरुभिम्रस्तमाहवे

M. N. Dutt: O son! The Kuru sons had been kidnapped the kine wealth, you regain it. I feel great pleasure, wind also delighted me.

Corresponding verse not found in BORI CE

MN DUTT: 03-068-056

तेषां भयाभिपन्नानां सर्वेषां बलशालिनाम्
नूनं प्रकाल्य तान् सर्वांस्त्वया युधि नरर्षभ
आच्छिन्नं गोधनं सर्वं शार्दूलेनामिषं यथा

M. N. Dutt: Forsooth, o foremost of men, having routed the enemy of having great streinght but afraid, you have snatched away from them by precious kine like a tiger his prey.

BORI CE: 04-064-019

उत्तर उवाच
न मया निर्जिता गावो न मया निर्जिताः परे
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित्

MN DUTT: 03-069-001

उत्तर उवाच न मया निर्जिता गावो न मया निर्जिताः परे
कृतं तत् सकलं तेन देवपुत्रेण केनचित्

M. N. Dutt: Uttara said The kine have not been rescued by me nor have the enemy been defeated by me. All that has been done by the son of a celestials.

BORI CE: 04-064-020

स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा

MN DUTT: 03-069-002

स हि भीतं द्रवन्तं मां देवपुत्रो न्यवर्तयत्
स चातिष्ठद् रथोपस्थे वज्रसंहननो युवा

M. N. Dutt: Seeing me running away in fear, a youth of celestials birth, capable of wielding thunderbolt, stopped me, and got on my chariot.

BORI CE: 04-064-021

तेन ता निर्जिता गावस्तेन ते कुरवो जिताः
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम्

MN DUTT: 03-069-003

तेन ता निर्जिता गावः कुरुवश्च पराजिताः
तस्य तत् कर्म वीरस्य न मया तात तत् कृतम्

M. N. Dutt: By him the kine have been rescued and the Kauravas defeated. This is the work of that hero and not mine.

BORI CE: 04-064-022

स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान्
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः

MN DUTT: 03-069-004

स हि शारद्वतं द्रोणं द्रोणपुत्रं च घड् रथान्
सूतपुत्रं च भीष्मं च चकार विमुखाञ्छरैः

M. N. Dutt: It was he who repulse with arrows the six warriors namely Kripa, Drona, Ashvathama, Karna, Bhishma and Vikarana.

BORI CE: 04-064-023

दुर्योधनं च समरे सनागमिव यूथपम्
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम्

MN DUTT: 03-069-005

दुर्योधनं विकर्णं च सनागमिव यूथपम्
प्रभग्नमब्रवीद् भीतं राजपुत्रं महाबलः

M. N. Dutt: That highly powerful one said to the prince, Duryodhana, terrified and broken like a leader of elephant-herds.

BORI CE: 04-064-024

न हास्तिनपुरे त्राणं तव पश्यामि किंचन
व्यायामेन परीप्सस्व जीवितं कौरवात्मज

MN DUTT: 03-069-006

न हास्तिनपुरे त्राणं तव पश्यामि किंचन
व्यायामेन परीप्सस्व जीवितं कौरवात्मज

M. N. Dutt: O Kuru prince, I do not see that by any means you are safe even at Hastinapur. Protect your life by displaying your energy.

BORI CE: 04-064-025

न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि

MN DUTT: 03-069-007

न मोक्ष्यसे पलायंस्त्वं राजन् युद्धे मनः कुरु
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि

M. N. Dutt: You will not be free by escaping. Therefore make up your mind, O king, for fight. By conquering you will enjoy the earth, and by being slain you will attain to heaven.

BORI CE: 04-064-026

स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्
सचिवैः संवृतो राजा रथे नाग इव श्वसन्

MN DUTT: 03-069-008

स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभाञ्छरान्
सचिवैः संवृतो राजा रथे नाग इव श्वसन्

M. N. Dutt: Thus addressed, the king Duryodhana, the foremost of men, sighing on his car like a snake, turned, surrounded by his ministers, and discharging thunder-like arrows.

BORI CE: 04-064-027

तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष
यदभ्रघनसंकाशमनीकं व्यधमच्छरैः

MN DUTT: 03-069-009

तं दृष्ट्वा रोमहर्षोऽभूदूरुकम्बश्च मारिष
स तत्र सिंहसंकाशमनीकं व्यधमच्छरैः

M. N. Dutt: Beholding it, my hairs stood erect and the thighs to treinble. But he struck with his arrows that army of lions.

