Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 066

BORI CE: 04-066-001

विराट उवाच
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली

MN DUTT: 03-071-001

विराट उवाच यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली

M. N. Dutt: Virata said If this be the king of Kurus, Yudhishthira, the son of Kunti, who, amongst those is his brother Arjuna and who the powerful Bhima?

BORI CE: 04-066-002

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी
यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित्

MN DUTT: 03-071-002

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी
यदा द्यूतजिताः पार्था न प्राज्ञायन्त ते क्वचित्

M. N. Dutt: Which of them is Nakula, who Sahadeva and where is the illustrious Draupadi? From the time of their defeat at dice, the sons of Pritha have not been known by any.

BORI CE: 04-066-003

अर्जुन उवाच
य एष बल्लवो ब्रूते सूदस्तव नराधिप
एष भीमो महाबाहुर्भीमवेगपराक्रमः

MN DUTT: 03-071-003

अर्जुन उवाच य एष बल्लवो ब्रूते सूदस्तव नराधिप
एष भीमो महाराज भीमवेगपराक्रमः

M. N. Dutt: Arjuna said This one, O king, your cook, known as Ballava, is Bhima of dreadful prowess and energy.

BORI CE: 04-066-004

एष क्रोधवशान्हत्वा पर्वते गन्धमादने
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत्

MN DUTT: 03-071-004

एष क्रोधवशान् हत्वा पर्वते गन्धमादने
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत्

M. N. Dutt: It was he who, having killed the angry Rakshasas on the Gandhamadana mountain, secured for Draupadi fragrant celestials flowers.

BORI CE: 04-066-005

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्
व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव

MN DUTT: 03-071-005

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्
व्याघ्रानृक्षान् वराहांश्च हतवान् स्त्रीपुरे तव

M. N. Dutt: He is the Gandharva who killed the wicked-souled Kichaka's, and it was he who slew the tigers, bears, and boars in your inner apartment.

BORI CE: 04-066-006

यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः
गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ

MN DUTT: 03-071-006

यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ

M. N. Dutt: He, who is the keeper of your horses is Nakula, the slayer of horses. The one, in charge of your kine, is Sahadeva. Both the sons of Madri are great car-warriors.

BORI CE: 04-066-007

शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ
नानारथसहस्राणां समर्थौ पुरुषर्षभौ

MN DUTT: 03-071-007

शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ
महारथसहस्राणां समर्थो भरतर्षभौ

M. N. Dutt: Adorned with beautiful ornaments and robes, and illustrious, these two foremost of Bharatas are capable of withstanding a thousand car-warrior.

BORI CE: 04-066-008

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः

MN DUTT: 03-071-008

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी
सैरन्ध्री द्रौपदी राजन् यस्यार्थे कीचका हताः

M. N. Dutt: This lotus-eyed, beautiful, waited Sairandhri, of sweet smiles, is Draupadi, O king, for whom the Kichakas were slain.

BORI CE: 04-066-009

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः

MN DUTT: 03-071-009

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः

M. N. Dutt: I am Arjuna, Oking. You might have heard that I am the son of Pritha, the younger brother of Bhima and the elder brother of the twins.

BORI CE: 04-066-010

उषिताः स्म महाराज सुखं तव निवेशने
अज्ञातवासमुषिता गर्भवास इव प्रजाः

MN DUTT: 03-071-010

उषिताः स्मो महाराज सुखं तव निवेशने
अज्ञातवासमुषिता गर्भवास इव प्रजाः

M. N. Dutt: We have spend happily the period of our exile, undiscovered, in your house, like creatures living in the womb.

BORI CE: 04-066-011

वैशंपायन उवाच
यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः
तदार्जुनस्य वैराटिः कथयामास विक्रमम्

MN DUTT: 03-071-011

वैशम्पायन उवाच यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः
तदार्जुनस्य वैराटिः कथयामास विक्रमम्
पुनरेव च तान् पार्थान् दर्शयामास चोत्तरः

M. N. Dutt: Vaishampayana said After Arjuna had spoken of the five heroic sons of Pandu, the son of Virata then described his prowess. Uttara, too, again identified the sons of Pritha. (He said):

Corresponding verse not found in BORI CE

MN DUTT: 03-071-012

उत्तर उवाच तनुर्महान् सिंह इव प्रवृद्धः
स्ताम्रायताक्षः कुरुराज एषः

M. N. Dutt: The one, whose complexion is like pure gold, who is of developed proportions like a huge lion, whose eyes are expansive and coppery, whose nose is high, is the king of the Kurus.

