Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 023

BORI CE: 05-023-001

वैशंपायन उवाच
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः
उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः

MN DUTT: 03-095-001

वैशम्पायन उवाच राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य संजयः
उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः

M. N. Dutt: Vaishampayana said Sanjaya, having heard the words of king Dhritarashtra, to Upaplavya to see the sons of Pandu of illimitable strength.

BORI CE: 05-023-002

स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम्
प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत

MN DUTT: 03-095-002

स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम्
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत

M. N. Dutt: And having reached the presence of king Yudhishthira the son of Kunti, the son of Suta (caste) first made his obeisance and then said-

BORI CE: 05-023-003

गावल्गणिः संजयः सूतसूनु;रजातशत्रुमवदत्प्रतीतः
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम्

MN DUTT: 03-095-003

रजातशत्रुमवदत् प्रतीतः
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये सहायवन्तं च महेन्द्रकल्पम्

M. N. Dutt: And Sanjaya the son of Gavalgana and the son of a Suta (caste) cheerfully said to him who had created no enemies. It is fortunate, O king, that I see you without decease, having friends and equal to the great Indra.

BORI CE: 05-023-004

अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी
कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनंजयस्तौ च माद्रीतनूजौ

MN DUTT: 03-095-004

अनामयं पृच्छति त्वाऽऽम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी
कच्चिद् भीमः कुशली पाण्डवाग्र्यो धनंजयस्तौ च माद्रीतनूजौ

M. N. Dutt: The aged and wise king Dhritarashtra the son of Ambika, asks about your health. Is Bhima the foremost among the sons of Pandu well and is Dhananjaya so are these two sons of the king of Madri,

BORI CE: 05-023-005

कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा
मनस्विनी यत्र च वाञ्छसि त्व;मिष्टान्कामान्भारत स्वस्तिकामः

MN DUTT: 03-095-005

कच्चित् कृष्णा द्रौपदी राजपुत्री सत्यव्रता वीरपत्नी सपुत्रा
मिष्टान् कामान् भारत स्वस्तिकामः

M. N. Dutt: How is the princess Krishna, the daughter of Drupada, who is truthful, wife of a hero, with her sons, that spirited lady for whose benefit you pray for (the accomplishment of your fondest wishes) O son of Bharata, O you of good desires?

BORI CE: 05-023-006

युधिष्ठिर उवाच
गावल्गणे संजय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत
अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन्

MN DUTT: 03-095-006

युधिष्ठिर उवाच गावल्गणे संजय स्वागतं ते प्रीयामहे ते वयं दर्शनेन
अनामयं प्रतिजाने तवाहं सहानुजै:कुशली चास्मि विद्वन्

M. N. Dutt: Yudhishthira said O son of Gavalgana, O Sanjaya, you are welcome. We are delighted at seeing you. In return to know about your health. I am well with my younger brothers. O you learned man.

BORI CE: 05-023-007

चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां संजय प्रीतियोगात्

MN DUTT: 03-095-007

चिरादिदं कुशलं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत
मन्ये साक्षाद् दृष्टमहं नरेन्द्र दृष्ट्वैव त्वां संजय प्रीतियोगात्

M. N. Dutt: Having after a long time, heard the news of the health of the aged king of the Kurus, O Suta and having seen you, O Sanjaya, am I so pleased that regard as having seen the king himself.

BORI CE: 05-023-008

पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः
स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित्

MN DUTT: 03-095-008

पितामहो नः स्थविरो मनस्वी महाप्राज्ञः सर्वधर्मोपपन्नः
स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिरस्त्यस्य कच्चित्

M. N. Dutt: Our grandsire is aged, wise, great in wisdom and endued with every virtue. Is this Bhishma, the son of Kunti, in health? Is he of the same habits, as in days of old?

