Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 010

BORI CE: 05-010-001

इन्द्र उवाच
सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्
न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत्

MN DUTT: 03-082-001

इन्द्र उवाच सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम्
न ह्यस्य सदृशं किंचित् प्रतिघाताय यद् भवेत्

M. N. Dutt: Shakra said The whole of this indestructible universe has been pervaded, O gods, by Vritra. There is nothing equal to opposing him.

BORI CE: 05-010-002

समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम्
कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः

MN DUTT: 03-082-002

समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि साम्प्रतम्
कथं नु कार्यं भद्रं वो दुर्धर्षः स हि मे मतः

M. N. Dutt: I was before this capable of (doing this) but at present I am incapable. I wish you well. What can I do? I think he is hard to vanquish.

BORI CE: 05-010-003

तेजस्वी च महात्मा च युद्धे चामितविक्रमः
ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम्

MN DUTT: 03-082-003

तेजस्वी च महात्मा च युद्धे चामितविक्रमः
ग्रसेत् त्रिभुवन् सर्वं सदेवासुरमानुषम्

M. N. Dutt: He is spirited large minded and of unparalleled prowess in battle and he will absorb all the three worlds with all their gods, Asuras and men.

BORI CE: 05-010-004

तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः
विष्णोः क्षयमुपागम्य समेत्य च महात्मना
तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः

MN DUTT: 03-082-004

तस्माद् विनिश्चयमिमं शृणुध्वं त्रिदिवौकसः
विष्णोः क्षयमुपागम्य समेत्य च महात्मना
तेन सम्मन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः

M. N. Dutt: Therefore O you denizens of the heaven, this is certain that by going to the abode of Vishnu and joining with that large-minded one and consulting with him we shall know the means of slaying the vicious one.

BORI CE: 05-010-005

शल्य उवाच
एवमुक्ते मघवता देवाः सर्षिगणास्तदा
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम्

MN DUTT: 03-082-005

शल्य उवाच एवमुक्ते मघवता देवाः सर्षिगणास्तदा
शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम्

M. N. Dutt: Shalya said The gods being thus spoken to by Maghavan the group of Rishis placed themselves under the protection of the god Vishnu of great influence and competent to be a protector.

BORI CE: 05-010-006

ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः
त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो

MN DUTT: 03-082-006

ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः
त्रयो लोकास्त्वया क्रान्तास्त्रिभिर्विक्रमणैः पुरा

M. N. Dutt: And they, distressed with the fear of Vritra, spoke thus to Vishnu the lord of all gods-In days of yore did you cover the three worlds with three steps.

BORI CE: 05-010-007

अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः

MN DUTT: 03-082-007

अमृतं चाहृतं विष्णो दैत्याच निहता रणे
बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः

M. N. Dutt: And O Vishnu, robbed it of nectar and killed in battle all the Daityas and after slaying Vali the great Daityas appointed Shakra, as the lord of the gods.

BORI CE: 05-010-008

त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम्
त्वं हि देव महादेवः सर्वलोकनमस्कृतः

MN DUTT: 03-082-008

त्वं प्रभुः सर्वदेवानां त्वया सर्वमिदं ततम्
त्वं हि देवो महादेव सर्वलोकनमस्कृतः

M. N. Dutt: You are the Supreme Lord of all the gods and the whole (of this world) is pervaded by you; you, O Lord, are the supreme Lord revered by all the worlds.

BORI CE: 05-010-009

गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम
जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन

MN DUTT: 03-082-009

गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम
जगद् व्याप्तमिदं सर्वं वृत्रेणासुरसूदन

M. N. Dutt: O you best among the immortals, be the means of salvation of the gods including Indra. O you slayer of Asuras, the entire world is pervaded by Vritra.

BORI CE: 05-010-010

विष्णुरुवाच
अवश्यं करणीयं मे भवतां हितमुत्तमम्
तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति

MN DUTT: 03-082-010

विष्णुरुवाच अवश्यं करणीयं मे भवतां हितमुत्तमम्
तस्मादुपायं वक्ष्यामि यथाऽसौ न भविष्यति

M. N. Dutt: Vishnu said Doing your good is my imperative duty; therefore am I speaking of the means by which he shall cease to exist.