BORI CE: 04-064-028

तत्प्रणुद्य रथानीकं सिंहसंहननो युवा
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली

MN DUTT: 03-069-010

तत् प्रणुद्य रथानीकं सिंहसंहननो युवा
कुरूंस्तान् प्रहसन् राजन् संस्थितान् हृतवाससः
१०

M. N. Dutt: Having assailed those mighty car-warriors the Kurus. O king, the youth, powerful as a lion, laughed and stripped them off their robes.

BORI CE: 04-064-029

एकेन तेन वीरेण षड्रथाः परिवारिताः
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने

MN DUTT: 03-069-011

एकेन तेन वीरेण षड् रथा: परिनिर्जिताः
शार्दूलेनेव मत्तेन यथा वनचरा मृगाः

M. N. Dutt: Those six great Kuru car-warriors were defeated by that hero alone, as animals, ranging in the forest, are killed by a single angry tiger."

BORI CE: 04-064-030

विराट उवाच
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे

BORI CE: 04-064-031

इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम्
येन मे त्वं च गावश्च रक्षिता देवसूनुना

MN DUTT: 03-069-012

विराट उवाच क्व स वीरो महाबाहुर्देवपुत्रो महायशाः
यो मे धनमथाजैषीत् कुरुभिर्मस्तमाहवे
इच्छामि तमहं द्रष्टुमचितुं च महाबलम्
येन मे त्वं च गावश्च रक्षिता देवसूनुना

M. N. Dutt: Virata said-Dear son! Tell me where that illustrious and chivalrous angel who has won my cows once taken in possession by Kauravas in battle? I want to see and honour that angel for his valour who have defended you including all cows.

BORI CE: 04-064-032

उत्तर उवाच
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति

MN DUTT: 03-069-013

उत्तर उवाच अन्तर्धानं गतस्तत्र देवपुत्रो महाबलः
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति

M. N. Dutt: Uttara replied-"Dear father! That mighty angel had vanished there but I am sure enough that he will again appear here either tomorrow or the day after tomorrow.

BORI CE: 04-064-033

वैशंपायन उवाच
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम्
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम्

MN DUTT: 03-069-014

वैशम्पायन उवाच एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम्
वसन्तं तत्र नाज्ञासीद् विराटो वाहिनीपतिः

M. N. Dutt: Vaishampayana says-O Janamejaya! In spite of told impliedly, the king Virata could not recognise Arjuna, the son of Pandu living those hideously as an eunuch.

BORI CE: 04-064-034

ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना
प्रददौ तानि वासांसि विराटदुहितुः स्वयम्

MN DUTT: 03-069-015

ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना
प्रददौ तानि वासांसि विराटदुहितुः स्वयम्

M. N. Dutt: Arjuna, in disguise of Brihannala then gave all garments took-off from the bodies of great commanders (rathis) to Uttara, daughter of Virata in compliance with the king's order.

BORI CE: 04-064-035

उत्तरा तु महार्हाणि विविधानि तनूनि च
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी

BORI CE: 04-064-036

मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे

BORI CE: 04-064-037

ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः

MN DUTT: 03-069-016

उत्तरा तु महार्हाणि विविधानि नवानि च
प्रतिगृह्याभवत् प्रीता तानि वासांसि भामिनी
मन्त्रयित्वा तु कौन्तेय उत्तरेण महात्मना
इतिकर्तव्यतां सर्वां राजन् पार्थे युधिष्ठिरे
ततस्तथा तद् व्यदधाद् यथावत् पुरुषर्षभ
सह पुत्रेण मत्स्यस्य प्रहृष्टा भरतर्षभाः

M. N. Dutt: Uttara was exhilarated while receiving those various new and precious garments. O Janamejaya! Arjuna, the son of Kunti consulted the prince Uttara regarding revealing actual identity of Yudhishthira and decided duly all other affairs which were to be executed. O king! He then in a systematic manner, executed all affairs. Pandava, the greatest jewel to Bharata dynasty, exhilarated when all that arrangement was made in company of Uttara.

Home | About | Back to Book 04 Contents | ← Chapter 63 | Chapter 65 →