Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 012

BORI CE: 05-012-001

शल्य उवाच
क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः
अब्रुवन्देवराजानं नहुषं घोरदर्शनम्

MN DUTT: 03-084-001

शल्य उवाच क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः
अब्रुवन् देवराजानां नहुषं घोरदर्शनम्

M. N. Dutt: Shalya said The gods and the foremost among the Rishis seeing Nahusha enraged said to the (now) terrible looking king of the gods.

BORI CE: 05-012-002

देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो
त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम्

MN DUTT: 03-084-002

देवराज जहि क्रोधं त्वयि क्रुद्धे जगद् विभो
त्रस्तं सासुरगन्धर्वं सकिन्नरमहोरगम्

M. N. Dutt: O king of the gods, put aside this anger. At your anger the world, with its Asuras and Gandharyas and Kinnaras and the great serpents, is stricken with panic.

BORI CE: 05-012-003

जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर

MN DUTT: 03-084-003

जहि क्रोधमिमं साधो न कुप्यन्ति भवधिधाः
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर

M. N. Dutt: 0 virtuous one, put aside this anger. Beings like you never get angry. That goddess is the wife of another. O lord of the gods, be propitious.

BORI CE: 05-012-004

निवर्तय मनः पापात्परदाराभिमर्शनात्
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय

MN DUTT: 03-084-004

निवर्तय मनः पापात् परदाराभिमर्शनात्
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय

M. N. Dutt: Turn back your mind from the wish of ravishing the wife of another. You are the king of the gods, we wish you well, protect your subjects by virtuous means.

BORI CE: 05-012-005

एवमुक्तो न जग्राह तद्वचः काममोहितः
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः

MN DUTT: 03-084-005

एवमुक्तो न जग्राह तद्वचः काममोहितः
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः

M. N. Dutt: Being thus addressed, he, struck with passion, listened not to those words. The protector of the gods then said to the gods regarding Indra.

BORI CE: 05-012-006

अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः

MN DUTT: 03-084-006

अहल्या थर्षिता पूर्वमृषिपत्नी यशस्विनी
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः

M. N. Dutt: Ahalya, the wife of a Rishi (herself) of good reputation, was ravished by Indra while her husband was alive. Why was he not then prevented by you.

BORI CE: 05-012-007

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः

MN DUTT: 03-084-007

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
वैधाण्युपधाश्चैव स वः किं न निवारितः

M. N. Dutt: In bygone days, many were the deeds of cruelty done by Indra, as also vicious deeds and deceitful ones. Why was he not prevented by you.

BORI CE: 05-012-008

उपतिष्ठतु मां देवी एतदस्या हितं परम्
युष्माकं च सदा देवाः शिवमेवं भविष्यति

MN DUTT: 03-084-008

उपतिष्ठतु देवी पामेतदस्या हितं परम्
युष्याकं च सदा देवाः शिवमेवं भविष्यति

M. N. Dutt: Let the goddess attend on me; this will be of great benefit to her and it will also prove to be your means of safety.

BORI CE: 05-012-009

देवा ऊचुः
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर

MN DUTT: 03-084-009

देवा ऊचुः इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर

M. N. Dutt: The gods said We shall bring here the wife of Indra as you wish, O lord of the heaven; O hero put aside this anger and be propitious, o lord of the gods.

BORI CE: 05-012-010

शल्य उवाच
इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः

MN DUTT: 03-084-010

शल्य उवाच इत्युक्त्वा तं तदा देवा ऋषिभिः सह भारत
जग्मुर्ब्रहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः

M. N. Dutt: Shalya said Saying this, the gods accompanied by the Rishis, O on of Bharata, went to tell this unwelcome news to Brihaspati and the wife of Indra.

BORI CE: 05-012-011

जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम

MN DUTT: 03-084-011

जानीमः शरण प्राप्तामिन्द्राणीं तव वेश्मनि
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम

M. N. Dutt: And they said we are aware that the queen of Indra has placed herself under your protection at your abode, O chief among the Brahmanas and that she has been accorded (your) protection, 0 chief among the Devarshis.

BORI CE: 05-012-012

ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्

MN DUTT: 03-084-012

ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्

M. N. Dutt: They, the gods with the Gandharvas and Rishis, pray you, O you of great luster, to make over the Queen of Indra to Nahusha.