BORI CE: 05-023-009

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा
महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र

MN DUTT: 03-095-009

कच्चिद् राजा धृतराष्ट्रः सपुत्रो वैचित्रवीर्यः कुशली महात्मा
महाराजो बाह्निकः प्रातिपेयः कच्चिद् विद्वान् कुशली सूतपुत्र

M. N. Dutt: Is the large-minded king Dhritarashtra, the son of Vichitravirya, well along with his sons. Is the great king Balhika, the son of Pratipa, O you learned son of Suta (caste).

BORI CE: 05-023-010

स सोमदत्तः कुशली तात कच्चि;द्भूरिश्रवाः सत्यसंधः शलश्च
द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः

MN DUTT: 03-095-010

स सोमदत्तः कुशली तात कच्चिद् भूरिश्रवाः सत्यसंधः शलश्च
द्रोणः सपुत्रश्च कृपश्च विप्रो महेष्वासाः कच्चिदेतेऽप्यरोगाः

M. N. Dutt: Is Somadatta, well? How are Bhurishrava, Satyasandha, Shalya, Drona and Kripa, the twice born with his sons, all endued with great qualities? How are these? Are they without illness?

Corresponding verse not found in BORI CE

MN DUTT: 03-095-011

सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्या प्रधानाः
महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भूता मुख्यतमाः पृथिव्याम्

M. N. Dutt: All the foremost bowmen in the world have, O Sanjaya, side with the Kurus and so have the foremost of all those who are endued with great wisdom and know all sciences and can wield the bow in the world.

BORI CE: 05-023-011

महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम्
कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः

MN DUTT: 03-095-011

सर्वे कुरुभ्यः स्पृहयन्ति संजय धनुर्धरा ये पृथिव्या प्रधानाः
महाप्राज्ञाः सर्वशास्त्रावदाता धनुर्भूता मुख्यतमाः पृथिव्याम्

MN DUTT: 03-095-012

कच्चिन्मानं तात लभन्त एते धनुर्भूतः कच्चिदेतेऽप्यरोगाः
येषां राष्ट्रे निवसति दर्शनीयो महेष्वासः शीलवान् द्रोणपुत्रः

M. N. Dutt: All the foremost bowmen in the world have, O Sanjaya, side with the Kurus and so have the foremost of all those who are endued with great wisdom and know all sciences and can wield the bow in the world. Do these wielders of the bow get honours? Are they without disease in whose kingdom worth seeing lives the well-behaved son of Drona endued with great qualities?

BORI CE: 05-023-012

सर्वे कुरुभ्यः स्पृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः
येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-023-013

वैश्यापुत्रः कुशली तात कच्चि;न्महाप्राज्ञो राजपुत्रो युयुत्सुः
कर्णोऽमात्यः कुशली तात कच्चि;त्सुयोधनो यस्य मन्दो विधेयः

MN DUTT: 03-095-013

महाप्राज्ञो राजपुत्रो युयुत्सुः
कर्णोऽमात्यः कुशली तात कच्चित् सुयोधनो यस्य मन्दो विधेयः

M. N. Dutt: Is the very wise prince Yuyutsu, the son of (Dhritarashtra by) the Vaishya lady in health? Is the minister Karna in health whose advice the dull-headed Suyodhana follows?

BORI CE: 05-023-014

स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत
वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः

MN DUTT: 03-095-014

स्त्रियो वृद्धा भारतानां जनन्यो महानस्यो दासभार्याश्च सूत
वध्वः पुत्रा भागिनेया भगिन्यो दौहित्रा वा कच्चिदप्यव्यलीकाः

M. N. Dutt: Are the aged ladies the mothers of the sons of Bharata and the slave-wives of the great one, O Suta and daughter-in law, sons, sister' sons and daughter' sons in peace?

BORI CE: 05-023-015

कच्चिद्राजा ब्राह्मणानां यथाव;त्प्रवर्तते पूर्ववत्तात वृत्तिम्
कच्चिद्दायान्मामकान्धार्तराष्ट्रो; द्विजातीनां संजय नोपहन्ति

MN DUTT: 03-095-015

कच्चिद् राजा ब्राह्मणानां यथावत् प्रवर्तते पूर्ववत् तात वृत्तिम्
कच्चिद् दायान् मामकान् धार्तराष्ट्रो द्विजातीनां संजय नोपहन्ति

M. N. Dutt: Dose the king grant suitable annuities to the Brahmanas as in former days? Have the sons of Dhritarashtra discontinued the annuities granted by me the twice-born, O Sanjaya?

