Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 067

BORI CE: 04-067-001

विराट उवाच
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि

MN DUTT: 03-072-001

विराट उवाच किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम
प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि

M. N. Dutt: Virata said O foremost of Pandavas, why do you not wish to accept, as your wife, my daughter whom I wish to confer upon you?

BORI CE: 04-067-002

अर्जुन उवाच
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि

MN DUTT: 03-072-002

अर्जुन उवाच अन्तःपुरेऽहमुषितः सदा पश्यन् सुतां तव
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि

M. N. Dutt: Arjuna said Living in your inner apartment, I always saw your daughter. Alone or before all, she always used to confide in me as her father.

BORI CE: 04-067-003

प्रियो बहुमतश्चाहं नर्तको गीतकोविदः
आचार्यवच्च मां नित्यं मन्यते दुहिता तव

MN DUTT: 03-072-003

प्रियो बहुतमश्चासं नर्तको गीतकोविदः
आचार्यवच्च मां नित्यं मन्यते दुहिता तव

M. N. Dutt: Well-versed in dancing and singing, I was always loved and much liked by her. Your daughter always regards me as her preceptor.

BORI CE: 04-067-004

वयःस्थया तया राजन्सह संवत्सरोषितः
अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो

MN DUTT: 03-072-004

वयःस्थया तया राजन् सह संवत्सरोषितः
अतिशङ्का भवेत् स्थाने तव लोकस्य वा विभो

M. N. Dutt: O king, I lived for one year with her who is youthful. O lord, you or your men may therefore suspect me.

BORI CE: 04-067-005

तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया

MN DUTT: 03-072-005

तस्मान्निमन्त्रयेऽहं ते दुहितां मनुजाधिप
शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया

M. N. Dutt: O king, I, therefore, wish to have your daughter as my daughter-in-law-pure, selfcontrolled, I am. I thus prove her purity.

BORI CE: 04-067-006

स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति

MN DUTT: 03-072-006

स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति

M. N. Dutt: There is no difference between a daughter and a daughter-in-law as that between one's ownself and a son. I do not find any fear in it-for by it purity will be proved.

BORI CE: 04-067-007

अभिषङ्गादहं भीतो मिथ्याचारात्परंतप
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम्

MN DUTT: 03-072-007

अभिशापादहं भीतो मिथ्यावादात् परंतप
स्नुषार्थमुत्तरां राजन् प्रतिगृह्णामि ते सुताम्

M. N. Dutt: O king, I am afraid of curses and false accusation. O king, I shall therefore accept your daughter Uttara as my daughter-in-law.

BORI CE: 04-067-008

स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा
दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः

MN DUTT: 03-072-008

स्वस्रीयो वासुदेवस्य साक्षाद् देवशिशुर्यथा
दयितश्चक्रहस्तस्य सर्वास्त्रेषु च कोविदः

M. N. Dutt: A nephew of Vasudeva, like a very celestials boy-my son, who has mastered all weapons, is the favourite of the holder of discus.

BORI CE: 04-067-009

अभिमन्युर्महाबाहुः पुत्रो मम विशां पते
जामाता तव युक्तो वै भर्ता च दुहितुस्तव

MN DUTT: 03-072-009

अभिमन्युर्महाबाहुः पुत्रो मम विशाम्पते
जामाता तव युक्तो वै भर्ता च दुहितुस्तव

M. N. Dutt: O king, my son is the mighty-armed Abhimanyu. He is a proper son-in-law for you and husband for you daughter.

BORI CE: 04-067-010

विराट उवाच
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः

MN DUTT: 03-072-010

विराट उवाच उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्र धनंजये
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः

M. N. Dutt: Virata said It is indeed proper for the foremost of Kurus, Dhananjaya, the son of Kunti, always virtuous and wise, to say this.

BORI CE: 04-067-011

यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः

MN DUTT: 03-072-011

यत् कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः

M. N. Dutt: O Partha, do what you think proper after this. He, who has a relationship with Arjuna, has all his desires fulfilled.

BORI CE: 04-067-012

वैशंपायन उवाच
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः
अन्वजानात्स संयोगं समये मत्स्यपार्थयोः

MN DUTT: 03-072-012

वैशम्पायन उवाच एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः
अन्वशासत् स संयोगं समये मत्स्यपार्थयोः

M. N. Dutt: Vaishampayana said After the king had said this, Yudhishthira, the son of Kunti, gave his assent to the alliance between Matsya and Partha.

BORI CE: 04-067-013

ततो मित्रेषु सर्वेषु वासुदेवे च भारत
प्रेषयामास कौन्तेयो विराटश्च महीपतिः

MN DUTT: 03-072-013

ततो मित्रेषु सर्वेषु वासुदेवं च भारत
प्रेषयामास कौन्तेयो विराटश्च महीपतिः

M. N. Dutt: O descendant of Bharata, then the son of Kunti sent invitations to all his friends and Vasudeva, and so did the king Virata.

