Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 017

BORI CE: 05-017-001

शल्य उवाच
अथ संचिन्तयानस्य देवराजस्य धीमतः
नहुषस्य वधोपायं लोकपालैः सहैव तैः
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत

BORI CE: 05-017-002

सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्
विश्वरूपविनाशेन वृत्रासुरवधेन च

BORI CE: 05-017-003

दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर
दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन

MN DUTT: 03-089-001

शल्य उवाच अथ संचिन्तयानस्य देवराजस्य धीमतः
नहुषस्य वधोपायं लोकपालैः सदैवतैः
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत
सोऽब्रवीदर्घ्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्
विश्वरूपविनाशेन वृत्रासुरवधेन च
दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात् पुरंदर
दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन

M. N. Dutt: Shalya said While the wise king of the gods was fixing on means of killing Nahusha, along with the ruler of the worlds and the gods, the ascetic, who had the six attributes of a godly being, Agastya, appeared there and having delay greeted the king of the gods, said-It is fortunate that you are gaining in strength, having already killed the great Aşura who had assumed a universal form; it is fortunate, O Purandara the Nahusha is this day ousted from the kingdom of heaven; it is fortunate, O slayer of Bala, that I see you with all your enemies, killed.

BORI CE: 05-017-004

इन्द्र उवाच
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे

MN DUTT: 03-089-002

इन्द्र उवाच स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात् तव
पाद्यमाचमनीयं च गामर्थ्य च प्रतीच्छ मे

M. N. Dutt: Indra said Welcome to you, O great Rishi; I am pleased at seeing you; be so good as to accept from me water for washing your feet and your face and also the things suitable for your worship and a cow.

BORI CE: 05-017-005

शल्य उवाच
पूजितं चोपविष्टं तमासने मुनिसत्तमम्
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम्

MN DUTT: 03-089-003

शल्य उवाच पूजितं चोपविष्टं तमासने मुनिसत्तमम्
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षमम्

M. N. Dutt: Shalya said That best among the Rishis being duly worshipped and seated on a seat, the chief of the gods, well pleased, asked that best among the Brahmanas.

BORI CE: 05-017-006

एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः

MN DUTT: 03-089-004

एतदिच्छामि भगवन् कथ्यमानं द्विजोत्तम
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः

M. N. Dutt: O you best among the twice born, having the six attributes, narrate how Nahusha of vicious purpose came to be ousted from heaven. I want to hear that.

BORI CE: 05-017-007

अगस्त्य उवाच
शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः

MN DUTT: 03-089-005

अगस्त्य उवाच शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्
स्वर्गाद् भ्रष्टो दुराचारो नहुषो बलदर्पितः

M. N. Dutt: Agastya said Listen, O Shakra, to this story as to how the vicious-souled Nahusha, of bad habits, vain of his strength, has been ousted from heaven.

BORI CE: 05-017-008

श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम्
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः
पप्रच्छुः संशयं देव नहुषं जयतां वर

BORI CE: 05-017-009

य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्
एते प्रमाणं भवत उताहो नेति वासव
नहुषो नेति तानाह तमसा मूढचेतनः

MN DUTT: 03-089-006

श्रमाश्चि वहन्तस्तं नहुषं पापकारिणम्
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमला:
पप्रच्छुर्नहुषं देव संशयं जयतां वर
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्
एते प्रमाणं भवत उताहो नेति वासव
नहुषो नेति तानाह तमसा मूढचेतनः

M. N. Dutt: The Devarshis of great attributes and the Brahmarshis of spotless fame wearied with bearing Nahusha, the doer of vicious deeds, asked him (Nahusha), O best of victors, if the hymns prescribed to be chanted by Brahma, at the time of sprinkling the cows, were authentic. And also if he believed in their authenticity, told them that it was not authentic.

BORI CE: 05-017-010

ऋषय ऊचुः
अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः

MN DUTT: 03-089-007

ऋषय ऊचुः अधर्मे सम्प्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः

M. N. Dutt: The Rishis said You are going along the path of vice; you do not act virtuously. “That they are authentic" has before been said by our great Rishis.