BORI CE: 05-023-016

कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान्वै
कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम्

MN DUTT: 03-095-016

कच्चिद् राजा धृतराष्ट्रः सपुत्र उपेक्षते ब्राह्मणातिक्रमान् वै
मुपेक्षते तेषु सदैव वृत्तिम्

M. N. Dutt: Dose the king Dhritarashtra, with his sons, treat with contempt the Brahmanas when they commit breaches of law? Dose he treat with lightness the provision for Brahmanas which is the road to heaven?

BORI CE: 05-023-017

एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा
ते चेल्लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम्

MN DUTT: 03-095-017

एतज्ज्योतिश्चोत्तमं जीवलोके शुक्लं प्रजानां विहितं विधात्रा
ते चेद् दोषं न नियच्छन्ति मन्दा: कृत्स्नोनाशो भविता कौरवाणाम्

M. N. Dutt: This light has been instituted by Providence for the good of beings in this world. If those dull-headed ones do not treat with forbearance their short-comings will the sons of Kuru meet with ruin.

BORI CE: 05-023-018

कच्चिद्राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिममात्यवर्गे
कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः

MN DUTT: 03-095-018

कच्चिद् राजा धृतराष्ट्रः सपुत्रो बुभूषते वृत्तिममात्यवर्गे
कच्चिन्न भेदेन जिजीविषन्ति सुहृदूपा दुर्हदैश्चैकमत्यात्

M. N. Dutt: Dose the king Dhritarashtra with his sons make provisions for his group of ministers. Are there no enemies in the disguise of well wishers combined for their ruin?

Corresponding verse not found in BORI CE

MN DUTT: 03-095-019

कच्चिन्न पापं कथयन्ति तात ते पाण्डवानां कुरवः सर्व एव
द्रोणः सपुत्रश्च कृपश्च वीरो नास्मासु पापानि वदन्ति कच्चित्

M. N. Dutt: Do all those sons of Kuru tall of crimes committed by the sons of Pandu? Do Drona and hero Kripa with his sons speak of our crimes.

BORI CE: 05-023-019

कच्चिन्न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव
कच्चिद्दृष्ट्वा दस्युसंघान्समेता;न्स्मरन्ति पार्थस्य युधां प्रणेतुः

MN DUTT: 03-095-020

कच्चिद् राज्ये धृतराष्ट्र सपुत्रं समेत्याहुः कुरवः : कुरवः सर्व एव
कच्चिद् दृष्ट्वा दस्युसङ्घान् समेतान् स्मरन्ति पार्थस्य युधां प्रणेतु

M. N. Dutt: Do all the sons of Kuru speak of Dhritarashtra, with his sons as their king? Do they, when they see a band of highway men assembled, remember in battle (Arjuna).

BORI CE: 05-023-020

मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूयमानेन धनुर्धरेण
गाण्डीवमुक्तान्स्तनयित्नुघोषा;नजिह्मगान्कच्चिदनुस्मरन्ति

MN DUTT: 03-095-021

मौर्वीभुजाग्रप्रहितान् स्म तात दोधूयमानेन धनुर्धरेण
नजिह्मगान् कच्चिदनुस्मरन्ति

M. N. Dutt: Do they remember, the arrows shot from the Gandiva bow by means of the string of the bow and dexterity of the hands, the former shaking often and again and making a noise like the roaring of the clouds and flying swiftly.

BORI CE: 05-023-021

न ह्यपश्यं कंचिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः

MN DUTT: 03-095-022

न चापश्यं कचिदहं पृथिव्यां योधं समं वाधिकमर्जुनेन
यस्यैकषष्टिनिशितास्तीक्ष्णधाराः सुवाससः सम्मतो हस्तवापः

M. N. Dutt: I have not seen in this world any warrior who is superior to Arjuna or even equal to him, who with single effort, can send out sixty one whetted arrows with good feathers and with sharp edges.

