Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 011

BORI CE: 05-011-001

शल्य उवाच
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः
अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम्
ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव

MN DUTT: 03-083-001

शल्य उवाच ऋषयोऽथाब्रुवन् सर्वे देवाश्च त्रिदिवेश्वराः
अयं वै नहुष: श्रीमान् देवराज्येऽभिषिच्यताम्

M. N. Dutt: Shalya said Then did all the gods and Yakshas with the Kinnaras say 'Anoint this handsome Nahusha in the kingship of the gods.'

Corresponding verse not found in BORI CE

MN DUTT: 03-083-002

तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा
ते गत्वा त्वब्रुवन् सर्वे राजा नो भव पार्थिव

M. N. Dutt: He is powerful, enjoys fame and is ever virtuous. Going to him they said-'O ruler of the earth be our king.'

BORI CE: 05-011-002

स तानुवाच नहुषो देवानृषिगणांस्तथा
पितृभिः सहितान्राजन्परीप्सन्हितमात्मनः

MN DUTT: 03-083-003

स तानुवाच नहुषो देवानृषिगणंस्तथा
पितृभिः सहितान् राजन् परीप्सन हितमात्मनः

M. N. Dutt: Thus, O king, did Nahusha, who wished their welfare, address the gods and the Rishis who were accompanied by our ancestors.

BORI CE: 05-011-003

दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने
बलवाञ्जायते राजा बलं शक्रे हि नित्यदा

MN DUTT: 03-083-004

दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने
बलवाञ्जायते राजा बलं शक्रे हि नित्यदा

M. N. Dutt: I am weak; it is not in my power to protect you. The powerful should make kings, (and) power ever graced Shakra.

BORI CE: 05-011-004

तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे

MN DUTT: 03-083-005

तमब्रुवन् पुनः सर्वे देवा ऋषिपुरोगमाः
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे

M. N. Dutt: All the gods and the foremost among the Rishis said to him, Endued with the virtue of devotion, protect our kingdom in heaven.

BORI CE: 05-011-005

परस्परभयं घोरमस्माकं हि न संशयः
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे

MN DUTT: 03-083-006

परस्परभयं घोरमस्माकं हि न संशयः
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे

M. N. Dutt: All of us doubtless have grave fears; be anointed our king, foremost among monarchs, be the king of heaven.

BORI CE: 05-011-006

देवदानवयक्षाणामृषीणां रक्षसां तथा
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि

MN DUTT: 03-083-007

देवदानवयक्षाणामृषीणां रक्षसां तथा
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्
तेज आदास्यसे पश्यन् बलवांश्च भविष्यसि
धर्म पुरस्कृत्य सदा सर्वलोकाधिपो भव

M. N. Dutt: You will absorb the power, of the gods, the Danavas, the Yakshas. Rishis the Rakshasas, the Pitris, the Gandharvas and all other beings within the range of your sight as soon as you see them. Setting virtue always above all other considerations be the lord of all worlds.

BORI CE: 05-011-007

धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव
ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-083-008

ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे
अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे

M. N. Dutt: Protect also the Brahmarshis and the gods in heaven. And that chief among the kings being anointed the king in heaven.

BORI CE: 05-011-008

सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत

MN DUTT: 03-083-009

धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत्
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत

M. N. Dutt: And placing virtue above everything else became the protector of the worlds. Being granted a rare boon and obtaining the kingdom in heaven, he gave himself up to gratifying every wish of his, though before this he had ever been a virtuous being.

BORI CE: 05-011-009

देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च

BORI CE: 05-011-010

अप्सरोभिः परिवृतो देवकन्यासमावृतः
नहुषो देवराजः सन्क्रीडन्बहुविधं तदा

BORI CE: 05-011-011

शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः
वादित्राणि च सर्वाणि गीतं च मधुरस्वरम्

MN DUTT: 03-083-010

देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते
सह्ये महेन्द्र मलये समुद्रेषु सरित्सु च
अप्सरोभिः परिवृतो देवकन्यासमावृतः
नहुषो देवराजोऽथ क्रीडन् बहुविधं तदा
शृण्वन् दिव्या बहुविधाः कथाः श्रुतिमनोहराः
वादित्राणि च सर्वाणि गीतं च मधुरस्वनम्

M. N. Dutt: In all the gardens of the gods and in the pleasure gardens, on the Kailasa and on the brow of the Himavat, on the Mandara and on the white mountains, on the Shalya, on the Mahendra and on the Malaya in the seas and in the lakes surrounded by fairies and nymphs. Nahusha, the king of the gods, spent his time in many sorts of sports and hearing many sorts of। stories relating to the gods, which were sweet to listen to. (He spent his time also) with all sorts of musical instruments and sweet sounding songs.