BORI CE: 05-010-011

गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ

MN DUTT: 03-082-011

गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक्
साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ

M. N. Dutt: In company with the Rishis and the Gandharvas you go to the place where that holder of the universal from is staying; make use of conciliatory policy towards him; then shall you win victory over him.

BORI CE: 05-010-012

भविष्यति गतिर्देवाः शक्रस्य मम तेजसा
अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम्

MN DUTT: 03-082-012

भविष्यति जयो देवाः शक्रस्य मम तेजसा
अदृश्यश्च प्रवेक्ष्यामि वज्रे ह्यस्यायुधोत्तमे

M. N. Dutt: O gods, through my influence, victory will be on the side of Shakra. Being invisible shall I enter the thunder bolt-that excellent weapons of his.

BORI CE: 05-010-013

गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः
वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम्

MN DUTT: 03-082-013

गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः
वृत्रस्य सह शक्रेण सन्धिं कुरुत मा चिरम्

M. N. Dutt: O you best among the gods, go in company with the Rishis and the Gandharvas. Effect a truce without delay between Shakra and Vritra.

BORI CE: 05-010-014

शल्य उवाच
एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्

MN DUTT: 03-082-014

शल्य उवाच एवमुक्ते तु देवेन ऋषयस्त्रिदशास्तथा
ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम्

M. N. Dutt: Shalya said The Rishis and the dwellers, of the third heaven being thus spoken to by that god, went together, with Shakra at their head.

BORI CE: 05-010-015

समीपमेत्य च तदा सर्व एव महौजसः
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश

MN DUTT: 03-082-015

समीपमेत्य च यदा सर्व एव महौजसः
तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश

M. N. Dutt: Then all those mighty ones came near him, through whose influence the ten cardinal points were on fire and being scorched.

BORI CE: 05-010-016

ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा
ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः

MN DUTT: 03-082-016

ग्रसन्तमिव लोकांस्त्रीन् सूर्याचन्द्रमसौ यथा
ददृशुस्ते ततो वृत्रं शक्रेण सह देवताः

M. N. Dutt: Those gods, with Indra, then saw Vritra who seemed as if swallowing the three worlds and looking as the sun or the moon.

BORI CE: 05-010-017

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय

MN DUTT: 03-082-017

ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः
व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय

M. N. Dutt: Then the Rishis came there and said these conciliatory words of Vritra. O you hard to conquer, this world is pervaded by your energy.

BORI CE: 05-010-018

न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम्
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह

MN DUTT: 03-082-018

अ च शक्नोषि निर्जेतुं वासवं बलिनां वर
युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह

M. N. Dutt: O you best of powerful beings, you will not be able to conquer Vasava and a very long period has elapsed since you commenced fighting.

BORI CE: 05-010-019

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा
अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्

MN DUTT: 03-082-019

पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानुषाः
सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा

M. N. Dutt: All beings including the gods, the Asuras and the human beings, are enduring misery. Let there always exit, O Vritra, friendship between you and Shakra.

Corresponding verse not found in BORI CE

MN DUTT: 03-082-020

अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्
ऋषिवाक्यं निशम्याथ वृत्रः स तु महाबलः

M. N. Dutt: You will gain happiness and ever dwell in the regions of Shakra. Hearing these words of the Rishis, Vritra of great strength.

BORI CE: 05-010-020

ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः
उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः

BORI CE: 05-010-021

सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः
यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः

BORI CE: 05-010-022

संधिः कथं वै भविता मम शक्रस्य चोभयोः
तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम्

MN DUTT: 03-082-020

अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान्
ऋषिवाक्यं निशम्याथ वृत्रः स तु महाबलः

MN DUTT: 03-082-021

उवाच तानृषीन् सर्वान् प्रणम्य शिरसाऽसुरः
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः
यद् बूथ तच्छतं सर्वं ममापि शृणुतानघाः
संधिः कथं वै भविता मम शक्रस्य चोभयोः
तेजसोहि द्वयोर्देवाः सख्यं वै भविता कथम्

M. N. Dutt: You will gain happiness and ever dwell in the regions of Shakra. Hearing these words of the Rishis, Vritra of great strength. The Asura bowed unto all those Rishis with his head and said to them-O you endowed with good qualities and you Gandharvas, what you all have said, I have listened to. O you stainless beings, hear now what I say. How can there be peace between us two-myself and Shakra? How can there be friendship between two gods who are both powerful?

