Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 065

BORI CE: 04-065-001

वैशंपायन उवाच
ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः
स्नाताः शुक्लाम्बरधराः समये चरितव्रताः

BORI CE: 04-065-002

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः
अभिपद्मा यथा नागा भ्राजमाना महारथाः

MN DUTT: 03-070-001

वैशम्पायन उवाच ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः
स्नाता: शुक्लाम्बरधराः समये चरितव्रताः
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः
द्वारि मत्ता यथा नागा भ्राजमाना महारथाः

M. N. Dutt: Vaishampayana said Thereupon, on the third day, being bathed and wearing white clothes and adorned with all ornaments, the five brothers, having observed their vows in due time and placed Yudhishthira before them, appeared at the gate like five infuriated elephants.

BORI CE: 04-065-003

विराटस्य सभां गत्वा भूमिपालासनेष्वथ
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः

MN DUTT: 03-070-002

विराटस्य सभां गत्वा भूमिपालासनेष्वथ
निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवागनयः

M. N. Dutt: Having entered the assembly hall of the king Virata, they sat on thrones reserved for kings and shone there like fire on the sacrificial altar.

BORI CE: 04-065-004

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः
आजगाम सभां कर्तुं राजकार्याणि सर्वशः

MN DUTT: 03-070-003

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः
आजगाम सभां कर्तुं राजकार्याणि सर्वशः

M. N. Dutt: They, having taken their seats, the Emperor Virata came there to perform his manifold royal duties.

Corresponding verse not found in BORI CE

MN DUTT: 03-070-004

श्रीमतः पाण्डवान् दृष्ट्वा ज्वलतः पावकानिव
मुहूर्तमिव च ध्यात्वा सरोषः पृथिवीपतिः

M. N. Dutt: Beholding the beautiful Pandavas, who shone there like burning fire, the king thought for a moment and was worked up with anger.

BORI CE: 04-065-005

श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव
अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम्
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम्

MN DUTT: 03-070-005

अथ मत्स्योऽब्रवीत् कवं देवरूपमिव स्थितम्
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम्

M. N. Dutt: Then the king of Matsya's said to Kanka, who was seated there like the king of gods attended by the Maruts.

BORI CE: 04-065-006

स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः
अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः

MN DUTT: 03-070-006

स किलाक्षातिवापस्त्वं सभास्तारो मया वृतः
अथ राजासने कस्मादुपविष्टस्त्वलंकृतः

M. N. Dutt: You were a player at dice and were appointed by me as a courtier. Why do you, adorned with ornaments, sit on a royal throne?”

BORI CE: 04-065-007

परिहासेप्सया वाक्यं विराटस्य निशम्य तत्
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत्

MN DUTT: 03-070-007

वैशम्पायन उवाच परिहासेप्सया वाक्यं विराटस्य निशम्य तत्
स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत्

M. N. Dutt: Hearing the words of Virata, Arjuna, as if smiling, said the following words to the king:

BORI CE: 04-065-008

इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति
ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः

MN DUTT: 03-070-008

अर्जुन उवाच इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति
ब्रह्मण्यः श्रुतवांस्त्यगी यज्ञशीलो दृढव्रतः

M. N. Dutt: This man, o king, is worthy of even sharing a seat with Indra. Respectful toward Brahmanas, well read in Shrutis, even engaged in the performance of sacrifices, selfsacrificing, of firm vows,

Corresponding verse not found in BORI CE

MN DUTT: 03-070-009

एष विग्रहवान् धर्म एष वीर्यवतां वरः
एष बुद्ध्याधिको लोके तपसां च परायणम्

M. N. Dutt: He is in fact the embodiment of Virtue and the foremost of the powerful. He is of superior intelligence in this world and intent on the performance of ascetic rites.

Corresponding verse not found in BORI CE

MN DUTT: 03-070-010

एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे
न चैवान्यः पुमान् वेत्ति न वेत्स्यति कदाचन

M. N. Dutt: He knows the use of various weapons. No creature in the three worlds, either amongst the mobile or immobile, knows this like him, nor will know it.

Corresponding verse not found in BORI CE

MN DUTT: 03-070-011

न देवा नासुराः केचिन्न मनुष्या न राक्षसाः
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः

M. N. Dutt: Neither the celestials, Asuras, human beings. Rakshasas, Gandharvas, the leading Yakshas, Kinnaras, or serpents (are like him).

Corresponding verse not found in BORI CE

MN DUTT: 03-070-012

दीर्घदर्शी महातेजाः पौरजानपदप्रियः
पाण्डवानामतिरथो यज्ञधर्मपरो वशी

M. N. Dutt: He is far-sighted, highly energetic, beloved of the citizens and villagers, the foremost of car-warriors among the sons of Pandu, the performer of sacrifices, pious, and selfcontrolled.

Corresponding verse not found in BORI CE

MN DUTT: 03-070-013

महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः
बलवान् धृतिमान् दक्षः सत्यवादी जितेन्द्रियः
धनैश्च सञ्चयैश्चैव शक्रवैश्रवणोपमः

M. N. Dutt: A royal saint like a great Rishi as he is, he is celebrated all over the world. He is powerful, intelligent, capable, truthful and selfcontrolled. In wealth he is equal to Indra and in amassed wealth to Kubera,

Corresponding verse not found in BORI CE

MN DUTT: 03-070-014

यथा मनुर्महातेजा लोकानां परिरक्षिता
एवमेष महातेजाः प्रजानुग्रहकारकः

M. N. Dutt: He is the preserver of the world like the highly powerful Manu himself. Highly powerful and kind to his subjects.

