Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 018

BORI CE: 05-018-001

शल्य उवाच
ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्

BORI CE: 05-018-002

पावकश्च महातेजा महर्षिश्च बृहस्पतिः
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः

BORI CE: 05-018-003

सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः

MN DUTT: 03-090-001

शल्य उवाच ततः शक्रः स्तूयमानो गन्धर्वप्सरसां गणैः
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम्
पावकः सुमहातेजा महर्षिश्च बृहस्पतिः
यमश्च वरुणश्चैव कुबेश्च धनेश्वरः
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः

M. N. Dutt: Shalya said Then Shakra being glorified by the Gandharvas and the celestial nymphs, ascended on the Airavata, the chief among elephants, which bore auspicious marks. The god of fire, of very great strength and the great Rishi Brihaspati, Yama, Varuna and Kubera, the god of wealth, surrounded by all these gods and by the Gandharvas and the celestial nymphs Shakra, the slayer of Vritra and the lord of the three worlds, went round.

BORI CE: 05-018-004

स समेत्य महेन्द्राण्या देवराजः शतक्रतुः
मुदा परमया युक्तः पालयामास देवराट्

MN DUTT: 03-090-002

स समेत्य महेन्द्राण्या देवराजः शतक्रतुः
मुदा परमया युक्तः पालयामास देवराट्

M. N. Dutt: Being united with his queen the great Indra, the king of the gods, the performer of a hundred sacrifices, highly pleased ruled over the gods.

BORI CE: 05-018-005

ततः स भगवांस्तत्र अङ्गिराः समदृश्यत
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्

MN DUTT: 03-090-003

ततः स भगवांस्तत्र अङ्गिराः समदृश्यता अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत्

M. N. Dutt: Then the god there Angira propitiating the king of the gods by chanting hymns from the Atharvaveda.

BORI CE: 05-018-006

ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा

MN DUTT: 03-090-004

ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा

M. N. Dutt: saw Then the god Indra became highly pleased and he granted a boon to Angiras who was chanting the Atharvaveda.

BORI CE: 05-018-007

अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे

MN DUTT: 03-090-005

अथर्वाङ्गिरसो नाम वेदोऽस्मिन् वै भविष्यति
उदाहरणमेतद्धि यक्षभागं च लप्स्यसे

M. N. Dutt: To this Veda, there will be given the name of Atharvangirasa; this is an example; and you will also get a share of the offerings in a sacrifice.

BORI CE: 05-018-008

एवं संपूज्य भगवानथर्वाङ्गिरसं तदा
व्यसर्जयन्महाराज देवराजः शतक्रतुः

MN DUTT: 03-090-006

एवं सम्पूज्य भगवानथर्वाङ्गिरसं तदा
व्यसर्जयन्महाराज देवराजः शतक्रतुः

M. N. Dutt: The god having thus greeted Angirasa, the king of the gods, the performer of a hundred sacrifices dismissed him, O great king.

BORI CE: 05-018-009

संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान्
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः

MN DUTT: 03-090-007

सम्पूज्य सर्वास्त्रिदशानृषीश्चापि तपोधनान्
इन्द्रः प्रमुदितो राजन् धर्मेणापालयत् प्रजाः

M. N. Dutt: Doing due honours to all, to the thirteen Rishis and those whose wealth consisted in devotion alone and well pleased, Indra ruled over his subjects with virtue, O king.

BORI CE: 05-018-010

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया

MN DUTT: 03-090-008

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया
अज्ञातवासश्च कृतः शत्रूणां वधकाझ्या

M. N. Dutt: Such was the trouble experienced by Indra in company with his queen; he had also to remain unknown in exile through his wishing for the downfall of his enemies.

BORI CE: 05-018-011

नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः

MN DUTT: 03-090-009

नात्र मन्युस्त्वया कार्यो यत् क्लिष्टोऽसि महावने
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः

M. N. Dutt: You should not, for this reason, mind the troubles that you experienced in the great forest in company with Draupadi, O chief among kings and your noble minded brothers.

BORI CE: 05-018-012

एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन

MN DUTT: 03-090-010

एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारता वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन

M. N. Dutt: O chief among kings, O son of Bharata, you too will get your kingdom in the same way as Shakra got his by slaying Vritra, O you who cause rejoicing among the race of Kurus.

BORI CE: 05-018-013

दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः

MN DUTT: 03-090-011

दुराचारश्च नहुषो ब्रह्मविट् पापचेतनः
अगस्त्यशापाभिहतो विनष्टः शाश्वती: समाः

M. N. Dutt: Nahusha, of evil habits, the enemy of Brahmanas, of vicious mind, was overthrown through the curse of Agastya and absolutely ruined for a long period.

