Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 009

BORI CE: 05-009-001

युधिष्ठिर उवाच
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्

MN DUTT: 03-081-001

युधिष्ठिर उवाच कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम्

M. N. Dutt: Yudhishthira said I want to hear how is was, O chief among, kings, that the large minded Indra, with his queen met with grave difficulties.

BORI CE: 05-009-002

शल्य उवाच
शृणु राजन्पुरा वृत्तमितिहासं पुरातनम्
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत

MN DUTT: 03-081-002

शल्य उवाच शृणु राजन् पुरावृत्तमितिहासं पुरातनम्
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत

M. N. Dutt: Shalya said O king, listen to this old story as related in ancient history, of how Indra with his queen met with difficulties, O son of Bharata.

BORI CE: 05-009-003

त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत्

MN DUTT: 03-081-003

त्वष्टा प्रजापति सीद् देवश्रेष्ठो महातपाः
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत्

M. N. Dutt: There was a great devotee named Tvashtri who was the lord of all beings and the chief among gods. Out of pure wrath towards Indra, he created a son with three heads.

BORI CE: 05-009-004

ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः

MN DUTT: 03-081-004

ऐन्द्रं स प्रार्थयत् स्थान् विश्वरूपो महाद्युतिः
तैस्त्रिभिर्वदनै
रैः सूर्येन्दुज्वलनोपमैः

M. N. Dutt: The place, occupied by Indra, was desired by this mysterious personage, who was as it were the image of the universe and had three awful faces comparable to the sun, the moon and fire.

BORI CE: 05-009-005

वेदानेकेन सोऽधीते सुरामेकेन चापिबत्
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते

MN DUTT: 03-081-005

वेदानेकेन सोऽधीते सुरामेकेन चापिबत्
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते

M. N. Dutt: With one mouth be read the Veda, with the second he drank wine and with the other he looked as if he would absorb the cardinal points.

BORI CE: 05-009-006

स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः
तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम

MN DUTT: 03-081-006

स तपस्वी मृदुर्दान्तो धर्मं तपसि चोद्यतः
तपस्तस्य महत् तीव्र सुदुश्चरमरिन्दम

M. N. Dutt: He was a devotee, mild, having powers of self-control and engaged in religious worship and devotion. And O subduer of foes, the austerities practised by him could not be practised by others, for they were very hard and very difficult to be practised.

BORI CE: 05-009-007

तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति

MN DUTT: 03-081-007

तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः
विषादमगमच्छक इन्द्रोऽयं मा भवेदिति

M. N. Dutt: Shakra was depressed in spirits, at seeing the strength in devotion and truthfulness of the one with unrivaled power, for fear lest he be the chief among gods.

BORI CE: 05-009-008

कथं सज्जेत भोगेषु न च तप्येन्महत्तपः
विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत्

BORI CE: 05-009-009

इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने

MN DUTT: 03-081-008

कथं सज्जेच्च भोगेषु न च तप्येन्महत् तपः
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत्
इति संचिन्त्य बहुधा बुद्धिमान् भरतर्षभ
आज्ञापयत् सोऽप्सरसस्त्वट्टपुत्रप्रलोभने

M. N. Dutt: O best among the race of Bharata, the skillful Indra through of many ways by which the one with three heads, whose strength was ever increasing and who threatened to absorb the entire universe, could be made to engage himself in the enjoyment of sensual pleasures and not in that hard devotion.

BORI CE: 05-009-010

यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम्
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम्

MN DUTT: 03-081-009

यथा स सज्जेत् त्रिशिराः कामभोगेषु वै भृशम्
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत् मा चिरम्

M. N. Dutt: He ordered fairies (to engage themselves) in decoying the son of Tvashtri, so that the three-headed one might, for certain, engage himself in the enjoyment of sensual pleasure saying them

BORI CE: 05-009-011

शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः
प्रलोभयत भद्रं वः शमयध्वं भयं मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-009-012

अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः
भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः

MN DUTT: 03-081-010

शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः
प्रलोभयत् भद्रं वः शमयध्वं भयं मम
अस्वस्थं ह्यात्मनाऽऽत्मानं लक्ष्यामि वराङ्गनाः
भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः

M. N. Dutt: Be quick, go and delay not in decoying him, (yourself) having beautiful hips, deck yourself in necklaces and beautiful pearls in such a way that his desires may be excited. I wish you well, decoy him with all the gestures of lust marked with every sort of fascination and thus allay my fear. O beautiful damsels, I feel restless in my heart. O ladies, destroy quickly this great fear of mine.