BORI CE: 05-017-011

अगस्त्य उवाच
ततो विवदमानः स मुनिभिः सह वासव
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः

MN DUTT: 03-089-008

अगस्त्य उवाच ततो विवदमानः स मुनिभिः सह वासव
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः

M. N. Dutt: Agastya said Then, O Vasava, he began quarreling with the Rishis and then the one, ruled by vice, touched my head with his feet.

BORI CE: 05-017-012

तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते
ततस्तमहमाविग्नमवोचं भयपीडितम्

MN DUTT: 03-089-009

तेनाभूद्धततेजाश्च नि:श्रीकश्च महीपतिः
ततस्तं तमसाऽऽविग्नमवोचं भृशपीडितम्

M. N. Dutt: By that act did the king lose his strength and became shorn of prosperity; and then as he was agitated and oppressed with fear and had lost the power of speech, I said-

BORI CE: 05-017-013

यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम्
अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा

BORI CE: 05-017-014

यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान्
वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः

MN DUTT: 03-089-010

यस्मात् पूर्वैः कृतं राजन् ब्रह्मर्षिभिरनुष्ठितम्
अदुष्टं दूषयसि मे यच्च मूर्ध्यस्पृशः पदा
यच्चापि त्वमृषीन् मूढ ब्रह्मकल्पान् दुरासदान्
वाहान् कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः
ध्वसं पाप परिभ्रष्टः क्षीणपुण्यो महीतले

M. N. Dutt: Since, O king, you call into question, the hymns authorized by our ancestors and chanted by Brahmarshis and since you have touched me with your feet and since, O fool, you have your conveyance carried by Rishis equal to Brahma and unapproachable, whom you have made your bearers, therefore be shorn of your power. O Vice, be destroyed and turned out of heaven, go you to the earth where there is little virtue.

BORI CE: 05-017-015

ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम्
दश वर्षसहस्राणि सर्परूपधरो महान्
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि

MN DUTT: 03-089-011

दशवर्षसहस्राणि सर्परूपधरो महान्
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि

M. N. Dutt: For ten thousand years, assuming the form of a large snake, shall you roam about and at the completion of that period shall you again get into heaven.

BORI CE: 05-017-016

एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम
दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः

MN DUTT: 03-089-012

एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम
दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः

M. N. Dutt: The wicked-souled one was thus turned out of the kingdom of the gods, O you subduer of foes. It is lucky, O Shakra, that we are now on the ascendant and that thorn, of the Brahmanas, has been killed.

BORI CE: 05-017-017

त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः

MN DUTT: 03-089-013

त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्छचीपते
जितेन्द्रियो जितामित्रः स्तयूमानो महर्षिभिः

M. N. Dutt: O you lord of Sachi, go you to heaven and rule over the world, after conquering your senses and subduing your enemies and being propitiated by the great Rishis.

BORI CE: 05-017-018

शल्य उवाच
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा

BORI CE: 05-017-019

गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः
सरांसि सरितः शैलाः सागराश्च विशां पते

MN DUTT: 03-089-014

शल्य उवाच ततो देवा भृशं तुष्टा महर्षिगणसंवृताः
पितरश्चैव यक्षाच भुजगा राक्षसास्तथा
गन्धर्वा देवकन्याच सर्वे चाप्सरसां गणाः
सरांसि सरितः शैलाः सागराश्च विशाम्पते

M. N. Dutt: Shalya said Then the gods were highly pleased, along with the great Rishis and the Pitris and the Yakshas and the Rakshasas and the Gandharvas and the celestial nymphs and all the fairies; and all the tanks and the lakes and the mountains and the rivers rejoiced.

BORI CE: 05-017-020

उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन्
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले

MN DUTT: 03-089-015

उपागम्याब्रुवन् सर्वे दिष्ट्या वर्धसि शत्रुहन्
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले

M. N. Dutt: They all coming there said-it is fortunate, Oslayer of enemies, that you are on the ascendant; it is fortunate that the vicious Nahusha has been killed by the wise Agastya; it is fortunate that being of vicious habits has been turned into a snake in the earth.

Home | About | Back to Book 05 Contents | ← Chapter 16 | Chapter 18 →