Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 013

BORI CE: 05-013-001

शल्य उवाच
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट्तदा
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते
भजस्व मां वरारोहे पतित्वे वरवर्णिनि

MN DUTT: 03-085-001

शल्य उवाच अथ तामब्रवीद् दृष्ट्वा नहुषो देवराट् तदा
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते

M. N. Dutt: Shalya said Then did Nahusha, the king of the gods, seeing her address her thus-“I am the Indra of the three worlds, O you of sweet smiles." me as

Corresponding verse not found in BORI CE

MN DUTT: 03-085-002

भजस्व मां वरारोहे पतित्वे वरवर्णिनि
एवमुक्ता तु सा देवी नहुषेण पतिव्रता

M. N. Dutt: o you with slender waist, O you with bright complexion, choose your husband." The chaste goddess being thus spoken to by Nahusha.

BORI CE: 05-013-002

एवमुक्ता तु सा देवी नहुषेण पतिव्रता
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा

BORI CE: 05-013-003

नमस्य सा तु ब्रह्माणं कृत्वा शिरसि चाञ्जलिम्
देवराजमथोवाच नहुषं घोरदर्शनम्

BORI CE: 05-013-004

कालमिच्छाम्यहं लब्धुं किंचित्त्वत्तः सुरेश्वर
न हि विज्ञायते शक्रः प्राप्तः किं वा क्व वा गतः

MN DUTT: 03-085-002

भजस्व मां वरारोहे पतित्वे वरवर्णिनि
एवमुक्ता तु सा देवी नहुषेण पतिव्रता

MN DUTT: 03-085-003

प्रावेपत भयोद्विग्ना प्रवाते कदली यथा
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः

MN DUTT: 03-085-004

देवराजमथोवाच नहुषं घोरदर्शनम्
कालमिच्छाम्यहं लब्धं त्वत्तः कंचित् सुरेश्वर

MN DUTT: 03-085-005

न हि विज्ञायते शक्रः किंवा प्राप्तः क्व वा गतः
तत्त्वमेतत् तु विज्ञाय यदि न ज्ञायते प्रभो

M. N. Dutt: o you with slender waist, O you with bright complexion, choose your husband." The chaste goddess being thus spoken to by Nahusha. Literally trembled with fear as the plantain tree does during a storm and bowing her head to Brahma and clasping her hands together. Said to the (now) terrific looking king of the gods. “I want time to get information on certain points, O lord of the gods. I do not know where Shakra now is, nor where he has gone to. If after trying to get information on these points, I do not get them, Olord.

BORI CE: 05-013-005

तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत्

MN DUTT: 03-085-006

ततोऽहं त्वामुपस्थास्ये सत्यमेतद् ब्रवीमि ते
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत्

M. N. Dutt: Then shall I attend on you; I speak sincerely." Being thus addressed by the queen of Indra, Nahusha became highly pleased.

BORI CE: 05-013-006

नहुष उवाच
एवं भवतु सुश्रोणि यथा मामभिभाषसे
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः

MN DUTT: 03-085-007

नहुष उवाच एवं भवतु सुश्रोणि यथा मामिह भाषसे
ज्ञात्वा जागमनं कार्यं सत्यमेतदनुस्मरेः

M. N. Dutt: Nahusha said O you with beautiful things, let it be as you tell me here; but remember your plighted word.

BORI CE: 05-013-007

शल्य उवाच
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा
बृहस्पतिनिकेतं सा जगाम च तपस्विनी

MN DUTT: 03-085-008

नहुषेण विसृष्टा च निश्चक्राम ततः शुभा
बृहस्पतिनिकेतं च सा जगाम यशस्विनी

M. N. Dutt: Shalya said Then did the beautiful one, thus dismissed by Nahusha, came out and the renowned one went to the abode of Brihaspati.

BORI CE: 05-013-008

तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः
मन्त्रयामासुरेकाग्राः शक्रार्थं राजसत्तम

MN DUTT: 03-085-009

तस्याः संश्रुत्यं च वचो देवाश्चाग्निपुरोगमाः
चिन्तयामासुरेकाग्राः शनार्थं राजसत्तम

M. N. Dutt: Having heard her words, the gods with Agni at their head, began to deliberate earnestly on the means of attaining to Shakra's good, O best among kings.

BORI CE: 05-013-009

देवदेवेन संगम्य विष्णुना प्रभविष्णुना
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः

MN DUTT: 03-085-010

देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः

M. N. Dutt: Having met the god among the gods, the Lord Vishnu, the anxious ones, who wore adepts at speeches, thus addressed him.

BORI CE: 05-013-010

ब्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्

MN DUTT: 03-085-011

ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः

M. N. Dutt: Shakra, the lord of the gods, is overpowered by the crime of slaying a Brahmana. You, O lord, O lord of the gods, are our refuge, O you born before the universe.

