Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 015

BORI CE: 05-015-001

शल्य उवाच
एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत्
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः

MN DUTT: 03-087-001

शल्य उवाच एवमुक्तः स भगवाञ्छच्या तां पुनरब्रवीत्
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः

M. N. Dutt: Shalya said The god, being thus spoken to, thus addressed Sachi in reply-'This is not the time for (showing) strength, Nahusha is stronger.

BORI CE: 05-015-002

विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि

MN DUTT: 03-087-002

विवर्धितश्च ऋषिभिर्हव्यकव्यैश्च भाविनि
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि

M. N. Dutt: He has grown up to his present position by the virtue of the offerings made him by the Rishis. In this instance, I shall prescribe a politic course and it is proper that it should be followed by you.

BORI CE: 05-015-003

गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित्
गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे

MN DUTT: 03-087-003

गुह्यं चैतत् त्वया कार्यं नाख्यातव्यं शुभे क्वचित्
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे

M. N. Dutt: It should be done by you with secrecy and on no account should you give it out. O you of slender waist, go to Nahusha and speak thus to him.

BORI CE: 05-015-004

ऋषियानेन दिव्येन मामुपैहि जगत्पते
एवं तव वशे प्रीता भविष्यामीति तं वद

MN DUTT: 03-087-004

ऋषियानेन दिव्येन मामुपैहि जगत्पते
एवं तव वशे प्रीता भविष्यामीति तं वदा

M. N. Dutt: "O lord of the universe, come near me riding a conveyance suitable for the gods and borne by Rishis. By thus showing yourself attached to me, shall I be pleased with you" speak thus to him.

BORI CE: 05-015-005

इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति

MN DUTT: 03-087-005

इत्युक्त्वा देवराजेन पत्नी सा कमलेक्षणा
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति

M. N. Dutt: Being thus spoken to by the king of the gods his queen of lotus-like eyes, replied “Be it so" and went to Nahusha.

BORI CE: 05-015-006

नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत्
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते

MN DUTT: 03-087-006

नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत्
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते

M. N. Dutt: Nahusha surprised at seeing her, spoke these words-Welcome to you, O you of beautiful hips, what shall I do, O you of lovely smiles?

BORI CE: 05-015-007

भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे

MN DUTT: 03-087-007

भक्तं मां भज कल्याणि कमिच्छसि मनस्विनि
तव कल्याणि यत् कार्यं तत् करिष्ये सुमध्यमे

M. N. Dutt: Accept me devoted to you; O blessed one, what do you wish, O maiden of independent spirit? O blessed one, O you of slender waist.

BORI CE: 05-015-008

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस
सत्येन वै शपे देवि कर्तास्मि वचनं तव

MN DUTT: 03-087-008

न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः
सत्येन वै शपे देवि करिष्ये वचनं तव

M. N. Dutt: You need not be shy; O you of slender waist, have confidence in me. I swear by truth, O goddess, I shall do your bidding.

BORI CE: 05-015-009

इन्द्राण्युवाच
यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप

MN DUTT: 03-087-009

इन्द्राण्युवाच यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप

M. N. Dutt: The queen of Indra said O lord of the world, I only want time-the favour that has already been accorded to me. After that you shall become my husband, O lord of the gods.

BORI CE: 05-015-010

कार्यं च हृदि मे यत्तद्देवराजावधारय
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव

MN DUTT: 03-087-010

कार्यं च हृदि मे यत् तद् देवराजावधारय
वक्ष्यामि यदि मे राजन् प्रियमेतत् करिष्यसि
वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव

M. N. Dutt: The subject that is in my mind is this listen, O lord of the gods; I shall speak it to you, O king, fulfill my desire. The boon, that I demand of you, has connection with your love.

BORI CE: 05-015-011

इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा
इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम्

MN DUTT: 03-087-011

इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा
इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम्

M. N. Dutt: Indra had for his conveyance, horses, elephants and a car. I wish that you, O lord of the gods should have a conveyance, the like of which was never seen before, which was never owned by Vishnu, nor by Rudra, nor by the Asuras and the Rakshasas.