BORI CE: 04-065-009

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा

MN DUTT: 03-070-015

अयं कुरूणामृषभो धर्मराजो युधिष्ठिरः
अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा
१६

M. N. Dutt: He is the best in Kuru dynasty and known as Dharmaraja Yudhishthira. As the pleasant and cool radiance of the rising sun, his pleasure pouring fame has been spreaded throughout the world.

BORI CE: 04-065-010

संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः

MN DUTT: 03-070-016

संसरन्ति दिशः सर्वा यशसोऽस्य इवांशवः
उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः

M. N. Dutt: As the sun rays spread in all directions on sun rise due to radiation, his fame with its nectar pouring white rays is spreading in all directions.

BORI CE: 04-065-011

एनं दश सहस्राणि कुञ्जराणां तरस्विनाम्
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून्

MN DUTT: 03-070-017

एनं दशसहस्राणि कुञ्जराणां तरस्विनाम्
अन्वयुः पृष्ठतो राजन् यावदध्यावसत् कुरून्

M. N. Dutt: O king, during his dwelling in Kuru country, as much as ten thousand mighty elephants used to follow him.

BORI CE: 04-065-012

त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः
सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा

MN DUTT: 03-070-018

त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः
सदश्वरूपसम्पन्नाः पृष्ठतोऽनुययुस्तदा

M. N. Dutt: Similarly, thirty thousand chariots trimmed with garments made of gold and best quality horses used to follow him while in Kuru country.

BORI CE: 04-065-013

एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः
अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः

MN DUTT: 03-070-019

एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः
अब्रुवन् मागधैः सार्धं पुरा शक्रमिवर्षयः

M. N. Dutt: As all sages chant pray lord Indra, he was carlier prayed by eight hundred soothsayers and Magadha (clown) bearing gem-studded car-rings.

BORI CE: 04-065-014

एनं नित्यमुपासन्त कुरवः किंकरा यथा
सर्वे च राजन्राजानो धनेश्वरमिवामराः

MN DUTT: 03-070-020

एनं नित्यमुपासन्त कुरवः किंकरा यथा
सर्वे च राजन् राजानो धनेश्वरमिवामराः

M. N. Dutt: O king! As the gods pray Kubera, the treasurer, all kings and Kauravas used to follow his orders daily like servants.

BORI CE: 04-065-015

एष सर्वान्महीपालान्करमाहारयत्तदा
वैश्यानिव महाराज विवशान्स्ववशानपि

MN DUTT: 03-070-021

एष सर्वान् महीपालान् करदान् समकारयत्
वैश्यानिव महाभागो विवशान् स्ववशानपि

M. N. Dutt: This great man had made all kings tax payers like Vaishyas (by subjugation) and by directing them varied ways (viz. all kings used to pay him taxes imposed).

BORI CE: 04-065-016

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्
उपजीवन्ति राजानमेनं सुचरितव्रतम्

MN DUTT: 03-070-022

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम्
उपजीवन्ति राजानमेनं सुचरितव्रतम्

M. N. Dutt: This great resolute had employed as much as eighty eight thousand learned graduates (Snatakas) and he used to consult with them daily.

BORI CE: 04-065-017

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान्
पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो

MN DUTT: 03-070-023

एष वृद्धाननाथांश्च पङ्गुनन्धांश्च मानवान्
पुत्रवत् पालयामास प्रजा धर्मेण वै विभुः

M. N. Dutt: He used to provide senior people, orphans, handicapped and blind people of state with proper maintenance. This king used to defend his subjects like son with all legitimate means and resources.

BORI CE: 04-065-018

एष धर्मे दमे चैव क्रोधे चापि यतव्रतः
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः

MN DUTT: 03-070-024

एष धर्मे दमे चैव क्रोधे चापि जितव्रतः
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः

M. N. Dutt: This king has resolved to control the sensory organs, always prepared to execute all what is legitimate and has ail extreme control on anger. He is kind hearted, devotee to Brahmins and truthful.

BORI CE: 04-065-019

श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः
सगणः सह कर्णेन सौबलेनापि वा विभुः

MN DUTT: 03-070-025

शीघ्रं तापेन चैतस्य तप्यते स सुयोधनः
सगणः सह कर्णेन सौबलेनापि वा विभुः

M. N. Dutt: By virtue of his valour, Duryodhana in spite of being so mighty shortly punished for his evil tricks with Karna, Shakuni and all other attendants.

BORI CE: 04-065-020

न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर
एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः

BORI CE: 04-065-021

एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः
कथं नार्हति राजार्हमासनं पृथिवीपतिः

MN DUTT: 03-070-026

न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर
एष धर्मपरो नित्यमानृशंसश्च पाण्डवः
एवं युक्तो महाराजः पाण्डव: पार्थिवर्षभः
कथं नार्हति राजार्हमासनं पृथिवीपते

M. N. Dutt: O king! His great virtues cannot be counted. He, the son of Pandu is generous and always religion abiding. Oking! Why is Yudhishthira, the son of Pandu not entitled to the position of a king in spite of the best virtues resting in his personality?

Home | About | Back to Book 04 Contents | ← Chapter 64 | Chapter 66 →