Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 016

BORI CE: 05-016-001

बृहस्पतिरुवाच
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्

MN DUTT: 03-088-001

बृहस्पतिरुवाच त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट्
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्

M. N. Dutt: Brihaspati said O Agni, you are within all beings and concealed there you act like a witness.

BORI CE: 05-016-002

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन

MN DUTT: 03-088-002

त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्भुताशन

M. N. Dutt: The poets sang of you as the one and then again as the three. O you consumer of offerings, bereft of you this world is at once annihilated.

BORI CE: 05-016-003

कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्

MN DUTT: 03-088-003

कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्

M. N. Dutt: The Brahmanas, having bowed down to you, go away along with their wives and sons, to the eternal region, which has been won by the merit of their own deeds.

BORI CE: 05-016-004

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे

MN DUTT: 03-088-004

त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः
जयन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे

M. N. Dutt: You are, O god of fire, the receiver of offering and you are yourself the best offering. They worship you in a sacrificial ceremony by the best offerings.

BORI CE: 05-016-005

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः
सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा

MN DUTT: 03-088-005

सृष्ट्वा लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः
स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा

M. N. Dutt: O you receiver of offerings, having created the three worlds in due time you again in due time consume them in an enkindled form; you are, O god of fire, the progenitor of the entire world and you again annihilate it.

BORI CE: 05-016-006

त्वामग्ने जलदानाहुर्विद्युतश्च त्वमेव हि
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः

MN DUTT: 03-088-006

त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः

M. N. Dutt: Wise people called you, O Agni, the giver of water and lightning and flames coming out from you support all beings.

BORI CE: 05-016-007

त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु पावक

MN DUTT: 03-088-007

त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्
न तेऽस्त्यविदितं किंचित् त्रिषु लोकेषु पावक

M. N. Dutt: Water depends on you, everything and this entire world; o you purifying element, there is not the least thing unknown to you in these three worlds.

BORI CE: 05-016-008

स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः

MN DUTT: 03-088-008

स्वयोनि भजते सर्वो विशस्वापोऽविशङ्कितः
अहं त्वां वर्धयिष्यामि ब्राझैर्मन्त्रैः सनातनैः

M. N. Dutt: Everything accepts that which comes from it, enter the waters without any fear. I shall make you strong by reciting eternal hymns relating to Brahma.

BORI CE: 05-016-009

शल्य उवाच
एवं स्तुतो हव्यवाहो भगवान्कविरुत्तमः
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-088-009

एवं स्तुतो हव्यवाट् स भगवान् कविरुत्तमः
बृहस्पतिमथोवाच प्रीतिमान् वाक्यमुत्तमम्
दर्शयिष्यामि ते शक्रं सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Thus propitiated, the bearer of offerings, the god, the best among poets, said to Brihaspati, these good words indicating satisfaction. “I shall show you Shakra. I speak this truly.

BORI CE: 05-016-010

प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः
आजगाम सरस्तच्च गूढो यत्र शतक्रतुः

MN DUTT: 03-088-010

शल्य उवाच प्रविश्यापस्ततो वह्निः ससमुद्राः सपल्वलाः
आससाद सरस्तच्च गूढो यत्र शतक्रतुः

M. N. Dutt: Shalya said Agni (the god of fire) thus having entered the waters including the seas and the small lakes, came to the lake where Shakra lay in disguise.

BORI CE: 05-016-011

अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ
अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं स्थितम्

MN DUTT: 03-088-011

अथ तत्रापि पद्मानि विचिन्वन् भरतर्षभ
अपश्यत् स तु देवेन्द्र बिसमध्यगतं स्थितम्

M. N. Dutt: And there searching among the lotuses, O you foremost in the race of Bharata, he saw at last the king of gods, in one of the stalks.

BORI CE: 05-016-012

आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्

MN DUTT: 03-088-012

आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्

M. N. Dutt: And then coming back quickly he gave that information to Brihaspati, namely that the lord having assumed a diminutive form was lying within a lotus.

BORI CE: 05-016-013

गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम्

MN DUTT: 03-088-013

गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम्

M. N. Dutt: Brihaspati, then having gone (there) along with the Devarshis and Gandharvas, propitiated the slayer of Bala by reciting his deeds of olden days.