BORI CE: 05-015-012

वहन्तु त्वां महाराज ऋषयः संगता विभो
सर्वे शिबिकया राजन्नेतद्धि मम रोचते

MN DUTT: 03-087-012

वहन्तु त्वां महाभागा ऋषयः संगता विभो
सर्वे शिबिकया राजन्नेतद्धि मम रोचते

M. N. Dutt: O Lord, to see yourself being borne by the Rishis having good attributes, united together in a palankin, is my wish, oking.

BORI CE: 05-015-013

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि
सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात्
न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान्

MN DUTT: 03-087-013

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि
सर्वेषा तेज आदत्से स्वेन वीर्येण दर्शनात्
न ते प्रमुखतः स्थातुं कश्चिच्छक्नोति वीर्यवान्

M. N. Dutt: You should not be (merely) equal to the Asuras or the gods. By your own strength do you absorb that of all beings the moment you set your eyes on them. No one can stand face to face with you, O you powerful being.

BORI CE: 05-015-014

शल्य उवाच
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्

MN DUTT: 03-087-014

शल्य उवाच एवमुक्तस्तु नहुषः प्राहृष्यत् तदा किल
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्

M. N. Dutt: Shalya said Nahusha, being thus spoken to became well pleased and the king of the gods said these words to that blameless one.

BORI CE: 05-015-015

अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि
दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने

MN DUTT: 03-087-015

नहुष उवाच अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि
दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने

M. N. Dutt: Nahusha said 0 you of bright complexion, the conveyance spoken of by you has never before been in existence. I have taken a strong fancy to it O goddess. I am at your disposal, O lovely faced one.

BORI CE: 05-015-016

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन्
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः

MN DUTT: 03-087-016

न ह्यल्पवीर्यो भवति यो वाहान् कुरुते मुनीन्
अहं तपस्वी बलवान् भूतभव्यभवत्प्रभुः

M. N. Dutt: The one who makes the Rishis his bearers cannot be of little strength. I am a devotee, strong and lord of what has been, what is to be and what is.

BORI CE: 05-015-017

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्
देवदानवगन्धर्वाः किंनरोरगराक्षसाः

BORI CE: 05-015-018

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्

MN DUTT: 03-087-017

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्

M. N. Dutt: At my being angry the world will be annihilated; everything depends on me. The gods, the Danavas and the Gandharvas, the Kinnaras, the serpents and the Rakashasas, not all of these, not all the world even can stand against me when I am angry. Whoever I see by my eyes, his strength do I absorb.

BORI CE: 05-015-019

तस्मात्ते वचनं देवि करिष्यामि न संशयः
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा
पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि

MN DUTT: 03-087-018

तस्मात् ते वचनं देवि करिष्यामि न संशयः
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा
पश्य महात्म्ययोगं मे ऋद्धिं च वरवर्णिनि

M. N. Dutt: Therefore O goddess, shall I do your bidding, there is no doubt about it. Seven Rishis shall bear me, Brahmarshis all see, my powers and influence, having thus said to that goddess.

BORI CE: 05-015-020

एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्
विमाने योजयित्वा स ऋषीन्नियममास्थितान्

BORI CE: 05-015-021

अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन्

MN DUTT: 03-087-019

शल्य उवाच एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्
विमाने योजयित्वा च ऋषीन् नियममास्थितान्
अब्रह्मण्यो बलोपेतो मत्तो मदबलेन च
कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन्

M. N. Dutt: Shalya said O king! O you of bright complexion and having dismissed that lovely face one, he yoked, to car, Rishis who used to observe the rules of their class. The habits of his life being unworthy of a Brahmana, having come to the possession of power, vain of his strength, willful and of a vicious nature, he made the Rishis carry him.

Corresponding verse not found in BORI CE

MN DUTT: 03-087-020

नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः

M. N. Dutt: Being dismissed by Nahusha, she said to Brihaspati-“But little remains to fulfill in its entirety the boon granted by Nahusha.