BORI CE: 05-011-012

विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः
मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः

MN DUTT: 03-083-011

विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः
ऋतवः षट् च देवेन्द्रं मूर्तिमन्त उपस्थिताः

M. N. Dutt: Vishvavasu, Narada, Gandharvas and celestial nymphs and the six personified, attended on him. seasons

BORI CE: 05-011-013

एवं हि क्रीडतस्तस्य नहुषस्य महात्मनः
संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया

MN DUTT: 03-083-012

मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः
एवं च क्रीडतस्तस्य नहुषस्य दुरात्मनः
सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया

M. N. Dutt: Breezes, fragrant, cooling and charming too blew on him. The goddess, the dearly beloved Queen of Shakra, caught the gaze of the high-minded Nahusha, given thus to sporting.

BORI CE: 05-011-014

स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति

BORI CE: 05-011-015

अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम्

MN DUTT: 03-083-013

स तां संदृश्य दुष्टात्मा प्राह सर्वान् सभासदः
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम्

M. N. Dutt: Seeing her the evil minded one thus addressed his courtiers-"Why does not the goddess, the queen of Indra, attend on me. As the lord of the gods and the worlds, I am Indra. Let Sachi come to my palace this day at once."

BORI CE: 05-011-016

तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह
रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता

BORI CE: 05-011-017

सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे
देवराजस्य दयितामत्यन्तसुखभागिनीम्

MN DUTT: 03-083-014

तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह
रक्ष मां नहुषाद् ब्रह्मंस्त्वामस्मि शरणं गता
सर्वलक्षणसम्पन्नां ब्रह्मंस्त्वं मां प्रभाषसे
देवराजस्य दयितामत्यन्तं सुखभागिनीम्
अवैधव्येन युक्तां चाप्येकपत्नी पतिव्रताम्

M. N. Dutt: Hearing this speech of the evil minded one the goodness said to Brihaspati-'Protect me from Nahusha O Brahmana. I throw myself entirely under your protection. O Brahmana, do you speak of me as having all the auspicious marks on my person, as the consort of the king of the gods and so exceedingly prosperous. Before this have you spoken of me as being (ever) without widowhood, an only wife and strictly chaste.

BORI CE: 05-011-018

अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम्
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-011-019

नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम

MN DUTT: 03-083-015

उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्
नोक्तपूर्वं च भगवन् वृथा ते किंचिदीश्वर
तस्मादेतद् भवेत् सत्यं त्वयोक्तं द्विजसत्तम

M. N. Dutt: O god, let this speech of your be made true. O lord, what you have said has never before proved false, therefore, O you foremost among the twice-born, let this said by you be true.

BORI CE: 05-011-020

बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम्

BORI CE: 05-011-021

द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते
समानयिष्ये शक्रेण नचिराद्भवतीमहम्

MN DUTT: 03-083-016

बृहस्पतिरथोवाच शक्राणी भयमोहिताम्
यदुक्ताऽसि मया देवि सत्यं ध्रुवम्
तद् भविता द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्
न भेतव्यं च नहुषात् सत्यमेतद् ब्रवीमि ते
समानयिष्ये शक्रेण न चिराद् भवतीमहम्

M. N. Dutt: Then did Brihaspati address the panicstricken queen of Indra-"What has been said by me, O goddess, will most certainly prove true. You will soon see the king of the gods, Indra, come here. Nahusha need not be feared by you. I speak this truly. I shall without delay bring Indra near you.

BORI CE: 05-011-022

अथ शुश्राव नहुष इन्द्राणीं शरणं गताम्
बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा

MN DUTT: 03-083-017

अथ शुश्राव नहुषः शक्राणी शरणं गताम्
बृहस्पतेरङ्गिरसचक्रोध स नृपस्तदा

M. N. Dutt: Nahusha heard that the queen of Indra had placed herself under the protection of Brihaspati the son of Angirasa and the king became very angry.

Home | About | Back to Book 05 Contents | ← Chapter 10 | Chapter 12 →