BORI CE: 05-012-013

इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः
वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी

MN DUTT: 03-084-013

इन्द्रादं विशिष्टो नहुषो देवराजो महाद्युतिः
वृणोत्विमं वरारोहा भर्तृत्वे वरवर्णिनी

M. N. Dutt: The king of the gods Nahusha of great luster is superior to Indra. Let this lady with slender waist and bright complexion, choose him as her husband.

BORI CE: 05-012-014

एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम्
उवाच रुदती दीना बृहस्पतिमिदं वचः

MN DUTT: 03-084-014

एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वनम्
उवाच रुदती दीना बृहस्पतिमिदं वचः

M. N. Dutt: The goddess being thus spoken to, became depressed and sobbed aloud with tears in her eyes and then crying said these words to Brihaspati.

BORI CE: 05-012-015

नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम्
शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात्

MN DUTT: 03-084-015

नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम
शरणागतास्मि ते ब्रह्मस्त्रायस्व महतो भयात्

M. N. Dutt: O you best among the Devarshis, I have no inclination for Nahusha; I have thrown myself under your protection, O Brahmanas, save me from this great calamity.

BORI CE: 05-012-016

बृहस्पतिरुवाच
शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम्
धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते

MN DUTT: 03-084-016

बृहस्पतिरुवाच शरणागतं न त्यजेयमिद्राणि मम निश्चयः
धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते

M. N. Dutt: Brihaspati said It is settled that the queen of Indra, who has thrown herself under my protection, will not be turned out by me. I shall not turn out, O you who know what virtue is, the truthful and blameless.

BORI CE: 05-012-017

नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम्

MN DUTT: 03-084-017

नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन् विशेषतः
श्रुतधर्मा सत्यशीलो जानन् धर्मानुशासनम्

M. N. Dutt: I do not wish to do a wrong thing, especially as I am a Brahmanas, who have heard what virtue is and know the rules of virtue and am truthful.

BORI CE: 05-012-018

नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम्

MN DUTT: 03-084-018

नाहमेतत् करिष्यामि गच्छध्वं वै सुरोत्तमाः
अस्मिंश्चार्थं पुरा गीतं ब्रह्मणा श्रुयतामिदम्

M. N. Dutt: I shall not do this; go, you best among the gods; listen to what has before been sung by Brahma, with regard to this matter, in days of old.

BORI CE: 05-012-019

न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले
भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन्

MN DUTT: 03-084-019

न तस्य बीजं रोहति रोहकाले न तस्य वर्ष वर्षति वर्षकाले
भीतं प्रपन्नं प्रददति शत्रवे न स त्रातारं लभते त्राणमिच्छन्

M. N. Dutt: He that makes over a man, stricken with fear who has sought refuge with him, to the enemy, does not get protection himself when he desires it. His seed cannot be sown at seed time nor does he get rain at the time for rains.

BORI CE: 05-012-020

मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः
भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः

MN DUTT: 03-084-020

मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद् भ्रश्यति नष्टचेष्टः
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रगतिगृह्णन्ति देवाः

M. N. Dutt: The gods do not favour the undertakings of him who makes over a man stricken with fear, who has sought refuge with him, to his enemy. The offering made by such a weak-hearted person is refused by the gods and he loses the kingdom of heaven, as if shorn of all power.

BORI CE: 05-012-021

प्रमीयते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते
भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्

MN DUTT: 03-084-021

प्रमीयते चास्य प्रजा ह्यकाले सदाविवासं पितरोऽस्य कुर्वते
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्

M. N. Dutt: The gods with Indra will level his thunderbolt on him who makes over a man stricken with fear, who has sought refuse with him, to his enemy. And his children will die untimely deaths and his fathers ever engage themselves in quarrels.

BORI CE: 05-012-022

एतदेवं विजानन्वै न दास्यामि शचीमिमाम्
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम्

MN DUTT: 03-084-022

एतदेवं विजानन् वै न दास्यामि शचीमिमाम्
इन्द्राणी विश्रुतां लोके शक्रस्य महिषीं प्रियाम्

M. N. Dutt: Knowing it to be so, I shall not give up this Sachi, the queen of Indra, known in this world as the beloved queen of Shakra.

