Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 008

BORI CE: 05-008-001

वैशंपायन उवाच
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः
अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः

MN DUTT: 03-080-001

वैशम्पायन उवाच शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः
अभ्ययात् पाण्डवान् राजन् सह पुत्रैर्महारथैः

M. N. Dutt: Vaishampayana said Shalya, having heard the news of hostility between the two parties, went to help the Pandavas, O king, surrounded by a large army and by his friends who were mighty in battle.

BORI CE: 05-008-002

तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम्
तथा हि बहुलां सेनां स बिभर्ति नरर्षभः

MN DUTT: 03-080-002

तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम्
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः

M. N. Dutt: The encampment of his army occupied one half of a yojana. That foremost among men was the lord of such a large army.

BORI CE: 05-008-003

विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः
विचित्राभरणाः सर्वे विचित्ररथवाहनाः

BORI CE: 05-008-004

स्वदेशवेषाभरणा वीराः शतसहस्रशः
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः

MN DUTT: 03-080-003

अक्षौहिणीपती राजन् महावीर्यपराक्रमः
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः
विचित्राभरणाः सर्वे विचित्ररथवाहनाः
विचित्रस्रग्धराः सर्वे विचित्राम्बरभूषणाः
स्वदेशवेषाभरणा वीराः शतसहस्रशः
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः

M. N. Dutt: That man of great prowess and strength was, O king, the lord of an Akshauhini and heroes-best among the Kshatriyas with diverse armours, diverse omaments and all riding cars diverse and animals, with diverse garlands, all putting on diverse dresses the dresses and ornaments of their respective lands, counted by hundreds and thousands ecame the leaders of his army.

BORI CE: 05-008-005

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम्
शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः

MN DUTT: 03-080-004

व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम्
शनैर्विश्रामयन् सेनां स ययौ येन पाण्डवः

M. N. Dutt: He went by show marches to the place where the Pandavas were encamped, affording rest to his army and as if causing pain to the beings and shaking the earth.

BORI CE: 05-008-006

ततो दुर्योधनः श्रुत्वा महासेनं महारथम्
उपायान्तमभिद्रुत्य स्वयमानर्च भारत

MN DUTT: 03-080-005

ततो दुर्योधनः श्रुत्वा महात्मानं महारथम्
उपायान्तमभिद्रुत्य स्वयमानर्च भारत

M. N. Dutt: Duryodhana, having, O son of Bharata, heard that the great-minded one, mighty in battle, was coming hastened towards him and welcomed him in person.

BORI CE: 05-008-007

कारयामास पूजार्थं तस्य दुर्योधनः सभाः
रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः

MN DUTT: 03-080-006

कारयामास पूजार्थं तस्य दुर्योधनः सभाः
रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः

M. N. Dutt: And for his accommodation and honour, Duryodhana had palaces erected in charming spots ornamented with gems and well decorated.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-007

शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम्

M. N. Dutt: And sent there various artists for the amusement (of Shalya and his men) and provided there all sorts of eatables, drinks, meats and garlands.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-008

कूपाश्च विविधाकारा मनोहर्षविवर्धनाः
वाष्यश्च विविधाकारा औदकानि गृहाणि च

M. N. Dutt: And he (provided) wells of various shapes calculated to increase the cheerfulness of the heart and several sorts of streams, fountains and buildings.

BORI CE: 05-008-008

स ताः सभाः समासाद्य पूज्यमानो यथामरः
दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः
आजगाम सभामन्यां देवावसथवर्चसम्

MN DUTT: 03-080-009

स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः
दुर्योधनस्य सचिवैर्देशे देशे समन्ततः

M. N. Dutt: Being welcomed and honoured by the agents of Duryodhana, as he arrived at these palaces in different countries, with the worship due to the gods.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-010

आजगाम सभामन्यां देवावसथवर्चसम्
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः

M. N. Dutt: He came to a palace, which would have been suitable even as the resting place for the gods; and being provided with all sorts of things and greeted with honours due to beings superior to man.