BORI CE: 05-010-023

ऋषय ऊचुः
सकृत्सतां संगतं लिप्सितव्यं; ततः परं भविता भव्यमेव
नातिक्रमेत्सत्पुरुषेण संगतं; तस्मात्सतां संगतं लिप्सितव्यम्

MN DUTT: 03-082-022

ऋषय ऊचुः सकृत् सतां संगतं लिप्सितव्यं ततः परं भविता भव्यमेव
नातिकामेत् सत्पुरुषेण संगतं तस्मात् सतां संगत् लिप्सितव्यम्

M. N. Dutt: The Rishis said The company of virtuous ones is desirable (even for a time); thereafter what is fated will come to pass. The opportunity of friendship with virtuous men should not be lost; therefore is the company of virtuous men desirable.

BORI CE: 05-010-024

दृढं सतां संगतं चापि नित्यं; ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः
महार्थवत्सत्पुरुषेण संगतं; तस्मात्सन्तं न जिघांसेत धीरः

MN DUTT: 03-082-023

दृढं सतां संगतं चापि नित्यं ब्रूयाच्चा) ह्यर्थकृच्छ्रेषु धीरः
महार्थवत् सत्पुरुषेण संगतं तस्मात् सन्तं न जिघांसेत धीरः

M. N. Dutt: Wise men ever speak of firm friendship with virtuous men as wealth is times of pecuniary difficulties. The company of virtuous men is vast wealth indeed; therefore wise men should not injure virtuous ones.

BORI CE: 05-010-025

इन्द्रः सतां संमतश्च निवासश्च महात्मनाम्
सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः

MN DUTT: 03-082-024

इन्द्रः सतां सम्मतश्च निवासश्च महात्मनाम्
सत्यवादी ह्यनिन्द्यश्च धर्मवित् सूक्ष्मनिश्चयः

M. N. Dutt: Indra is honoured by virtuous men and the refuse of the large-minded. He is also truth speaking, blameless, understands virtue and has refined judgment.

BORI CE: 05-010-026

तेन ते सह शक्रेण संधिर्भवतु शाश्वतः
एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा

MN DUTT: 03-082-025

तेन ते सह शक्रेण संधिर्भवतु नित्यदा
एवं विश्वासमागच्छ मा तेऽभूद् बुद्धिरन्यथा

M. N. Dutt: Let there be peace, to eternity, with Indra; come to entertain faith in him; let not your opinion be otherwise.

BORI CE: 05-010-027

शल्य उवाच
महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः
अवश्यं भगवन्तो मे माननीयास्तपस्विनः

MN DUTT: 03-082-026

शल्य उवाच महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः
अवश्यं भगवन्तो मे माननीयास्तपस्विनः

M. N. Dutt: Shalya said The being with great luster, having heard the speech of the great Rishis, said to them! O devotees, O lord, you are, of course, to be honoured by me.

BORI CE: 05-010-028

ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह
ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः

MN DUTT: 03-082-027

ब्रवीमि यदहं देवास्तत् सर्वं क्रियते यदि
ततः सर्वं करिष्यामि यदूचुर्मी द्विजर्षभाः

M. N. Dutt: O gods, if you do all that I am going to say then shall I do all that you have said to me, O foremost among the twice born.