BORI CE: 05-009-013

अप्सरस ऊचुः
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन

MN DUTT: 03-081-011

अप्सरस ऊचुः तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने
यथा नावाप्स्यसि भयं तस्माद् बलनिषूदन

M. N. Dutt: The Nymphs said O Shakra, we shall try to decoy him so that, O you slayer of Bala, you may not experience any dread from him

BORI CE: 05-009-014

निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः
तं प्रलोभयितुं देव गच्छामः सहिता वयम्
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्

MN DUTT: 03-081-012

निर्दहन्निव चक्षुर्त्यां योऽसावास्ते तपोनिधिः
तं प्रलोभयितुं देव गच्छामः सहिता वयम्
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम्

M. N. Dutt: The great devotee who now sits, as if scorching with his eyes, O lord and whom we are going together to decoy. We shall try to get him under our control and thus destroy your fears.

BORI CE: 05-009-015

शल्य उवाच
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः
नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम्

MN DUTT: 03-081-013

शल्य उवाच इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्
तत्र ता विविधैर्भावैलॊभयन्त्यो वराङ्गनाः

M. N. Dutt: Shalya said Being commanded by Indra they went to the three-headed one and the lovely damsels tempted him there with various gestures of lust.

Corresponding verse not found in BORI CE

MN DUTT: 03-081-014

नित्यं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्
नाभ्यगच्छत् प्रहर्षं ताः स पश्यन् सुमहातपाः

M. N. Dutt: They displayed too the beauties of their person but the great devotee, though looking at them, did not at all enjoy the satisfaction (of looking at them).

BORI CE: 05-009-016

विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः
इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः

BORI CE: 05-009-017

तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्

BORI CE: 05-009-018

न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम्

MN DUTT: 03-081-014

नित्यं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम्
नाभ्यगच्छत् प्रहर्षं ताः स पश्यन् सुमहातपाः

MN DUTT: 03-081-015

इन्द्रियाणि वशे कृत्वा पूर्वसागरसंनिभः
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः

MN DUTT: 03-081-016

कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन्
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो

MN DUTT: 03-081-017

यत् ते कार्यं महाभाग क्रियतां तदनन्तरम्
सम्पूज्याप्सरसः शक्रो विसृज्य च महामतिः

M. N. Dutt: They displayed too the beauties of their person but the great devotee, though looking at them, did not at all enjoy the satisfaction (of looking at them). Having brought his senses under his control, he was in point of gravity as the full ocean. The damsels too, having tried their best, came back of Shakra. Then, with the palms their hands elapsed they all said to the chief among the gods. O Lord, he, whom it is very difficult to subdue, cannot be influenced away from his purpose. O you with great parts, do what you should after this. The great-minded Shakra, having greeted the nymphs with due honours, sent them away

BORI CE: 05-009-019

संपूज्याप्सरसः शक्रो विसृज्य च महामतिः
चिन्तयामास तस्यैव वधोपायं महात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-009-020

स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान्
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत्

MN DUTT: 03-081-018

चिन्तयामास तस्यैव वधोपायं युधिष्ठिर
स तूष्र्णी चिन्तयन् वीरो देवराजः प्रतापवान्
विनिश्चितमतिर्धीमान् वधे त्रिशिरसोऽभवत्

M. N. Dutt: O Yudhishthira, he thought of some means to slay him. And the chief among the gods who was valiant, famous as a gifted being of unfailing judgment and intelligent, fixed on a plan for slaying the three-headed one.

BORI CE: 05-009-021

वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा

MN DUTT: 03-081-019

वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा

M. N. Dutt: (Thought he) I shall this soon cease to exist. A foe who has already grown up must not be made light of by even the powerful, a weak foe though he might be.