Corresponding verse not found in BORI CE

MN DUTT: 03-071-013

अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः
वृकोदरः पश्यत पश्यतैनम्

M. N. Dutt: He, who courses like an infuriated elephant, whose complexion is bright like burning gold, whose shoulders are expansive, whose arms are long and heavy, is Vrikodara.

Corresponding verse not found in BORI CE

MN DUTT: 03-071-014

यस्त्वेव पार्श्वेऽस्य महाधनुष्मान् श्यामो युवा वारणयूथपोपमः
सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष ऽर्जुन एष वीरः

M. N. Dutt: And that youthful hero, of dark blue colour, O great bowman, who stands by him, who is like an elephant-chief, who is high like a lion and courses like an elephant, and has lotus-eyes, is Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 03-071-015

राज्ञः समीपे पुरुषत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले

M. N. Dutt: Those two foremost of men, who are near the king, are the twins. They are equal to Vishnu and Mahendra. In this world, there is none equal to them in beauty, strength and accomplishments.

Corresponding verse not found in BORI CE

MN DUTT: 03-071-016

आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी
नीलोत्पला भा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः

M. N. Dutt: Near them is Draupadi, having the hue of gold. Her complexion is an embodiment of brightness, her eyes are like dark-blue lotuses, and she is like the very goddess of prosperity (Lakshmi).

Corresponding verse not found in BORI CE

MN DUTT: 03-071-017

वैशम्पायन उवाच एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम्

M. N. Dutt: Having thus pointed out those five sons of Pandu and Pritha to the king, the son of Virata, then began to describe the prowess of Arjuna.

BORI CE: 04-066-012

अयं स द्विषतां मध्ये मृगाणामिव केसरी
अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान्

MN DUTT: 03-071-018

उत्तर उवाच अयं स द्विषतां हन्ता मृगाणामिव केसरी
अचरद् रथवृन्देषु निघ्नंस्तांस्तान् वरान् रथान्

M. N. Dutt: It was he who slew the enemies, like a lion killing the deer. He moved about on the cars, killing the car-warriors.

BORI CE: 04-066-013

अनेन विद्धो मातङ्गो महानेकेषुणा हतः
हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम्

MN DUTT: 03-071-019

अनेन विद्धो मातङ्गो महानेकेषुणा हतः
सुवर्णकक्षः संग्रामे दन्ताभ्यामगमन्महीम्

M. N. Dutt: A huge elephant was pierced with a shaft and killed by him. That one of huge tusks, and bedecked with gold, fell down on earth.

BORI CE: 04-066-014

अनेन विजिता गावो जिताश्च कुरवो युधि
अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ

MN DUTT: 03-071-020

अनेन विजिता गावो जिताश्च कुरवो युधि
अन्य शङ्खप्रणादेन की मे बधिरीकृतौ

M. N. Dutt: By him the kine have been rescued, the Kurus vanquished; and, by the sound of his conch, my ears were deafened.

BORI CE: 04-066-015

तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान्
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे

MN DUTT: 03-071-021

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा मत्स्यराजः प्रतापवान्
उत्तरं प्रत्युवाचेदमभिपनो युधिष्ठिरे

M. N. Dutt: Hearing the words of Uttara, the powerful king of of Matsya's, who had insulted Yudhishthira, said to him.

BORI CE: 04-066-016

प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये
उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम्

MN DUTT: 03-071-022

प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचते
उत्तरां च प्रयच्छामि पार्थाय यदि मन्यसे

M. N. Dutt: Methinks, the time has come to propitiate the Pandavas. If you like I shall confer Uttara (my daughter) upon Arjuna.

BORI CE: 04-066-017

उत्तर उवाच
अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः

MN DUTT: 03-071-023

उत्तर उवाच आर्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम्
पूज्यन्तां पूजनाश्चि महाभागाश्च पाण्डवाः

M. N. Dutt: Uttara said Methinks, the time has come for honoring the illustrious sons of Pandu, who are worthy of honour, respect and adoration.”

BORI CE: 04-066-018

विराट उवाच
अहं खल्वपि संग्रामे शत्रूणां वशमागतः
मोक्षितो भीमसेनेन गावश्च विजितास्तथा

MN DUTT: 03-071-024

विराट उवाच अहं खल्वपि संग्रामे शत्रूणां वशमागतः
मोक्षितो भीमसेनेन गावश्चापि जितास्तथा

M. N. Dutt: Virata said When I passed into the hands of the enemies in battle, it was Bhimasena who saved me and rescued the kine.