BORI CE: 04-067-014

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः
उपप्लव्ये विराटस्य समपद्यन्त सर्वशः

MN DUTT: 03-072-014

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः
उपप्लव्यं विराटस्य समपद्यन्त सर्वशः

M. N. Dutt: Thus after the expiration of the thirteenth year, the five Pandavas took up their quarters in Virata's town called Upaplavya.

BORI CE: 04-067-015

तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम्
आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः

MN DUTT: 03-072-015

अभिमन्युं च बीभत्सुरानिनाय जनार्दनम्
आनर्तेभ्योऽपि दाशार्हानानयामास पाण्डवः

M. N. Dutt: Bibhatsu then brought over Abhimanyu, Janardana and many members of the Dasharha family from the Anarta country.

BORI CE: 04-067-016

काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते

MN DUTT: 03-072-016

काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती

M. N. Dutt: The king of Kashi and Shaivya, who were great friends of Yudhishthira, came there, each accompanied by an Akshauhini of soldiers.

BORI CE: 04-067-017

अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः

MN DUTT: 03-072-017

अक्षौहिण्या च सहितो यज्ञसेनो महाबलः
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः

M. N. Dutt: There came as also the mighty powerful Yajnasena with an Akshauhini of soldiers, the heroic sons of Draupadi and the invincible Shikhandi.

BORI CE: 04-067-018

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः
सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः

MN DUTT: 03-072-018

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः
वेदावभृथसम्पन्नाः सर्वे शूरास्तनुत्यजः

M. N. Dutt: Chivalrous Dhrishtadyumna, the best weaponer and expert in war-craft were also with them. Apart from these, numerous other kings commanding one Akshauhini army each, observer of offering, generous in the matter of Dakshina for offerings arranged and ready to die for the cause of Pandavas.

BORI CE: 04-067-019

तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे

MN DUTT: 03-072-019

तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः
पूजयामास विधिवत् सभृत्यबलवाहनान्
प्रीतोऽभवद् दुहितरं दत्त्वा तामभिमन्यवे

M. N. Dutt: The king, the foremost of the virtuous, duly worshipped them all along with their servants and troops. And having given away his daughter, he was pleased.

BORI CE: 04-067-020

ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः
तत्रागमद्वासुदेवो वनमाली हलायुधः
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः

BORI CE: 04-067-021

अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च
अभिमन्युमुपादाय सह मात्रा परंतपाः

BORI CE: 04-067-022

इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः
आययुः सहिताः सर्वे परिसंवत्सरोषिताः

BORI CE: 04-067-023

दश नागसहस्राणि हयानां च शतायुतम्
रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम्

BORI CE: 04-067-024

वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम्

MN DUTT: 03-072-020

ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः
तत्रागमद् वासुदेवो वनमाली हलायुधः
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः
अनाधृष्टिस्तथाक्रूरः साम्बो निश एव च
अभिमन्युमुपादाय सह मात्रा परंतपाः
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः
आययुः सहिताः सर्वे परिसंवत्सरोषिताः
दशनागसहस्राणि हयानां द्विगुणं तथा
रथानामयुतं पूर्णं नियुतं च पदातिनाम्
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम्

M. N. Dutt: There came Vasudeva, decked with garlands, Halayudha, Kritavarman, Hridika, Yuyudhana, the son of Satyaki, Anadhrishti, Akrura, Samba, Nishath-all these repressors of foes came there with Abhimanyu and his mother. Indrasena and others came with their cars-having lived there for one whole year. There came also ten thousand elephants and ten millions of horses, ten billions of cars and one Nikharva of infantry and many other highly energetic Vrishni, Andhaka and Bhoja heroes-following the highly effulgent Vasudeva-the foremost of Vrishnis.

BORI CE: 04-067-025

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्
स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः
ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः

MN DUTT: 03-072-021

पारिबर्ह ददौ कृष्णः पाण्डवानां महात्मनाम्
स्त्रियो रत्नानि वासांसि पृथक् पृथगनेकशः
ततो विवाहो विधिवद् ववृधे मत्स्यपार्थयोः

M. N. Dutt: Lord Srikrishna made a gift of several maids, various type gems and a pile of garments separately in the form of dowry or invitation to great Pandavas. Then there took place duly the nuptial tie between the Matsya and the Pandu families.

BORI CE: 04-067-026

ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि

MN DUTT: 03-072-022

ततः शङ्खाश्च भेर्यश्च गोमुखा डम्बरास्तथा
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन्
गायनाख्यानशीलाच नटवैतालिकास्तथा

M. N. Dutt: Then conchs, cymbals, drums, trumpets and various other musical instruments were played in the palace of Virata. Various deer and animals were slain. Wines and various celestials drinks were procured and there came also many songsters, panegyrists and actors.