BORI CE: 05-009-022

शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्
अथ वैश्वानरनिभं घोररूपं भयावहम्
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति

MN DUTT: 03-081-020

शास्त्रबुद्धया विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम्
अथ वैश्वानरनिभं घोररूपं भयावहम्
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति
स पपात हतस्तेन वज्रेण दृढमाहतः
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले

M. N. Dutt: Deciding on this course of action laid down in the books, he firmly resolved on slaying him. Shakra, wrathful, flung his fearful and dress-inspiring thunderbolt, which could be compared to the fire, on the head of the three-headed one. Being severely struck by the thunderbolt he fell down to the earth, like the loosened summit of a mountain.

BORI CE: 05-009-023

स पपात हतस्तेन वज्रेण दृढमाहतः
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-009-024

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा
हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते

MN DUTT: 03-081-021

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम्
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा

M. N. Dutt: Seeing him struck by the thunderbolt and lying like a mountain, the chief among the gods got no peace of mind, owing to his luster which still retained its effulgence.

Corresponding verse not found in BORI CE

MN DUTT: 03-081-022

हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते
घातितस्य शिरांस्याजौ जीवन्तीवाद्धतानि वै

M. N. Dutt: Though killed, his luster was effulgent and he seemed as if he were alive. It was strange that the heads of the slain one looked as if alive.

Corresponding verse not found in BORI CE

MN DUTT: 03-081-023

ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन्
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः

M. N. Dutt: For that reason fearful to behold. Shakra remained kept in thought. Then there came a wood cutter with an axe on his shoulder to that forest.

BORI CE: 05-009-025

अभितस्तत्र तक्षाणं घटमानं शचीपतिः
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम

MN DUTT: 03-081-024

तदरण्यं महाराज यत्रास्तेऽसौ निपातितः
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम

M. N. Dutt: O great king, where he was lying felled down. The Lord of Sachi, who still had fears, saw that wood cutter coming there by chance and the subduer of Paka soon said to him "quickly cut down the heads of this being; do what I tell you."

BORI CE: 05-009-026

तक्षोवाच
महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम्

MN DUTT: 03-081-025

तक्षोवाच महास्कन्धो भृशं ह्येष परशुर्न भविष्यति
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम्

M. N. Dutt: The wood cutter said This man has large shoulders; the axe cannot cut down the heads) nor shall I be able to do the deed which is regarded to be wrong by honest people.

BORI CE: 05-009-027

इन्द्र उवाच
मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति

MN DUTT: 03-081-026

इन्द्र उवाच मा भेस्त्वं शीघ्रमेतद् वै कुरुष्व वचनं मम
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति

M. N. Dutt: Shakra said You need not have any fears, do quickly what I tell you; through my favour shall your weapon be equal to the thunderbolt.

BORI CE: 05-009-028

तक्षोवाच
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे

MN DUTT: 03-081-027

तक्षोवाच कं भवन्तमहं विद्यां घोरकर्माणमद्य वै
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे

M. N. Dutt: The wood cutter said I must know who you are and I want to hear why you have done this cruel deed today. Tell me the truth.

BORI CE: 05-009-029

इन्द्र उवाच
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते
कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय

MN DUTT: 03-081-028

इन्द्र उवाच अहमिन्द्रो देवराजस्तक्षन् विदितमस्तु ते
कुरुष्वैतदद् यथोक्तं मे तक्षन् माऽत्र विचारय

M. N. Dutt: Indra said I am Indra, the chief among the gods, let it be known to you O wood cutter. Do as I have told you. O wood cutter, do not ponder.

BORI CE: 05-009-030

तक्षोवाच
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते

MN DUTT: 03-081-029

तक्षोवाच क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते

M. N. Dutt: The wood cutter said O Shakra, how is it that you are not ashamed at this cruel deed? Having killed this son of a Rishi, have you no fear of the sin of killing a Brahmana?

BORI CE: 05-009-031

इन्द्र उवाच
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम्
शत्रुरेष महावीर्यो वज्रेण निहतो मया

MN DUTT: 03-081-030

शक्र उवाच पश्चाद् धर्मं चरिष्यामि पावनार्थं सुदुश्चरम्
शत्रुरेष महावीर्यो वज्रेण निहतो मया

M. N. Dutt: Shakra said For the purification of my soul I shall thereafter precise some severe penance. He was my enemy, possessed of great strength and has been killed by my thunderbolt.