BORI CE: 05-016-014

महासुरो हतः शक्र नमुचिर्दारुणस्त्वया
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ

MN DUTT: 03-088-014

महासुरे हतः शक्र नमुचिर्दारुणस्त्वया
शम्बरच बलश्चैव तथोभौ घोरविक्रमौ

M. N. Dutt: 0 Shakra, the great Asura, Namuchi of great power has been slain by you; so are Shambara and Bala, both of great prowess.

BORI CE: 05-016-015

शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय
उत्तिष्ठ वज्रिन्संपश्य देवर्षींश्च समागतान्

MN DUTT: 03-088-015

शथक्रतो विवर्धस्व सर्वाञ्छत्रुन् निषूदय
उत्तिष्ठ शक्र सम्पश्य देवर्षीश्च समागतान्

M. N. Dutt: O you performer of a hundred sacrifices, gain in strength and slay all enemies; rise up Shakra and see the Devarshis come to you.

BORI CE: 05-016-016

महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो
अपां फेनं समासाद्य विष्णुतेजोपबृंहितम्
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते

MN DUTT: 03-088-016

महेन्द्र दानवान् हत्वा लोकास्त्रातास्त्वया विभो
अपां फेन समासाद्य विष्णुतेजोऽतिबृंहितम्
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते

M. N. Dutt: O Great Indra, having slain the Danavas, you have saved the worlds. O Lord, having got the foam of the waters and with the assistance of the strength of Vishnu, you have killed Vritra before this; o you king of the gods, 0 you lord of the universe.

BORI CE: 05-016-017

त्वं सर्वभूतेषु वरेण्य ईड्य;स्त्वया समं विद्यते नेह भूतम्
त्वया धार्यन्ते सर्वभूतानि शक्र; त्वं देवानां महिमानं चकर्थ

MN DUTT: 03-088-017

स्त्वया समं विद्यते नेह भूतम्
त्वया धार्यन्ते सर्वभूतानि शक्त त्वं देवानां महिमानं चकर्थ

M. N. Dutt: You are the saviour of all beings and worthy of beings and worthy of being propitiated by them. There is no being is this world equal to you. All the beings and support by you, O Shakra and you created the greatness of the gods.

BORI CE: 05-016-018

पाहि देवान्सलोकांश्च महेन्द्र बलमाप्नुहि
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः

MN DUTT: 03-088-018

पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः

M. N. Dutt: O great Indra, rule over all three worlds and grow in strength. Being thus propitiated he, by slow degrees, increased (in strength).

BORI CE: 05-016-019

स्वं चैव वपुरास्थाय बभूव स बलान्वितः
अब्रवीच्च गुरुं देवो बृहस्पतिमुपस्थितम्

MN DUTT: 03-088-019

स्वं चैव वपुरास्थाय बभूव स बलान्वितः
अब्रवीच्च गुरुं देवो बृहस्पतिमवस्थितम्

M. N. Dutt: Having gained his own form he became endowed with strength and the god thus addressed his preceptor who was standing before him.

BORI CE: 05-016-020

किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः
वृत्रश्च सुमहाकायो ग्रस्तुं लोकानियेष यः

MN DUTT: 03-088-020

किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत्

M. N. Dutt: What is there still remaining to be done. The great Asura, the son of Tvashtri, has been killed and so has been Vritra of large stature who destroyed the three worlds.

BORI CE: 05-016-021

बृहस्पतिरुवाच
मानुषो नहुषो राजा देवर्षिगणतेजसा
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम्

MN DUTT: 03-088-021

बृहस्पतिरुवाच मानुषो नहुषो राजा देवर्षिगणतेजसा
देवराज्यमनुप्राप्तः सर्वान् नो बाधते भृशम्

M. N. Dutt: Brihaspati said The human being Nahusha, through the influence of the Devarshis, having gained the kingdom of gods, is very much inflecting us.

BORI CE: 05-016-022

इन्द्र उवाच
कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते

MN DUTT: 03-088-022

कथं च नहुषो राज्यं देवानां प्राप दुर्लभम्
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते

M. N. Dutt: Indra said How did Nahusha obtain the kingdom of the gods, which is hard to gain; with what strength of devotion is he endued, what is his power, O Brihaspati.

