Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 003

BORI CE: 05-003-001

सात्यकिरुवाच
यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे

MN DUTT: 03-075-001

सात्यकिरुवाच यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे

M. N. Dutt: Satyaki said As the inner nature of a man is, so he speaks. As your inner nature is, so do you speak.

BORI CE: 05-003-002

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति

MN DUTT: 03-075-002

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा
उभावेतौ दृढौ पक्षौ दृश्यते पुरुषान् प्रति

M. N. Dutt: There are brave men and there are cowards. Both these well defined divisions are seen among human beings.

BORI CE: 05-003-003

एकस्मिन्नेव जायेते कुले क्लीबमहारथौ
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ

MN DUTT: 03-075-003

एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ
फलाफलवती शाखे यथैकस्मिन् वनस्पतौ

M. N. Dutt: In the same family are born very powerful men and powerless ones, as the same forest contains trees that bear fruits and those that do not.

BORI CE: 05-003-004

नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव

MN DUTT: 03-075-004

नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव

M. N. Dutt: O you who have the sign of a slough on your standard, I am not finding fault with your speech; I am, O son of Madhu, only blaming these who are listening to it.

BORI CE: 05-003-005

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः

MN DUTT: 03-075-005

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन्
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः

M. N. Dutt: How can one, who even in the slightest degree speaks ill of the virtuous king, dare continue in that stain without being checked, in this assembly.

BORI CE: 05-003-006

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः

MN DUTT: 03-075-006

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः

M. N. Dutt: People, experts at the game of dice, challenged the noble minded one who was unskillful in the game and defeated him; how can this be a defeat in the proper sense?

BORI CE: 05-003-007

यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत्

BORI CE: 05-003-008

समाहूय तु राजानं क्षत्रधर्मरतं सदा
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम्

BORI CE: 05-003-009

कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्
वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम्

BORI CE: 05-003-010

यद्ययं परवित्तानि कामयेत युधिष्ठिरः
एवमप्ययमत्यन्तं परान्नार्हति याचितुम्

BORI CE: 05-003-011

कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः
निवृत्तवासान्कौन्तेयान्य आहुर्विदिता इति

BORI CE: 05-003-012

अनुनीता हि भीष्मेण द्रोणेन च महात्मना
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु

BORI CE: 05-003-013

अहं तु ताञ्शितैर्बाणैरनुनीय रणे बलात्
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः

BORI CE: 05-003-014

अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति

BORI CE: 05-003-015

न हि ते युयुधानस्य संरब्धस्य युयुत्सतः
वेगं समर्थाः संसोढुं वज्रस्येव महीधराः

MN DUTT: 03-075-007

एवमप्ययमत्यन्तं यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह
अभिगम्य जयेयुस्ते तत् तेषां धर्मतो भवेत्
समाहूय तु राजानं क्षत्रधर्मरतं सदा
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम्
कथं प्रणिपतेच्चायमिह कृत्वा पणं परम्

MN DUTT: 03-075-008

वनवासाद् विमुक्तस्तु प्राप्तः पैतामहं पदम्
यद्ययं पापवित्तानि कामयेत युधिष्ठिरः
परान् नार्हति याचितुम्
कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः

MN DUTT: 03-075-009

निवृत्तवासान् कौन्तेयान् य आहुर्विदिता इति
अनुनीता हि भीष्मेण द्रोणेन विदुरेण च

MN DUTT: 03-075-010

न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु
अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात्

MN DUTT: 03-075-011

पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः
अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः

MN DUTT: 03-075-012

न हि ते गमिष्यन्ति सहामात्या यमस्य सदनं प्रति
युयुधानस्य संरब्धस्य युयुत्सतः

MN DUTT: 03-075-013

वेगं समर्थाः संसोढुं वज्रस्येव महीधराः
को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि
१५