BORI CE: 05-009-032

अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव

MN DUTT: 03-081-031

अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद् बिभेमि वै
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव

M. N. Dutt: To this day, O wood cutter, am I anxious and dread this. Quickly cut off his heads. I shall bestow a favour on you.

BORI CE: 05-009-033

शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम्

MN DUTT: 03-081-032

शिरः पशोस्ते दास्यस्ति भागं यज्ञेषु मानवाः
एष तेऽनुग्रहस्तक्षन् क्षिप्रं कुरु मम प्रियम्

M. N. Dutt: In sacrificial rites, men will give the heads of the beasts. This is the favour I great you. Quickly do what I desire.

BORI CE: 05-009-034

शल्य उवाच
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा

MN DUTT: 03-081-033

शल्य उवाच एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात् तदा
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत् तदा

M. N. Dutt: Shalya said Having heard this, the wood cutter, after the speech of Indra, cut down the heads of the three-headed one with his axe.

BORI CE: 05-009-035

निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः

MN DUTT: 03-081-034

निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथा कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः

M. N. Dutt: The heads, being cut off, came out from them a good many birds of the Kapinjala, (doves) Titara (sparrows) and Kalavinka (parrots) species.

BORI CE: 05-009-036

येन वेदानधीते स्म पिबते सोममेव च
तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः

MN DUTT: 03-081-035

येन वेदानधीते स्म पिबते सोममेव च
तस्माद् वक्त्राद् विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः

M. N. Dutt: From the mouth by which he used to read the Veda and drink Soma juice, came forth quickly birds of the Kapinjala species,

BORI CE: 05-009-037

येन सर्वा दिशो राजन्पिबन्निव निरीक्षते
तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव

MN DUTT: 03-081-036

येन सर्वा दिशो राजन् पिबन्निव निरीक्षते
तस्माद् वक्त्राद् विनिश्चेरुस्तित्तिरास्तस्य पाण्डव

M. N. Dutt: From the one by which, o king, he looked as if he would absorb (the cardinal points) came forth, O son of Pandu, birds of the Titara species.

BORI CE: 05-009-038

यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा
कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ

MN DUTT: 03-081-037

यत् सुरापं तस्यासीद् वक्त्रं त्रिशिरसस्तदा
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ

M. N. Dutt: And from the mouth of the three-headed one which used to drink wine, came out birds of the Kalavinka species and birds of prey, O best among the race of Bharata.

BORI CE: 05-009-039

ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत्
जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ

MN DUTT: 03-081-038

ततस्तेषु निकृत्तेषु विज्वरो मघवानथ
जगाम त्रिदिवं हृष्टस्तक्षऽपि स्वगृहान् ययौ

M. N. Dutt: They having come out, Indra became tranquilized and went to heaven and the wood cutter too, well pleased, went home.

BORI CE: 05-009-040

त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम्
क्रोधसंरक्तनयन इदं वचनमब्रवीत्

MN DUTT: 03-081-039

मेने कृतार्थमात्मानं हत्वा शत्रु सुरारिहा
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथं हतं सुतम्
क्रोधसंरक्तनयन इदं वचनमब्रवीत्

M. N. Dutt: This chief among the gods, having killed his enemy, thought himself gratified. Tvashtri, the lord of all beings, having heard of the slaying of his son by Shakra, said these words with eyes red with wrath.

BORI CE: 05-009-041

तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्
अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम

MN DUTT: 03-081-040

त्वष्टोवाच तष्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम्
विनाऽपराधेन यतः पुत्रं हिंसितवान् मम

M. N. Dutt: Tvashtri said due to my My son who was ever devoted to devotion, of a forgiving nature, endowed with selfcontrol and who had brought his passions under his control, has been killed by you without any fault.

BORI CE: 05-009-042

तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम्
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत्
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः

MN DUTT: 03-081-041

तस्माच्छकविनाशाय वृत्रमुत्पादयाम्यहम्
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत्

M. N. Dutt: For this reason shall I create Vritra with a view to destroy Shakra. Let the worlds see my influence and power as also the great strength devotion.

Corresponding verse not found in BORI CE

MN DUTT: 03-081-042

स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः

M. N. Dutt: Let the chief of the gods also see it who is vile and of a vicious nature. Then the wrathful devotee of very great fame having performed his ablutions.