BORI CE: 05-016-023

बृहस्पतिरुवाच
देवा भीताः शक्रमकामयन्त; त्वया त्यक्तं महदैन्द्रं पदं तत्
तदा देवाः पितरोऽथर्षयश्च; गन्धर्वसंघाश्च समेत्य सर्वे

MN DUTT: 03-088-023

बृहस्पतिरुवाच देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत्
तदा देवाः पितरोऽथर्षयश्च गन्धर्वमुख्याश्च समेत्य सर्वे

M. N. Dutt: Brihaspati said Yourself having left the celebrated position of Indra, the gods became anxious and wished for a Shakra; and at that time the gods, the Pitris, the Rishis and the chief among the Gandharvas all united together.

BORI CE: 05-016-024

गत्वाब्रुवन्नहुषं शक्र तत्र; त्वं नो राजा भव भुवनस्य गोप्ता
तानब्रवीन्नहुषो नास्मि शक्त; आप्यायध्वं तपसा तेजसा च

MN DUTT: 03-088-024

गत्वाब्रुवन् नहुषं तत्र शक्र त्वं नो राजा भव भुवनस्य गोप्ता
तानब्रवीनहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा माम्

M. N. Dutt: And going, O Shakra, to Nahusha they said-Be you king, the protector of the worldNahusha said to them-I am not capable of being your king); infuse in me, strength with the virtue of devotion.

BORI CE: 05-016-025

एवमुक्तैर्वर्धितश्चापि देवै; राजाभवन्नहुषो घोरवीर्यः
त्रैलोक्ये च प्राप्य राज्यं तपस्विनः; कृत्वा वाहान्याति लोकान्दुरात्मा

MN DUTT: 03-088-025

एवमुक्तैर्वर्धितश्चापि देव राजाभवन्नहुषो घोरवीर्यः
त्रैलोक्ये च प्राप्य राज्य महर्षीन् कृत्वा वाहान् याति लोकान् दुरात्मा

M. N. Dutt: The gods being thus spoken to, infused strength into Nahusha (now) of great strength and, he became the king; having got the kingdom of the three worlds, he has made the great Rishis his bears and the wicked-minded one is now roaming about the worlds.

BORI CE: 05-016-026

तेजोहरं दृष्टिविषं सुघोरं; मा त्वं पश्येर्नहुषं वै कदाचित्
देवाश्च सर्वे नहुषं भयार्ता; न पश्यन्तो गूढरूपाश्चरन्ति

MN DUTT: 03-088-026

तेजोहरं दृष्टिविषं सुधोरं मा त्वं पश्येर्नहुषं वै कदाचित्
देवाश्च सर्वे नहुषं भृशार्ता न पश्यन्ते गूढरूपाश्चरन्तः

M. N. Dutt: Never do you look at Nahusha who absorbs all energy and whose gaze is as very subtle as poison. The gods too, being very much afraid of Nahusha, do not look at him and roam about in concealment.

BORI CE: 05-016-027

शल्य उवाच
एवं वदत्यङ्गिरसां वरिष्ठे; बृहस्पतौ लोकपालः कुबेरः
वैवस्वतश्चैव यमः पुराणो; देवश्च सोमो वरुणश्चाजगाम

MN DUTT: 03-088-027

शल्य उवाच एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः
वैवस्वतश्चैव यमः पुराणो देवश्च सोमो वरुणचाजगाम

M. N. Dutt: Shalya said While Brihaspati, that best among the race of Angira, was yet speaking, Kubera, the ruler of the world and Yama, the son of Vivasvata and the aged god Soma and Varuna came there.

BORI CE: 05-016-028

ते वै समागम्य महेन्द्रमूचु;र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः
दिष्ट्या च त्वां कुशलिनमक्षतं च; पश्यामो वै निहतारिं च शक्र

MN DUTT: 03-088-028

दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः
दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र
२८

M. N. Dutt: They having come there spoke thus to the great Indra-"it is lucky that the son of Tvashtri has been killed and Vritra; it is lucky that we see you, O Shakra, safe and sound and without any would, with all your enemies slain.