BORI CE: 05-008-009

स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः
मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम्

MN DUTT: 03-080-010

आजगाम सभामन्यां देवावसथवर्चसम्
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः

MN DUTT: 03-080-011

मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम्
पप्रच्छ स ततः प्रेष्यान् प्रहृष्टः क्षत्रियर्षभः

M. N. Dutt: He came to a palace, which would have been suitable even as the resting place for the gods; and being provided with all sorts of things and greeted with honours due to beings superior to man. He thought too highly of himself and too little even of Purandara (Indra) and that, best among the Kshatriyas being pleased, asked the servants, sayingयुधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः।

BORI CE: 05-008-010

पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः
युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-012

आनीयन्तां सभाकाराः प्रदेयारे हि मे मताः

M. N. Dutt: Where are the men of Yudhishthira who erected these palaces here? Bring them. In my opinion it is proper for those builders of palaces to be rewarded by me.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-013

प्रसादमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम्
दुर्योधनाय तत् सर्वं कथयन्ति स्म विस्मिताः

M. N. Dutt: "I shall reward them, may it so please the son of Kunti.” They all then, surprised, informed Duryodhana of all this,

Corresponding verse not found in BORI CE

MN DUTT: 03-080-014

सम्प्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम्
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्

M. N. Dutt: And when Shalya was very highly pleased and did not mind giving away even his life, Duryodhana, who had concealed himself there, appeared before his maternal uncle.

BORI CE: 05-008-011

गूढो दुर्योधनस्तत्र दर्शयामास मातुलम्
तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम्
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति

MN DUTT: 03-080-015

तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम्
परिष्वज्याब्रवीत् प्रीत इष्टोऽर्थो गृह्यतामिति

M. N. Dutt: Seeing the king of Madra, he knew that all these attentions came from him and embracing Duryodhana said, accept what you desire.

BORI CE: 05-008-012

दुर्योधन उवाच
सत्यवाग्भव कल्याण वरो वै मम दीयताम्
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति

MN DUTT: 03-080-016

दुर्योधन उवाच सत्यवान् भव कल्याण वरो वै मम दीयताम्
सर्वसेनाप्रणेता वै भवान् भवितुमर्हति

M. N. Dutt: Duryodhana said May your word be true. Grant me an auspicious boon. It is fitting that you should be the leader of my army.

BORI CE: 05-008-013

वैशंपायन उवाच
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः

MN DUTT: 03-080-017

वैशम्पायन उवाच कृतमित्यब्रवीच्छल्यः किमन्यत् क्रियतामिति
कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः

M. N. Dutt: Vaishampayana said Said Shalya “It is done. What else do you desire of me?" and the son of Gandhari kept on repeating, “It is done."

Corresponding verse not found in BORI CE

MN DUTT: 03-080-018

शल्य उवाच गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ
अहं गमिष्ये द्रष्टुं वै युधिष्ठिरमरिंदमम्

M. N. Dutt: Shalya said O Duryodhana, O you best among men, go to your own capital, I shall go to see that subduer of his enemies, Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-019

दृष्ट्वा युधिष्ठिरं राजन् क्षिप्रमेध्ये नराधिप
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः

M. N. Dutt: Having seen Yudhishthira, I shall come soon, O king. That best among men the son of Pandu, must be seen by me.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-020

दुर्योधन उवाच क्षिप्रमागम्यतां राजन् पाण्डवं वीक्ष्य पार्थिव
त्वय्यधीनः स्म राजेन्द्र वरदानं स्मरस्व नः

M. N. Dutt: Duryodhana said O king, O Ruler of the earth, come soon after seeing the son of Pandu. I depend on you. O best among kings, remember the boon you have granted me.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-021

शल्य उवाच क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप
परिष्वज्य तथाऽन्योन्यं शल्यदुर्योधनावुभौ

M. N. Dutt: Shalya said "Soon shall I return. (In the mean time) I wish you well; O king, go to your own capital.” Then the two, Shalya and Duryodhana, embraced each other.