BORI CE: 05-018-014

एवं तव दुरात्मानः शत्रवः शत्रुसूदन
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः

MN DUTT: 03-090-012

एवं तव दुरात्मानः शत्रवः शत्रुसूदन्
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः

M. N. Dutt: So shall your evil minded foes, Karna, Duryodhana and others, O subduer of enemies, soon meet with ruin.

BORI CE: 05-018-015

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्
भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो

MN DUTT: 03-090-013

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम्
भ्रातृभिः सहितो वीर द्रौपद्या च सहानया

M. N. Dutt: Then will you come into the possess of this world ending with the ocean, in company with your brothers, O hero and this lady Draupadi.

BORI CE: 05-018-016

उपाख्यानमिदं शक्रविजयं वेदसंमितम्
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता

MN DUTT: 03-090-014

उपाख्यानमिदं शक्रविजयं वेदसम्मितम्
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता

M. N. Dutt: This story of the victory of Shakra is of the same rank, as the Veda, with regard to its sanctity and it ought to be listened to by a king who is desirous of a victory and who has his army ready for battle.

BORI CE: 05-018-017

तस्मात्संश्रावयामि त्वां विजयं जयतां वर
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर

MN DUTT: 03-090-015

तस्मात् संश्रावयामि त्वां विजयं जयतां वर
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर

M. N. Dutt: Therefore do I make it listened to by you so that you may gain a victory, O best of victors. The great minded increase (in strength) by being glorified, O Yudhishthira.

BORI CE: 05-018-018

क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम्
दुर्योधनापराधेन भीमार्जुनबलेन च

MN DUTT: 03-090-016

क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम्
दुर्योधनापराधेन भीमार्जुनबलेन च

M. N. Dutt: O Yudhishthira, the destruction of large minded Kshatriyas, through the crimes of Duryodhana and the strength of Bhima and Arjuna, is approaching.

BORI CE: 05-018-019

आख्यानमिन्द्रविजयं य इदं नियतः पठेत्
धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते

MN DUTT: 03-090-017

आख्यानमिन्द्रविजयं य इदं नियतः पठेत्
धूतपाप्मा जितस्वर्गः परत्रेह च मोदते

M. N. Dutt: He who constantly reads this story of the victory of Indra becomes free from (the effects of) his crimes and goes to heaven and passes his life pleasantly in this world and in another.

BORI CE: 05-018-020

न चारिजं भयं तस्य न चापुत्रो भवेन्नरः
नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति
सर्वत्र जयमाप्नोति न कदाचित्पराजयम्

MN DUTT: 03-090-018

न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः
नापदं प्राप्नुयात् कांचिदं दीर्घमायुश्च विन्दति
सर्वत्र जयमाप्नोति न कदाचित् पराजयम्

M. N. Dutt: He need not have any fear from his enemy and he will never become sonless. He will never meet with any danger and he will live a long life. Everywhere he will get victories and seldom defeat.

BORI CE: 05-018-021

वैशंपायन उवाच
एवमाश्वासितो राजा शल्येन भरतर्षभ
पूजयामास विधिवच्छल्यं धर्मभृतां वरः

MN DUTT: 03-090-019

वैशम्पायन उवाच एवमाश्वासितो राजा शल्येन भरतर्षभ
पूजयामास विधिवच्छल्यं धर्मभृतां वरः

M. N. Dutt: Vaishampayana said The king being thus encouraged by Shalya, O you best of the race of Bharata, that chief among the supporters of virtue did due honours to Shalya.

BORI CE: 05-018-022

श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः

MN DUTT: 03-090-020

श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः

M. N. Dutt: And Yudhishthira, the son of Kunti, having heard the speech of Shalya, said these words in reply to the king of Madra of long arms.

BORI CE: 05-018-023

भवान्कर्णस्य सारथ्यं करिष्यति न संशयः
तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः

MN DUTT: 03-090-021

भवान् कर्णस्य सारथ्यं करिष्यति न संशयः
तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवः

M. N. Dutt: The post of charioteer of Karna will be field by you no doubt and from that position shall you destroy the spirit of Karna by chanting the glories of Arjuna.

BORI CE: 05-018-024

शल्य उवाच
एवमेतत्करिष्यामि यथा मां संप्रभाषसे
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव

MN DUTT: 03-090-022

शल्य उवाच एवमेतत् करिष्यामि यथा मां सम्प्रभाषसे
यच्चान्यदपि शक्ष्यामि तत् करिष्याम्यहं तव

M. N. Dutt: Shalya said I shall do this, even as you dictate to me; and whatever else that I am able to do I shall do for you.

BORI CE: 05-018-025

वैशंपायन उवाच
तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा
जगाम सबलः श्रीमान्दुर्योधनमरिंदमः

MN DUTT: 03-090-023

वैशम्पायन उवाच ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा
जगाम सबलः श्रीमान् दुर्योधनमरिंदम

M. N. Dutt: Vaishampayana said The ruler of Madra, Shalya, having bade farewell to the sons of Kunti, that beautiful man went with his army to Duryodhana, O subduer of foes.

Home | About | Back to Book 05 Contents | ← Chapter 17 | Chapter 19 →