BORI CE: 05-015-022

नहुषेण विसृष्टा च बृहस्पतिमुवाच सा
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्

BORI CE: 05-015-023

बाढमित्येव भगवान्बृहस्पतिरुवाच ताम्
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः

MN DUTT: 03-087-020

नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः

MN DUTT: 03-087-021

शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्
बाढमित्येव भगवान् बृहस्पतिरुवाच ताम्

MN DUTT: 03-087-022

न भेतव्य त्वया देवि नहुषाद् दुष्टचेतसः
न होष स्थास्यति चिरं गत एष नराधमः

M. N. Dutt: Being dismissed by Nahusha, she said to Brihaspati-“But little remains to fulfill in its entirety the boon granted by Nahusha. Be quick in hunting out Indra and do me who am devoted to you, a favour and the god Brihaspati said to her-"Be it so." The evil minded Nahusha need not be feared by you. He will not exist till eternity; indeed he is already gone.

BORI CE: 05-015-024

न ह्येष स्थास्यति चिरं गत एष नराधमः
अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-015-025

इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते

MN DUTT: 03-087-023

अधर्मज्ञो महर्षीणां वाहनाच्च ततः शुभे
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते

M. N. Dutt: He is regardless of virtue so to say, having employed the great Rishis as his bearer, O lovely lady; and I shall perform sacrifices for the destruction of this evil minded one. I shall approach Shakra. You need not have any fears, I wish you well.

BORI CE: 05-015-026

ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः
बृहस्पतिर्महातेजा देवराजोपलब्धये

MN DUTT: 03-087-024

ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः
बृहस्तपतिर्महातेजा देवराजोपलब्धये
हुत्वाग्निं सोऽब्रवीद् राजञ्छक्रमन्विष्यतामिति

M. N. Dutt: Then having lighted up a fire he offered the best offerings in the prescribed form. Brihaspati of great strength, in order to get the gods, having made offerings to Agni (the God of fire) said to him-Oking search out Shakra.

BORI CE: 05-015-027

तस्माच्च भगवान्देवः स्वयमेव हुताशनः
स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत

MN DUTT: 03-087-025

तस्माच्च भगवान् देवः स्वयमेव हुताशनः
स्त्रीवेषमद्भुतं कृत्वा तत्रैवान्तरधीयत

M. N. Dutt: From that place, the god (of fire) the consumer of offerings having himself assumed the wonderful form of a female vanished from sight.

BORI CE: 05-015-028

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च
पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः
निमेषान्तरमात्रेण बृहस्पतिमुपागमत्

MN DUTT: 03-087-026

स दिशः प्रदिशश्चैव पर्वतानि वनानि च
पृथिवीं चान्तरिक्षं च विचिन्त्याथ मनोगतिः
निमेषान्तरमात्रेण बृहस्पतिमुपागमत्

M. N. Dutt: Having searched in all countries and provinces, mountains and forest, the earth and the sky, with the speed of the mind, he in a moment came back to Brihaspati.

BORI CE: 05-015-029

अग्निरुवाच
बृहस्पते न पश्यामि देवराजमहं क्वचित्
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम्
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते

MN DUTT: 03-087-027

अग्निरुवाच बृहस्पते न पश्यामि देवराजमिह क्वचित्
आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम्

M. N. Dutt: The god of fire said O Brihaspati, nowhere, in this world do I see the king of the gods. The waters (alone) remain (to be searched). I have never been able to enter the waters.

BORI CE: 05-015-030

शल्य उवाच
तमब्रवीद्देवगुरुरपो विश महाद्युते

MN DUTT: 03-087-028

न मे तत्र गतिर्ब्रह्मन् किमन्यत् करवाणि ते! तमब्रवीद् देवगुरुरपो विश महायुते

M. N. Dutt: I have no ingress there O Brahmana, what else shall I do for you. The preceptor of the gods said to him-"O you of great luster, enter the waters."

BORI CE: 05-015-031

अग्निरुवाच
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते

MN DUTT: 03-087-029

अग्निरुवाच नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते

M. N. Dutt: The god of fire said I cannot enter the water there I am destroyed. I throw myself under your protection. O you of great luster, I wish you well.

BORI CE: 05-015-032

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

MN DUTT: 03-087-030

अद्भयोऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

M. N. Dutt: From the waters rose fire, from the Brahmana, the Kshatriya and from stone, the iron. Its strength penetrates everywhere; only in its birth-place is it powerless.

Home | About | Back to Book 05 Contents | ← Chapter 14 | Chapter 16 →