BORI CE: 04-066-019

एतेषां बाहुवीर्येण यदस्माकं जयो मृधे
वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम्
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम्

BORI CE: 04-066-020

यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः
क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः

MN DUTT: 03-071-025

एतेषां बाहुवीर्येण अस्माकं विजयो मृधे
एवं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम्
प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम्
यदस्माभिरजानद्धिः किंचिदुक्तो नराधिपः
क्षन्तुमर्हति तत् सर्वं धर्मात्मा ह्येष पाण्डवः

M. N. Dutt: By their prowess, we have won victory in battle. Along with our ministers, we shall propitiate the son of Kunti, Yudhishthira, the foremost of Pandavas, together with his younger brothers. (He then said to him): "May good betide you. O king, If I we have unwittingly given you any offence, you should forgive me for all that. The son of Pandu is virtuous-souled.

BORI CE: 04-066-021

वैशंपायन उवाच
ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार
राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा

MN DUTT: 03-071-026

वैशम्पायन उवाच ततो विराट: परमाभितुष्टः समेत्य राजा समयं चकार
राज्यं च सर्वं विससर्ज तस्मै सदण्डकोश सपुरं महात्मा

M. N. Dutt: Vaishampayana said Then noble Virata, made an alliance wit the king and offered him the entire kingdom together with his scepter, treasury and city.

BORI CE: 04-066-022

पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान्
धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत्

MN DUTT: 03-071-027

पाण्डवांश्च ततः सर्वान् मत्स्यराजः प्रतापवान्
धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत्

M. N. Dutt: Then addressing all the Pandavas and particularly Dhananjaya, the king of Matsya's, again and again, said "Oh good fortune."

BORI CE: 04-066-023

समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ

MN DUTT: 03-071-028

समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः
युधिष्ठिरं च भीमं च माद्रीपुत्रो च पाण्डवौ

M. N. Dutt: Then, having repeatedly embraced and smelt the heads of Yudhishthira, Bhima and the two sons of Madri,

BORI CE: 04-066-024

नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः
संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्

MN DUTT: 03-071-029

नातृप्यद् दर्शने तेषां विराटो वाहिनीपतिः
स प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्

M. N. Dutt: Virata, the lord of armies, was not satiated with seeing them. He, then delightedly, said to the king Yudhishthira.

BORI CE: 04-066-025

दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात्
दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः

MN DUTT: 03-071-030

दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात्
दिष्ट्या सम्पालितं कृच्छ्रमज्ञातं वै दुरात्मभिः

M. N. Dutt: "By good luck, I have got you, all safe from the forest. And by good luck, it is that you spent the period of exile, undiscovered by these wicked ones.

BORI CE: 04-066-026

इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन
प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया

MN DUTT: 03-071-031

इदं च राज्यं पार्थाय यच्चान्यदपि किञ्चन
प्रतिगृह्णन्तु तत् सर्वं पाण्डवा अविशङ्कया

M. N. Dutt: I make a gift of this my kingdom and what else I have, to the sons of Pritha. May they accept it without any hesitation.

BORI CE: 04-066-027

उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः

MN DUTT: 03-071-032

उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः

M. N. Dutt: Let Savyasachin, Dhananjaya, accept Uttara (my daughter). That foremost of men is her becoming husband."

BORI CE: 04-066-028

एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम्
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत्

MN DUTT: 03-071-033

एवमुक्तो धर्मराजः पार्थमैक्षद् धनंजयम्
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत्

M. N. Dutt: Thus addressed, the pious king Yudhishthira looked towards Dhananjaya. And looked at by his brother, Arjuna said to the king of Matsya's.

BORI CE: 04-066-029

प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव
युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ

MN DUTT: 03-071-034

प्रतिगृह्णाम्यहं राजन् स्नुषां दुहितरं तव
युक्तश्चावां हि सम्बन्धो मत्स्यभारतयोरपि

M. N. Dutt: Oking, I shall accept your daughter as my daughter-in-law. Such an alliance between the Matsya's and Bharatas is indeed proper..

Home | About | Back to Book 04 Contents | ← Chapter 65 | Chapter 67 →