BORI CE: 05-012-023

अस्या हितं भवेद्यच्च मम चापि हितं भवेत्
क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम्

MN DUTT: 03-084-023

अस्या हितं भवेद् यच्च मम चापि हितं भवेत्
क्रियातां तत् सुरश्रेष्ठा नहि दास्याम्यहं शचीम्

M. N. Dutt: What will be of benefit to her will also be of benefit to me. Do that then, O chief among the gods. I shall not give up Sachi.

BORI CE: 05-012-024

शल्य उवाच
अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम्
कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते

MN DUTT: 03-084-024

शल्य उवाच अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः
कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते

M. N. Dutt: Shalya said Then the gods with the Gandharvas said to their preceptor O Brihaspati, deliberate on what will be good policy.

BORI CE: 05-012-025

बृहस्पतिरुवाच
नहुषं याचतां देवी किंचित्कालान्तरं शुभा
इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति

MN DUTT: 03-084-025

बृहस्पतिरुवाच नहुषं याचतां देवी किंचित् कालान्तरं शुभा
इन्द्राणी हितमेतद्वि तथाऽस्माकं भविष्यति

M. N. Dutt: Brihaspati said Let this auspicious goddess ask time of Nahusha; this will be of benefit to herself and the same to us.

BORI CE: 05-012-026

बहुविघ्नकरः कालः कालः कालं नयिष्यति
दर्पितो बलवांश्चापि नहुषो वरसंश्रयात्

MN DUTT: 03-084-026

बहुविनः सुराः कालः कालः कालं नयिष्यति
गर्वितो बलवांश्चापि नहुषो वरसंश्रयात्

M. N. Dutt: O God, time is full of impediments. Time will lead time (i.e. we are in the dark as to what will happen hereafter). Nahusha is haughty and powerful alike by virtue of the boon granted him.

BORI CE: 05-012-027

शल्य उवाच
ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन्
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम्
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्

MN DUTT: 03-084-027

शल्य उवाच ततस्तेन तथोक्ते तु प्रीता देवास्तथाऽब्रुवन्
ब्रह्मन् साध्विदमुक्तं ते हितं सर्वदिवौकसाम्

M. N. Dutt: Shalya said Being thus addressed by Brihaspati the gods became well pleased and said-O Brahmanas, it is well said by you; this will be of benefit to all the denizens of heaven.

BORI CE: 05-012-028

ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया

MN DUTT: 03-084-028

एवमेतद् द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्
ततः समस्ता इन्द्राणी देवाश्चाग्निपुरोगमाः
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया

M. N. Dutt: O chief among the twice born, this is so. Let us propitiate this goddess. Then all the gods headed by Indra addressed these quiet words to the queen of Indra, through a desire to do good to the worlds.

BORI CE: 05-012-029

त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति

MN DUTT: 03-084-029

देवा ऊचुः त्वया जगदिदं सर्वं धृतं स्थावजङ्गमम्
एकपल्यसि सत्या च गच्छस्व नहुषं प्रति

M. N. Dutt: The gods said This entire world, with all its movable and immovable, is held by you, you are an only wife and truthful; go to Nahusha.

BORI CE: 05-012-030

क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति

MN DUTT: 03-084-030

क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत्
नहुषो देवि शक्रश्च सुरेश्वर्यमवाप्स्यति

M. N. Dutt: That doer of vicious deeds Nahusha, desirous of you, O goddess, will soon be destroyed and Shakra will regain the lordship of the gods.

BORI CE: 05-012-031

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्

MN DUTT: 03-084-031

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्

M. N. Dutt: Making herself sure on this point, the queen of Indra went with bashful looks to Nahusha (now) fearful to look at, for the accomplishment of the object.

BORI CE: 05-012-032

दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्
समहृष्यत दुष्टात्मा कामोपहतचेतनः

MN DUTT: 03-084-032

दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्
समहष्यत दुष्टात्मा कामोपहतचेतनः

M. N. Dutt: And Nahusha seeing her, possessed of youth and beauty, became pleased; the consciousness of that vicious soul was stricken with passion.

Home | About | Back to Book 05 Contents | ← Chapter 11 | Chapter 13 →