Corresponding verse not found in BORI CE

MN DUTT: 03-088-029

स तान् यथावच्च हि लोकपालान् समेत्य वै प्रीतमना महेन्द्रः
उवाच चैनान प्रतिभाष्य शक्रः संचोदयिष्यन्नहुषस्यान्तरेण

M. N. Dutt: And he, the great Indra, with a glad heart having greeted the assembled rulers of the world each with suitable words, said to them, with a view to cutwit Nahusha.

BORI CE: 05-016-029

स तान्यथावत्प्रतिभाष्य शक्रः; संचोदयन्नहुषस्यान्तरेण
राजा देवानां नहुषो घोररूप;स्तत्र साह्यं दीयतां मे भवद्भिः

BORI CE: 05-016-030

ते चाब्रुवन्नहुषो घोररूपो; दृष्टीविषस्तस्य बिभीम देव
त्वं चेद्राजन्नहुषं पराजये;स्तद्वै वयं भागमर्हाम शक्र

MN DUTT: 03-088-029

स तान् यथावच्च हि लोकपालान् समेत्य वै प्रीतमना महेन्द्रः
उवाच चैनान प्रतिभाष्य शक्रः संचोदयिष्यन्नहुषस्यान्तरेण

MN DUTT: 03-088-030

स्तत्र साह्यं दीयतां मे भवद्भिः
ते चाब्रुवन् नहुष घोररूपो दृष्टीविषस्तस्य विभीम ईश

MN DUTT: 03-088-031

स्ततो वयं भागमर्हाम शक्र
र्यमः कुबेरच मयाऽभिषेकम्

M. N. Dutt: And he, the great Indra, with a glad heart having greeted the assembled rulers of the world each with suitable words, said to them, with a view to cutwit Nahusha. "Nahusha, the king of the gods is of a terrible form; therefore assistance to me must be rendered by you.” They too said-"Nahusha is terrible-looking and we fear, O lord, his poisonous gaze. If you overthrow the king Nahusha, then O Shakra, it is only fitting that we too shall be entitled to our share (of the glory).” Indra said-you, O lord of waters and Kubera and Yama be crowed king along with me.

BORI CE: 05-016-031

इन्द्रोऽब्रवीद्भवतु भवानपां पति;र्यमः कुबेरश्च महाभिषेकम्
संप्राप्नुवन्त्वद्य सहैव तेन; रिपुं जयामो नहुषं घोरदृष्टिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-016-032

ततः शक्रं ज्वलनोऽप्याह भागं; प्रयच्छ मह्यं तव साह्यं करिष्ये
तमाह शक्रो भविताग्ने तवापि; ऐन्द्राग्नो वै भाग एको महाक्रतौ

MN DUTT: 03-088-032

सम्प्राप्नुवन्त्वद्य सहैव दैवतै रिपुं जयाम तं नहुषं घोरदृष्टिम्
ततः शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये
तमाह शक्रो भविताग्ने तवापि चेन्द्राग्न्योर्वे भाग एको महाक्रतौ

M. N. Dutt: Coming together, shall we this day, with the aid of the gods, win victory over our enemy, Nahusha, of terrific gaze. Then the god of fire said to Shakra-"give me a share, I shall render you assistance" and Indra said to him; "O God of fire, you too shall get a share; in large sacrificial ceremonies, there will be but one share for Indra and Agni."

BORI CE: 05-016-033

एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा

BORI CE: 05-016-034

वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तदा

MN DUTT: 03-088-033

शल्य उवाच एवं संचिन्त्य भगवान् महेन्द्रः पाकशासनः
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा
वैवस्वतं पितृणां च वरुणं चाप्यपां तथा
आधिपत्यं ददौ शक्रः संचिन्त्य वरदस्तथा

M. N. Dutt: Shalya said Thus thinking, the god, the great Indra, the chastiser of the Paka, the giver of boons, with due deliberation, gave to Kubera the lordship of all the Yakshas and treasures and to the son of Vivasvata that over the Pitris and to Varuna that over the waters.

Home | About | Back to Book 05 Contents | ← Chapter 15 | Chapter 17 →