BORI CE: 05-008-014

स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम्
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत्

MN DUTT: 03-080-022

स तथा शल्यमामन्त्र्य पुनरायात् स्वकं पुरम्
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत्

M. N. Dutt: Vaishampayana said And having thus done honour to Shalya, he came back to his own capital while Shalya went to the sons of Kunti to tell them of that act of Duryodhana's.

BORI CE: 05-008-015

उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह

MN DUTT: 03-080-023

उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च
पाण्डवानथ तान् सर्वान् शल्यस्तत्र ददर्श ह

M. N. Dutt: Having come to Upaplavya and entered the camp, Shalya saw all the sons of Pandu there.

BORI CE: 05-008-016

समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा
पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि

MN DUTT: 03-080-024

समेत्य च महाबाहुः शल्यः पाण्डुसेतैस्तदा
पाद्यमयं च गां चैव प्रत्यगृह्णाद् यथाविधि

M. N. Dutt: And having come there, he, the long armed one accepted the customary water for washing his feet and other gifts including a cow.

BORI CE: 05-008-017

ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः
प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम्

MN DUTT: 03-080-025

ततः कुशलपूर्वं हि मद्रराजोऽरिसूदनः
प्रीत्या परमया युक्तः समाश्लिष्यद् युधिष्ठिरम्

M. N. Dutt: And then that slayer of his enemies, the king of the Madras, having asked them about their health, embraced Yudhishthira, with great cheerfulness.

BORI CE: 05-008-018

तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह

MN DUTT: 03-080-026

तथा भीमार्जुनौ कृष्णौ स्वस्रीयौ च यमावुभौ
आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह

M. N. Dutt: And having done the same to Bhima and Arjuna and both the twin brothers, the sons of his sister, Shalya, who had seated himself, said to the son of Pritha:

BORI CE: 05-008-019

कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन
अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर

MN DUTT: 03-080-027

कुशलं राजशार्दूलं कच्चित् ते कुरुनन्दन
अरण्यवासाद् दिष्ट्यासि विमुक्तो जयतां वर

M. N. Dutt: O best among kings, O son of Kuru, is it all right with you? O you victorious one! you have now passed the prescribed period of residence in the forest.

BORI CE: 05-008-020

सुदुष्करं कृतं राजन्निर्जने वसता वने
भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह

MN DUTT: 03-080-028

सुदुष्करं कृतं राजन् निर्जने वसता त्वया
भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह

M. N. Dutt: 0 king, great difficulties have been overcome by yourself residing in the forest, in the company, O chief of kings, of your brothers and this lady.

BORI CE: 05-008-021

अज्ञातवासं घोरं च वसता दुष्करं कृतम्
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत

MN DUTT: 03-080-029

अज्ञातवासं घोरं च वसता दुष्करं कृतम्
दुःखमेव कुतः सौख्यं भ्रष्टराज्यस्य भारत

M. N. Dutt: Residence unknown and unrecognised was another great difficulty overcome by you. O son of Bharata, naught but misery attends him who has lost a kingdom. Where is happiness for him?

BORI CE: 05-008-022

दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै
अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप

MN DUTT: 03-080-030

दुःखस्यैतस्य महतौ धार्तराष्ट्रकृतस्य वै
अवाप्स्यसि सुखं राजन् हत्वा शत्रून् परंतप

M. N. Dutt: After all this great trouble and misery brought on by the son of Dhritarashtra, O king, you will get happiness after having slain your enemies, O great devotee.

