Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 014

BORI CE: 05-014-001

शल्य उवाच
अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः
तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम्

MN DUTT: 03-086-001

शल्य उवाच अथैनां रूपिणि साध्वीमुपातिष्ठदुपश्रुतिः
तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम्

M. N. Dutt: Shalya said Then did beautiful Upashruti appear before the chaste one. Ard seeing the goddess possessed of youth and beauty appear before her.

BORI CE: 05-014-002

इन्द्राणी संप्रहृष्टा सा संपूज्यैनामपृच्छत
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने

MN DUTT: 03-086-002

इन्द्राणी सम्प्रहृष्टात्मा सम्पूज्यनामथाब्रवीत्
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने

M. N. Dutt: The Queen of Indra became well-pleased and having propitiated her, thus spoke-O you of a beautiful face, 'I want to know you, tell me who you are.'

BORI CE: 05-014-003

उपश्रुतिरुवाच
उपश्रुतिरहं देवि तवान्तिकमुपागता
दर्शनं चैव संप्राप्ता तव सत्येन तोषिता

MN DUTT: 03-086-003

उपश्रुतिरुवाच उपश्रुतिरहं देवि तवान्तिकमुपागता
दर्शनं चैव सम्प्राप्ता तव सत्येन भाविनि

M. N. Dutt: Upashruti said I am, O goddess, Upashruti, who have come to you. O you of noble mind, I have appeared in your sight through your truthfulness.

BORI CE: 05-014-004

पतिव्रतासि युक्ता च यमेन नियमेन च
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्

MN DUTT: 03-086-004

पतिव्रता च युक्ता च यमेन नियमेन च
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्

M. N. Dutt: You are chest, you observe all the rules of life and you possess the power self control. I shall show you the god Shakra the slayer of Vritra.

Corresponding verse not found in BORI CE

MN DUTT: 03-086-005

क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्
ततस्तां प्रहितां देवीमिन्द्राणी सा समन्वगात्

M. N. Dutt: I wish you well, follow me soon, you shall see the best among the gods. Then did the goddess the queen of Indra, follow her w went in advance.

BORI CE: 05-014-005

शल्य उवाच
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्

MN DUTT: 03-086-006

देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्

M. N. Dutt: Having gone through many forests of the gods and many mountains and having crossed the Himavat, the northern side was reached by them.

BORI CE: 05-014-006

समुद्रं च समासाद्य बहुयोजनविस्तृतम्
आससाद महाद्वीपं नानाद्रुमलतावृतम्

MN DUTT: 03-086-007

समुद्रं च समासाद्य बहुयोजनविस्तृतम्
आससाद महाद्वीपं नानादुमलतावृतम्

M. N. Dutt: And having crossed the sea which extended over many yojanas they came to a large island which was covered by many trees and creepers.

BORI CE: 05-014-007

तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्
शतयोजनविस्तीर्णं तावदेवायतं शुभम्

MN DUTT: 03-086-008

तत्रापश्यत् सरो दिव्यं नानाशकुनिभिर्वृतम्
शतयोजनविस्तीर्णं तावदेवायतं शुभम्

M. N. Dutt: They there saw a lake, suitable for the gods frequented by many birds and which extended over a hundred yojanas in length and a similar space in breadth.

BORI CE: 05-014-008

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः

MN DUTT: 03-086-009

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः

M. N. Dutt: And saw there, O son of Bharata thousands of beautiful lotuses of five colours full blown and around which the bees hummed.

Corresponding verse not found in BORI CE

MN DUTT: 03-086-010

सरसस्तस्य मध्ये तु पद्मिनी महती शुभा
गौरेणोन्नतनालेन पद्मेन महता वृता

M. N. Dutt: Having penetrated into a particular lotus and entered into stalk, along with her (Sachi) they there saw the performer of a hundred sacrifices who had entered the stalk.

BORI CE: 05-014-009

पद्मस्य भित्त्वा नालं च विवेश सहिता तया
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम्

MN DUTT: 03-086-011

पद्मस्य भित्त्वा नालं च विवेश सहिता तया
विसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम्

M. N. Dutt: Seeing her lord staying there in a diminutive form, the goddess too assumed a diminutive form and so did Upashruti.

BORI CE: 05-014-010

तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा

MN DUTT: 03-086-012

तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा

M. N. Dutt: Beholding there Indra in a form of very minute, goddesses Upashruti and Indrani also became in the form of minuteness.

BORI CE: 05-014-011

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः
स्तूयमानस्ततो देवः शचीमाह पुरंदरः

MN DUTT: 03-086-013

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः

M. N. Dutt: And the queen of Indra propitiated Indra by reciting the deeds done by him in olden days and the god Purandara, being thus propitiated, said to Sachi.

BORI CE: 05-014-012

किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम्
ततः सा कथयामास नहुषस्य विचेष्टितम्

MN DUTT: 03-086-014

किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम्
ततः सा कथयामास नहुषस्य विचेष्टितम्

M. N. Dutt: With what object have you come here and by what means came you to know that I was here. Then did she narrate the attempt of Nahusha.

BORI CE: 05-014-013

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो
उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम

MN DUTT: 03-086-015

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः
दाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो

M. N. Dutt: Having obtained the lordship of the three worlds and so being vain of his strength and being haughty the evil minded one asked me to attend on him, Operformer of a hundred sacrifices.

Corresponding verse not found in BORI CE

MN DUTT: 03-086-016

उपतिष्ठेति स. क्रूरः कालं च कृतवान् मम
यदि न त्रास्यसि विभो करिष्यति स मां वशे

M. N. Dutt: And the evil minded one has granied me time (to do his bidding). If you do not save me, O lord, he will bring me under his sway.

BORI CE: 05-014-014

यदि न त्रास्यसि विभो करिष्यति स मां वशे
एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम्
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्

MN DUTT: 03-086-017

एतेन चाहं सम्प्राप्ता द्रुतं शक्र तवान्तिकम्
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्

M. N. Dutt: For this reason have I come to you so soon O Shakra, O you with long arms slay Nahusha of wicked purposes.

BORI CE: 05-014-015

प्रकाशयस्व चात्मानं दैत्यदानवसूदन
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च

MN DUTT: 03-086-018

प्रकाशयात्मनाऽऽत्मानं दैत्यदानवसूदन
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च

M. N. Dutt: O you slayer of Daityas and Danavas, hide no longer your ownself. O lord, assume your own strength and rule the kingdom of the gods.

Home | About | Back to Book 05 Contents | ← Chapter 13 | Chapter 15 →