BORI CE: 05-009-043

उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः
अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम

MN DUTT: 03-081-043

अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह
इन्द्रशत्रो विवर्धस्व प्रभावात् तपसो मम

M. N. Dutt: And having made his offerings to fire and having created the hero Vritra said-"O you foe of Indra, grow up through the strength due to my devotions."

BORI CE: 05-009-044

सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः
किं करोमीति चोवाच कालसूर्य इवोदितः
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः

MN DUTT: 03-081-044

सोऽवर्धत दिवं स्तब्वा सूर्यवैश्वानरोपमः
किं करोमीति चोवाच कालसूर्य इवोदितः

M. N. Dutt: He grew up and the height of his figure reached beyond the sky and could be compared with the sun or fire. Like the sun that rises at the time of the annihilation of the universe, he said-"What shall I do?"

Corresponding verse not found in BORI CE

MN DUTT: 03-081-045

शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः
ततो युद्धं समभवद् वृत्रवासवयोर्महत्

M. N. Dutt: And the powerful one, being told to slay Shakara, went to the third heaven. And then there was a fierce battle between Vritra and Vasava.

BORI CE: 05-009-045

ततो युद्धं समभवद्वृत्रवासवयोस्तदा
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम

BORI CE: 05-009-046

ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम्
अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः

MN DUTT: 03-081-045

शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः
ततो युद्धं समभवद् वृत्रवासवयोर्महत्

MN DUTT: 03-081-046

संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम्

MN DUTT: 03-081-047

अपावृत्याक्षिपद् वक्त्रे शक्रं कोपसमन्वितः
ग्रस्ते वृत्रेण शक्रे तु सम्भ्रान्तास्त्रिदिवेश्वराः

M. N. Dutt: And the powerful one, being told to slay Shakara, went to the third heaven. And then there was a fierce battle between Vritra and Vasava. O you the best among the race of Kuru! There was a hot contest between the two, both of whom were fired with wrath and then the hero Vritra caught hold of the chief among the gods who had performed a hundred sacrifices. And opening his mouth the wrathful one threw him into his mouth. And Shakra being swallowed up by Vritra, the lords of the third heaven became very much terrified.

BORI CE: 05-009-047

ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा
असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-009-048

विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता

MN DUTT: 03-081-048

असृजस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम्
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात्
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः
ततः प्रभृति लोकस्य जृम्भिका प्राणसंश्रिता

M. N. Dutt: They highly powerful then created the Yawn which was to destroy Vritra and then the slayer of Bala contracted his limbs and came out of the open mouth of the yawning Vritra. Since that day has the yawn remained in the breath of men.

BORI CE: 05-009-049

जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम्
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ

MN DUTT: 03-081-049

जहषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम्
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः

M. N. Dutt: And seeing Shakra come out the gods all became joyful and then Vritra and Vasava again engaged themselves is fight.

BORI CE: 05-009-050

यदा व्यवर्धत रणे वृत्रो बलसमन्वितः
त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत

MN DUTT: 03-081-050

संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः
त्वष्टस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत
निवृत्ते च तदा देवा विषादमगमन् परम्

M. N. Dutt: 0 best among the race of Bharata, the fierce contest between the two, fired with ire, lasted for a long time, when in battle Vritra, possessed of power, got the victory through the strength due to the inner spirit of Tvashtri. Shakra turned his back and he turning his back the gods were very much depressed.

BORI CE: 05-009-051

निवृत्ते तु तदा देवा विषादमगमन्परम्
समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत

MN DUTT: 03-081-051

समेत्य सह शक्रेण त्वष्टस्तेजोविमोहिताः
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत

M. N. Dutt: Being pierced with the spirit of Tvashtri they untied with Shakra and all held a consultation with the Rishis, O son of Bharata.

BORI CE: 05-009-052

किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः

MN DUTT: 03-081-052

किं कार्यमिति वै राजन् विचिन्त्य भयमोहिताः
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम्
उपविष्टा मन्दराग्नेये सर्वे वृत्रवधेप्सवः

M. N. Dutt: Filled with dread they thought, O king, on what could best be done. Seated at the summit of Mandara, they all desirous of the destruction of Vritra, went in imagination of Vishnu, who was never to be destroyed.

Home | About | Back to Book 05 Contents | ← Chapter 8 | Chapter 10 →