BORI CE: 05-008-023

विदितं ते महाराज लोकतत्त्वं नराधिप
तस्माल्लोभकृतं किंचित्तव तात न विद्यते

MN DUTT: 03-080-031

विदितं ते महाराज लोकतन्त्रं नराधिप
तस्माल्लोभकृतं किञ्चित् तव तात न विद्यते

M. N. Dutt: The ways and habits of men are known to you, O great king, O lord of men and therefore, O son, never has the slightest avarice been present in you.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-032

राजर्षीणां पुराणानां मार्गमन्विच्छ भारत
दाने तपसि सत्ये च भव तात युधिष्ठिर

M. N. Dutt: O son of Bharata, follow in the path of the great Rishi, king of old and O my son Yudhishthira, be their equal in liberality, devotion and truth,

Corresponding verse not found in BORI CE

MN DUTT: 03-080-033

क्षमा दमश्च सत्यं च अहिंसा च युधिष्ठिर
अद्भुतश्च पुनर्लोकस्त्वयि राजन् प्रतिष्ठितः

M. N. Dutt: O Yudhishthira, forgiveness, power of self-control, truth, absence of desire for harm to anybody and all other virtues, that are rare in this world, are present in you, O king.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-034

मृदुर्वदान्यो ब्रह्मण्यो दाता धर्मपरायणः
धर्मास्ते विदिता राजन् बहवो लोकसाक्षिकाः

M. N. Dutt: You are mild, generous, religions, liberal and attached to virtue. O king, all the virtues known among men are also known to you.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-035

सर्वं जगदिदं तात विदितं ते परंतप
दिष्ट्या कृच्छ्रमिदं राजन् पारितं भरतर्षभ

M. N. Dutt: O son, everything connected with this world is known to you. O king, O you best among the race of Bharata, it is fortunate that this trouble is past.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-036

दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम्
निस्तीर्णं दुष्करं राजंस्त्वा धर्मनिचयं प्रभो

M. N. Dutt: It is fortunate that I see, O king O chief among the kings, O Lord, yourself, the treasury of virtues and large-minded, come out of your difficulties.

BORI CE: 05-008-024

ततोऽस्याकथयद्राजा दुर्योधनसमागमम्
तच्च शुश्रूषितं सर्वं वरदानं च भारत

MN DUTT: 03-080-037

वैशम्पायन उवाच ततोऽस्याकथयद् राजा दुर्योधनसमागमम्
तच्च शुश्रूषितं सर्वं वरदानं च भारत

M. N. Dutt: Vaishampayana said Then, O descendant of Bharata, did the king (Shalya) tell (the Pandavas) all about his meeting with Duryodhana, his promise and his boon.

BORI CE: 05-008-025

युधिष्ठिर उवाच
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम्
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते

MN DUTT: 03-080-038

युधिष्ठिर उवाच सुकृतं ते कृतं राजन् प्रहृष्टेनान्तरात्मना
दुर्योधनस्य यद् वीर त्वया वाचा प्रतिश्रुतम्

M. N. Dutt: Yudhishthira said "O king, a good act has been done by you in that you have fulfilled a promise made when you were well pleased in the recesses of your heart.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-039

एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम

M. N. Dutt: But, O lord of earth, I wish you well. I want you to do one thing for me. O king, O you most honest one, though it is improper still must you do it.

Corresponding verse not found in BORI CE

MN DUTT: 03-080-040

ममत्ववेक्षया वीर शृणु विज्ञापयामि ते
भवानिह च सारथ्ये वासुदेवसमो युधि

M. N. Dutt: O hero, listen to what I tell you, you are a great king equal to the son of Vasudeva in battle.

BORI CE: 05-008-026

भवानिह महाराज वासुदेवसमो युधि
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः

MN DUTT: 03-080-041

कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः

M. N. Dutt: O you best among kings, when the two, Karna and Arjuna meet in two chariots (in battle) I have no doubt that the office of charioteer of Karna will be filled by you.

BORI CE: 05-008-027

तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल

MN DUTT: 03-080-042

तत्र पाल्योऽर्जुनो राजन् यदि मत्प्रियमिच्छसि
तेजोवधश्च ते कार्य: सौतेरस्मज्जयावहः
अकर्तव्यमपि ह्येतत् कर्तुमर्हसि मातुल

M. N. Dutt: O king, if you wish well to me, Arjuna must be protected by you and you should do what kills the energy of the son of Suta and what is calculated to bring him defeat. Though this is improper, yet must you do it, maternal uncle of mine.