BORI CE: 05-010-029

न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
न शस्त्रेण न वज्रेण न दिवा न तथा निशि

MN DUTT: 03-082-028

न शुष्केण न चाद्रेण नाश्मना न च दारुणा
न शस्त्रेण न चास्त्रेण न दिवा न तथा निशि

M. N. Dutt: Not by dry thing nor be a wet one, not by stone, nor by wood, nor by a weapon fit for use from a distance, nor by one fit for hand to hand fight, not during the day time nor during the night,

BORI CE: 05-010-030

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः
एवं मे रोचते संधिः शक्रेण सह नित्यदा

MN DUTT: 03-082-029

वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः
एवं मे रोचते सन्धिः शक्रेण सह नित्यदा

M. N. Dutt: Shall I be capable of being slain, O chief among the Brahmanas, by Shakra, assisted by the gods. If you ordain this then shall there ever be peace with Shakra.

BORI CE: 05-010-031

बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ
एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत्

MN DUTT: 03-082-030

बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ
एवंवृत्ते तु संधाने वृत्रः प्रमुदितोऽभवत्

M. N. Dutt: O best among the race of Bharata the Rishis said-"very well" and Vritra too became pleased with having peace under these conditions.

BORI CE: 05-010-032

यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः
वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन्
रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा

MN DUTT: 03-082-031

युक्तः सदाभवच्चापि शक्रो हर्षसमन्वितः
वृत्रस्य वधसंयुक्तानुपायानन्वचिन्तयत्

M. N. Dutt: Shakra too became delighted and became constantly engaged in the thought of finding out some means of killing Vritra.

Corresponding verse not found in BORI CE

MN DUTT: 03-082-032

छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट्
स कदाचित् समुद्रान्ते समपश्यन्महासुरम्

M. N. Dutt: The chief among the gods always remained anxious land on the look out for some loop-hole. He one day saw the great Asura at the sea coast.

BORI CE: 05-010-033

स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्
संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे

MN DUTT: 03-082-032

छिद्रान्वेषी समुद्विग्नः सदा वसति देवराट्
स कदाचित् समुद्रान्ते समपश्यन्महासुरम्

MN DUTT: 03-082-033

संध्याकालं उपावृत्ते मुहुर्ते चातिदारुणे
ततः संचिन्त्य भगवान् वरदानं महात्मनः

M. N. Dutt: The chief among the gods always remained anxious land on the look out for some loop-hole. He one day saw the great Asura at the sea coast. It was evening and the moment was aweinspiring and the god thus thought of the boons granted by the large minded one (Vishnu).

BORI CE: 05-010-034

ततः संचिन्त्य भगवान्वरदानं महात्मनः
संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः

MN DUTT: 03-082-034

संध्येयं वर्तते रौद्रा ना रात्रिर्दिवसं न च
वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः

M. N. Dutt: This is evening, it is not in the sun; it is neither the night nor the day. And Vritra, the enemy who has robbed me of all must be slain.

BORI CE: 05-010-035

यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम्
महाबलं महाकायं न मे श्रेयो भविष्यति

MN DUTT: 03-082-035

यदि वृत्रं न हम्यद्य वञ्चयित्वा महासुरम्
महाबलं महाकायं न मे श्रेयो भविष्यति

M. N. Dutt: If I do not this day slay the great Asura, Vritra of great strength and of a huge body by an artifice, it will not be well with me.

BORI CE: 05-010-036

एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्
अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम्

MN DUTT: 03-082-036

एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन्
अथ फेनं तदाऽपश्यत् समुद्रे पर्वतोपमम्

M. N. Dutt: Thus thinking Shakra invoked Vishnu and then saw coming out of the sea, foam high as a mountain.

BORI CE: 05-010-037

नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति

MN DUTT: 03-082-037

नायं शुष्को न चाद्रोऽयं न च शस्त्रमिदं तथा
एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति

M. N. Dutt: This is not wet nor dry nor is this a weapon. I shall fling this which will destroy Vritra is moment.

BORI CE: 05-010-038

सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्
प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत्

MN DUTT: 03-082-038

सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्
प्रविश्य फेन तं विष्णुरथ वृत्रं व्यनाशयत्

M. N. Dutt: Quickly did he fling the foam with the thunderbolt at Vritra and Vishnu having entered the foam destroyed Vritra.