BORI CE: 05-013-011

त्वद्वीर्यान्निहते वृत्रे वासवो ब्रह्महत्यया
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-085-012

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिशा तेषां तद् वचनं श्रुत्वा देवानां विष्णुरब्रवीत्

M. N. Dutt: You assumed the form of Vishnu for protecting all the beings. Vritra being slain through (the aid of) your strength, Vasava, the chief among all the gods, is overpowered by the sin of slaying a Brahmana. Indicate to us the means of his salvation. Vishnu, having

BORI CE: 05-013-012

तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्

BORI CE: 05-013-013

पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः

BORI CE: 05-013-014

स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः
कंचित्कालमिमं देवा मर्षयध्वमतन्द्रिताः

MN DUTT: 03-085-012

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिशा तेषां तद् वचनं श्रुत्वा देवानां विष्णुरब्रवीत्

MN DUTT: 03-085-013

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः

MN DUTT: 03-085-014

पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः

MN DUTT: 03-085-015

किंचित् कालमिदं देवा मर्षयध्वमतन्द्रिताः
श्रुत्वा विष्णोः शुभां सत्यां वाणी ताममृतोपमाम्

M. N. Dutt: You assumed the form of Vishnu for protecting all the beings. Vritra being slain through (the aid of) your strength, Vasava, the chief among all the gods, is overpowered by the sin of slaying a Brahmana. Indicate to us the means of his salvation. Vishnu, having "Let Shakra offer sacrifice to me, I shall purity the one with the thunderbolt. Having duly worshipped me, by the holy sacrifice of a horse, shall the chastiser of the Paka. Regain the position of the king of the gods without any fear. And the evil-minded Nahusha will meet with destruction, as the effect of his own deeds. For some time, O gods, must you be patient and watchful." Hearing these words of Vishnu which were true, auspicious and like nectar.

BORI CE: 05-013-015

श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम्
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः

MN DUTT: 03-085-016

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः

M. N. Dutt: All the gods, with the preceptors and the Rishis, went to the spot where Shakra lay stricken with fear.

BORI CE: 05-013-016

तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप

MN DUTT: 03-085-017

तत्राश्वमेधः सुमहान् महेन्द्रस्य महात्मनः
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप

M. N. Dutt: There did they perform the sacrifice of a horse on a large scale, capable of absolving one from the sin of having slier of Brahmana, for the absolution of the large minded Mahendra.

BORI CE: 05-013-017

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर

MN DUTT: 03-085-018

विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर

M. N. Dutt: Then, O Yudhishthira was the crime of slaying that Brahmana divided among the trees, the rivers and the mountains and the world and the women.

BORI CE: 05-013-018

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः
विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान्

MN DUTT: 03-085-019

संविभज्य च भूतेषु विसृज्य च सुरेश्वरः
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान्

M. N. Dutt: (This sin) being thus divided among all beings having left the lord of the gods, Vasava was cured of his disorder and getting rid of his sins, came to himself.

BORI CE: 05-013-019

अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च बलसूदनः
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम्

MN DUTT: 03-085-020

अकम्पन्नहुषं स्थानादं दृष्ट्वा बलनिषूदनः
तेजोनं सर्वभूतानां वरदानाच्च दुःसहम्

M. N. Dutt: Form that place the slayer of Bala saw Nahusha, who was not afraid of him and who absorbed the power of all beings and who could not be approached through the boon granted him.

BORI CE: 05-013-020

ततः शचीपतिर्वीरः पुनरेव व्यनश्यत
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह

MN DUTT: 03-085-021

ततः शचीपतिर्देवः पुनरेव व्यनश्यत
अदृश्यः सर्वभूतानां कालाकाक्षी चचार ह

M. N. Dutt: Then the god, the husband of Sachi again melted himself into the air and invisible by all beings he remained for a fitting opportunity.

BORI CE: 05-013-021

प्रनष्टे तु ततः शक्रे शची शोकसमन्विता
हा शक्रेति तदा देवी विललाप सुदुःखिता

MN DUTT: 03-085-022

प्रनष्टे तु ततः शक्रे शची शोकसमन्विता
हा शक्रेति तदा देवी विललाप सुदुःखिता

M. N. Dutt: Shakra having rendered himself invisible, Sachi, being stricken with grief and the goddess, exceedingly sad thus lamented for him, Alas Shakra.

BORI CE: 05-013-022

यदि दत्तं यदि हुतं गुरवस्तोषिता यदि
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि

MN DUTT: 03-085-023

यदि दत्तं यदि हुतं गुरवस्तोषिता यदि
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि

M. N. Dutt: If ever a gift has been made by me or an offering (made by me) or my superiors satisfied by me and if there is any truth in me, let me be with one husband only.

BORI CE: 05-013-023

पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः

MN DUTT: 03-085-024

पुण्यां चेमामहं दिव्या प्रवृत्तामुत्तरायणे
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः

M. N. Dutt: I bow to this holy, godly goddess night who is now on the northern solstice; let my wish be satisfied.

BORI CE: 05-013-024

प्रयता च निशां देवीमुपातिष्ठत तत्र सा
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत्

MN DUTT: 03-085-025

प्रयता च निशां देवीमुपातिष्ठत तत्र सा! प्रतिव्रतात्वात् सत्येन सोपश्रुतिमथाकरोत्

M. N. Dutt: Then did she making her body and soul pure, offer due worship to the goddess night and for the sake of her truth and chastity she had recourse to divination.

BORI CE: 05-013-025

यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे
इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम्

MN DUTT: 03-085-026

यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम्

M. N. Dutt: Show me the spot where stays he the king of gods. Show me truth by means of truth. Thus did she ask of Upashruti.

Home | About | Back to Book 05 Contents | ← Chapter 12 | Chapter 14 →