M. N. Dutt: If the son of Kunti had been playing with his brothers at home and those people coming there, defeated him, then that would have been a proper defeat. But they challenged the king who was ever attached to the observance of the rites of a Kshatriya. They won by a mean trick; how can prosperity attend such men? And why should those man here, after fulfilling his vow, approach them in a humiliating spirit. Freed now from his cxile in the forest he has now attained to the position of his grandfather. Even if this Yudhishthira is secking property wrongfully, it is not proper that he should beg other people's property though it would be righteous on their part not to surrender the kingdom. Through Bhishina, Drona and Vidura have passed the prescribed period unknown in exile, yet have they said that they have been recognized. They would not now consent to give back the ancestral territories of the Pandavas. And I shall persuade them by means of cold arrows in the field of battle. And make them fall at the fect of the noble son of Kunti. If they refuse to fall at the feet of the wise (Yudhishthira). Then must they with their ministers go to the kingdom of death (Yama); they cannot surely withstand Yuyudhana (myself) determined to fight. Can the mountains bears the force of the thunderbolt? Who can bear the force of him who uses the Gandiva as his bow (Arjuna) and of him who has the wheel in his hand (Bhimasena)?

BORI CE: 05-003-016

को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि
मां चापि विषहेत्को नु कश्च भीमं दुरासदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-075-014

मां चापि विषहेत् क्रुद्धं कश्च भीमं दुरासदम्
यमौ च दृढधन्वानौ यमकालोपमद्युती
विराटद्रुपदौ वीरौ यमकालोपमद्युती

M. N. Dutt: (Who can bear force of) myself when in wrath or of the Bhima who is hard to approach or of the twin brothers who firmly grasp the bow and whose effulgence is like that of Yama (who carries away life) and Kala (who cuts the thread of life) and the heroes Virates and Drupada who have the same quality?

BORI CE: 05-003-017

यमौ च दृढधन्वानौ यमकल्पौ महाद्युती
को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम्

BORI CE: 05-003-018

पञ्चेमान्पाण्डवेयांश्च द्रौपद्याः कीर्तिवर्धनान्
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान्

BORI CE: 05-003-019

सौभद्रं च महेष्वासममरैरपि दुःसहम्
गदप्रद्युम्नसाम्बांश्च कालवज्रानलोपमान्

BORI CE: 05-003-020

ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम्

BORI CE: 05-003-021

नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिनः
अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्

MN DUTT: 03-075-014

मां चापि विषहेत् क्रुद्धं कश्च भीमं दुरासदम्
यमौ च दृढधन्वानौ यमकालोपमद्युती
विराटद्रुपदौ वीरौ यमकालोपमद्युती

MN DUTT: 03-075-015

को जिजीविषुरासादेद् धृष्टद्युम्नं च पार्षतम्
पञ्चैतान् पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान्

MN DUTT: 03-075-016

समप्रमाणान् पाण्डूनां समवीर्यान् मदोत्कटान्
सौभद्रं च महेष्वासममरैरपि दुःसहम्

MN DUTT: 03-075-017

गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान्
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम्
नाधर्मो विद्यते कश्चिच्छत्रून् हत्वाऽऽततायिनः

MN DUTT: 03-075-018

अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम्
हृद्गतस्तस्य य: कामस्तं कुरुध्वमतन्द्रिताः

M. N. Dutt: (Who can bear force of) myself when in wrath or of the Bhima who is hard to approach or of the twin brothers who firmly grasp the bow and whose effulgence is like that of Yama (who carries away life) and Kala (who cuts the thread of life) and the heroes Virates and Drupada who have the same quality? What man valuing his life can approach the descendant of Prishata Dhrishtadyumna also the five sons of the Pandavas who have added to Draupadi's glory. And who are the equals of the Pandavas in valour and in every other respect and having the true pride of a soldier or (who can approach) the son of Subhadra, whose impetus is hard to be borne even by the gods. And (who can approach) Gada, Pradyumna and Samba resembling Kala, the son of the fire. We shall after killing the son of Dhritarashtra, with Shakuni and also Karna in battle appoint (as king) the Pandava. It is no sin to destroy an enemy who would have slain ourselves. It is both impious and shameful to beg from enemies; do speedily, therefore that which is his (Yudhishthira's) heart-felt desire.

BORI CE: 05-003-022

हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः
निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-003-023

अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले

MN DUTT: 03-075-019

निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले

M. N. Dutt: Let the Pandava get the kingdom surrendered by Dhritarashtra. This day cither shall Yudhishthira, the son of Pandu get the kingdom or all our enemies fall on the ground stain in battle.

Home | About | Back to Book 05 Contents | ← Chapter 2 | Chapter 4 →