BORI CE: 05-008-028

शल्य उवाच
शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः
तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे

MN DUTT: 03-080-043

शल्य उवाच शृणु पाण्डव ते भद्रं यद् ब्रवीषि महात्मनः
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे

M. N. Dutt: Shalya said Hear me, O son of Pandu, I wish you well O noble-minded one, what you are telling me is to kill the energy of the son of Suta, when I am with him.

BORI CE: 05-008-029

अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम्
वासुदेवेन हि समं नित्यं मां स हि मन्यते

MN DUTT: 03-080-044

अहं तस्य भविष्यामि संग्रामे सारथिध्रुवम्
वासुदेवेन हि समं नित्यं मां स हि मन्यते

M. N. Dutt: I shall most certainly be his charioteer in the battle. He has always regarded me as the equal of the son of Vasudeva.

BORI CE: 05-008-030

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे

MN DUTT: 03-080-045

तस्याहं कुरुशार्दूल प्रतीपमहितं वचः
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे

M. N. Dutt: O you best among the race of Kuru, I shall most certainly, when with him who is desirous of battle, speak what will do him harm and go against him.

BORI CE: 05-008-031

यथा स हृतदर्पश्च हृततेजाश्च पाण्डव
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-080-046

यथा स हतदर्पश्च हृततेजाश्च पाण्डव
भविष्यति सुखं हन्तु सत्यमेतद् ब्रवीमि ते

M. N. Dutt: (I shall do this) so that his energy will be killed and his pride gone, O son of Pandu and then it will be easy to kill him. I speak with all sincerity.

BORI CE: 05-008-032

एवमेतत्करिष्यामि यथा तात त्वमात्थ माम्
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम्

MN DUTT: 03-080-047

एवमेतत् करिष्यामि यथा तात त्वमात्थ माम्
यच्चान्यदपिशक्ष्यामि तत् करिष्यामि ते प्रियम्

M. N. Dutt: O son, I shall do what you have told me and I shall do any thing more can I which is for your good.

BORI CE: 05-008-033

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै

BORI CE: 05-008-034

जटासुरात्परिक्लेशः कीचकाच्च महाद्युते
द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम्

BORI CE: 05-008-035

सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः

MN DUTT: 03-080-048

यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै
जटासुरात् परिक्लेश: कीचकाच्च महाद्युते
द्रौपद्याधिगतं सर्वं दमयन्त्या यथाऽशुभम्
सर्वं दुःखमिदं वीर सुखोदकं भविष्यति
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः

M. N. Dutt: All the troubles you have encountered with Draupadi after the game of dice and the harsh words you have had, to listen to, through the son of Suta and all the miseries endured, o illustrious one, through the Asura named Jata and Kichaka-all these unhappiness endured by Draupadi as (unhappiness was endured) by Damayanti-all this trouble, O hero, will give rise to happiness. Do not think that all this is through you, this is done by the fate which has greater control over matters.

BORI CE: 05-008-036

दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर
देवैरपि हि दुःखानि प्राप्तानि जगतीपते

MN DUTT: 03-080-049

दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर
देवैरपि हि दुःखानि प्राप्तानि जगतीपते

M. N. Dutt: 0 Yudhishthira, great minded persons, meet with difficulties. O Lord of the world, difficulties have been met with by the gods too.

BORI CE: 05-008-037

इन्द्रेण श्रूयते राजन्सभार्येण महात्मना
अनुभूतं महद्दुःखं देवराजेन भारत

MN DUTT: 03-080-050

इन्द्रेण श्रूयते राजन् सभार्येण महात्मना
अनुभूतं महद् दुःखं देवराजेन भारत

M. N. Dutt: We are told O king, O son of Bharata that the large minded Indra, the chief among the gods, had to endure great misery with his queen.

Home | About | Back to Book 05 Contents | ← Chapter 7 | Chapter 9 →