BORI CE: 04-067-027

उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून्
सुरामैरेयपानानि प्रभूतान्यभ्यहारयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-067-028

गायनाख्यानशीलाश्च नटा वैतालिकास्तथा
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः

BORI CE: 04-067-029

सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः

BORI CE: 04-067-030

वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः
सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया

BORI CE: 04-067-031

परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम्
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे

BORI CE: 04-067-032

तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः
सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा

BORI CE: 04-067-033

तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 03-072-022

ततः शङ्खाश्च भेर्यश्च गोमुखा डम्बरास्तथा
पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन्
गायनाख्यानशीलाच नटवैतालिकास्तथा

MN DUTT: 03-072-023

स्तुवन्तस्तानुपातिष्ठान् सूताश्च सह मागधैः
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः

MN DUTT: 03-072-024

आजग्मुश्चारुसर्वाङ्गयः सुमृष्टमणिकुण्डलाः
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः
सर्वाश्चाभ्यभवन् कृष्णा रूपेण यशसा श्रिया
परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम्
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे
तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनंजयः
सौभद्रस्यानवद्याङ्गी विराटतनयां तदा
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन्
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: Then conchs, cymbals, drums, trumpets and various other musical instruments were played in the palace of Virata. Various deer and animals were slain. Wines and various celestials drinks were procured and there came also many songsters, panegyrists and actors. The singers, the fabulists, acrobats and the magic-mongers began chanting pray and psalms for Pandavas in company of soothsayers and Magadhas (clowns) there. Many dainsel, beautiful and adorned, with jeweled ear-rings, of whom Draupadi was the foremost, came there leading the princess Uttara adorned with many ornaments and resembling the accepted that all-beautiful daughter of Virata for his son Abhimanyu, begotten on Subhadra. There stood the great king, in beauty-like Indra. Yudhishthira, the son of Kunti, accepted her for his daughter-inlaw.

BORI CE: 04-067-034

प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्
विवाहं कारयामास सौभद्रस्य महात्मनः

MN DUTT: 03-072-025

प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम्
विवाहं कारयामास सौभद्रस्य महात्मनः

M. N. Dutt: Thus, Partha accepted Uttara for his son Abhimanyu in the presence of lord Krishna and their marriage was solemnised.

BORI CE: 04-067-035

तस्मै सप्त सहस्राणि हयानां वातरंहसाम्
द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा

MN DUTT: 03-072-026

तस्मै सप्त सहस्राणि हयानां वातरंहसाम्
द्वे च नागशते मुख्ये प्रादाद् बहुधनं तदा
हुत्वा सम्यक् समिद्धाग्निमर्चयित्वा द्विजन्मनः
राज्यं बलं च कोशं च सर्वमात्मानमेव च

M. N. Dutt: The king Virata made a gift of seven thousand horses as speedy as the air, two hundred mighty elephants and considerable money in the form of dowry to bridegroom party when he duly honoured Brahmins and made offering in fire in course of solemnising the marriage of his daughter. He assigned with them the throne, army and everything including treasury as also surrendered himself for their service.

BORI CE: 04-067-036

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः

MN DUTT: 03-072-027

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः

M. N. Dutt: On completion of the conjugal ceremony, Yudhishthira, an incarnate to Dharma, made a gift of the major part of money received from lord Krishna to Brahmanas.

BORI CE: 04-067-037

गोसहस्राणि रत्नानि वस्त्राणि विविधानि च
भूषणानि च मुख्यानि यानानि शयनानि च

BORI CE: 04-067-038

तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम्
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ

MN DUTT: 03-072-028

गोसहस्राणि रत्नानि वस्त्राणि विविधानि च
भूषणानि च मुख्यानि यानानि शयनानि च
भोजनानि च हृद्यानि पानानि विविधानि च
तन्महोत्सवसंकाशं हृष्टपुष्टजनायुतम्
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ

M. N. Dutt: He offered several thousand cows, gems, various type of garments, ornaments, cardinal vehicles, bed, eatables and several type of drinks also. O Janamejaya! The city of Matsyaraja crowded with thousands of lakhs hale and hearty people was being seen as a great festivity in live feature. Thus ends the seventy-second chapter, the marriage of Abhimanyu in the Vaivahika of the Virata Parva.

Corresponding verse not found in BORI CE

MN DUTT: 03-073-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्

M. N. Dutt: Having saluted the Supreme Deity (Narayana) and the highest of all male beings (Nara) and also the Goddess of Learning (Sarasvati), let us cry success!

Home | About | Back to Book 04 Contents | ← Chapter 66 |