BORI CE: 05-010-039

निहते तु ततो वृत्रे दिशो वितिमिराभवन्
प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा

MN DUTT: 03-082-039

निहते तु ततो वृत्रे दिशो वितिमिराऽभवन्
प्रववौ च शिवो वायुः प्रजाश्च जहषुस्तथा

M. N. Dutt: And Vritra being slain, the cardinal points became divested of darkness and a pleasant wind blew and the beings of the earth rejoiced.

BORI CE: 05-010-040

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः

MN DUTT: 03-082-040

ततो देवाः सगन्धर्वा यक्षरक्षोमहोरगाः
ऋषयश्च महेन्द्रं तमस्तुवन् विविधैः स्तवैः

M. N. Dutt: And then the gods along with the Gandharvas, Yakshas, Rakshasas and Pannagas and the Rishis propitiated the great Indra with diverse hymns.

BORI CE: 05-010-041

नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन्
हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्

MN DUTT: 03-082-041

नमस्कृतः सर्वभूतैः सर्वभूता सान्त्वयत्
हत्वा शत्रु प्रहृष्टात्मा वासवः सह दैवतैः

M. N. Dutt: Being bowed down to by all beings, he encouraged all the beings in his turn. Slaying the enemy, the mind of Vasava became delighted with the gods.

Corresponding verse not found in BORI CE

MN DUTT: 03-082-042

विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित्
ततो हते महावीर्ये वृत्रे देवभयंकरे

M. N. Dutt: The one knowing virtue worshipped the foremost in the three worlds, Vishnu, after the great hero and fierce god Vritra was slain.

BORI CE: 05-010-042

ततो हते महावीर्ये वृत्रे देवभयंकरे
अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः
त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया

MN DUTT: 03-082-043

अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः
त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया

M. N. Dutt: Now, Shakra became overpowered by false-hood and exceedingly depressed in spirits and also overpowered by the sin of slaying the Brahmana (the three headed one).

BORI CE: 05-010-043

सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः
प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः

MN DUTT: 03-082-044

सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः
न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः

M. N. Dutt: Staying at the end of the worlds, he became deprived of his senses and consciousness and the chief of the gods overpowered with the weight of his own sins could not be recognised.

Corresponding verse not found in BORI CE

MN DUTT: 03-082-045

प्रतिच्छन्नोऽवसच्चाप्सु चेष्टमान इवोरगः
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयादिते

M. N. Dutt: He remained as if in disguise under the water restless as a serpent. And then the lord of the gods, struck with the fear of the sin of killing a Brahmana, was destroyed, so to say.

BORI CE: 05-010-044

ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते
भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च

MN DUTT: 03-082-046

भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च

M. N. Dutt: The earth became desolate and went to ruins and became treeless and the forests became dry. And the currents of the rivers became stopped and the lakes lost all their water.

BORI CE: 05-010-045

संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत्
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः

MN DUTT: 03-082-047

संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत्
देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः

M. N. Dutt: And there came distress among the beings of the earth, owing to death of rain and the gods and the great Rishis remained struck with intense fear.

BORI CE: 05-010-046

अराजकं जगत्सर्वमभिभूतमुपद्रवैः
ततो भीताभवन्देवाः को नो राजा भवेदिति

MN DUTT: 03-082-048

अराजकं जगत् सर्वमभिभूतमुपद्रवैः
ततो भीताऽभवन् देवाः को नो राजा भरेदिति

M. N. Dutt: And the entire world oppressed with anarchy became overpowered with all sorts of disasters and the gods became frightened for no hody would be their king.

BORI CE: 05-010-047

दिवि देवर्षयश्चापि देवराजविनाकृताः
न च स्म कश्चिद्देवानां राज्याय कुरुते मनः

MN DUTT: 03-082-049

दिवि देवर्षयश्चापि देवराजविनाकृताः
न स्म कश्चन देवानां राज्ये वै कुरुते मतिम्

M. N. Dutt: And the divine saints in heaven also being deprived of the protection of the king of the gods became fearful. No body was inclined to be the king of the gods.

Home | About | Back to Book 05 Contents | ← Chapter 9 | Chapter 11 →