BORI CE: 05-023-022

गदापाणिर्भीमसेनस्तरस्वी; प्रवेपयञ्शत्रुसंघाननीके
नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति

MN DUTT: 03-095-023

गदापाणिर्भीमसेनस्तरस्वी प्रवेपयञ्छत्रुसङ्घाननीके
नागः प्रभिन्न इव नड्वलेषु चंक्रम्यते कच्चिदेनं स्मरन्ति

M. N. Dutt: Bhimasena is strong indeed with the mace in hand and makes a large number of enemies in an army tremble with fear as an elephant does in a place abounding with reeds. Do they remember him?

BORI CE: 05-023-023

माद्रीपुत्रः सहदेवः कलिङ्गा;न्समागतानजयद्दन्तकूरे
वामेनास्यन्दक्षिणेनैव यो वै; महाबलं कच्चिदेनं स्मरन्ति

MN DUTT: 03-095-024

माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद् दन्तकरे
वामेनास्यन् दक्षिणेनैव यो वै महाबलं कच्चिदेनं स्मरन्ति

M. N. Dutt: Sahadeva, the son of the king of Madri, conquered the combined Kalingas and Dantakura by (shooting arrows with) his right and left hands; do they remember this strong one?

BORI CE: 05-023-024

उद्यन्नयं नकुलः प्रेषितो वै; गावल्गणे संजय पश्यतस्ते
दिशं प्रतीचीं वशमानयन्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति

MN DUTT: 03-095-025

पुरा जेतुं नकुलः प्रेषितोऽयं शिबींस्त्रिगर्तान् संजय पश्यतस्ते
दिशं प्रतीची वशमानयन्मे माद्रीसुतं कच्चिदेनं स्मरन्ति

M. N. Dutt: In days of was Nakula sent to conquer the Shibis and the Trigartas. This is within your knowledge. O Sanjaya, they subjugated the western countries. Do they remember these sons of the king of Madri.

BORI CE: 05-023-025

अभ्याभवो द्वैतवने य आसी;द्दुर्मन्त्रिते घोषयात्रागतानाम्
यत्र मन्दाञ्शत्रुवशं प्रयाता;नमोचयद्भीमसेनो जयश्च

MN DUTT: 03-095-026

पराभवो द्वैतवने य आसीद् दुर्मन्त्रिते घोषयात्रागतानाम्
यत्र मन्दाञ्छत्रुवशं प्रयातानमोचयद् भीमसेनो जयश्च

M. N. Dutt: The defeat that they met with in the forest named when ill advised they went there and when Bhimasena and Arjuna faced these dull headed ones who were imprisoned by the enemy.

BORI CE: 05-023-026

अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे
गाण्डीवभृच्छत्रुसंघानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति

MN DUTT: 03-095-027

अहं पश्चादर्जुनमभ्यरक्षं माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्
गाण्डीवधन्वा शत्रुसङ्घानुदस्य स्वस्त्यागमत् कच्चिदेनं स्मरन्ति

M. N. Dutt: Where I protected Arjuna, in the rear and Bhimasena protecting the rear of the two sons of the king of Madri and where the wielder of the Gandiva bow issued out uninjured after rendering the enemy depressed do they remember?

BORI CE: 05-023-027

न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय
सर्वात्मना परिजेतुं वयं चे;न्न शक्नुमो धृतराष्ट्रस्य पुत्रम्

MN DUTT: 03-095-028

न कर्मणा साधुनैकेन नूनं सुखं शक्यं वै भवतीह संजय
न शक्नुमो धृतराष्ट्रस्य पुत्रम्

M. N. Dutt: It is not by a single good deed that we can be happy in this world, O Sanjaya, when with all our endeavors are we unable to win over the son of Dhritarashtra.

Home | About | Back to Book 05 Contents | ← Chapter 22 | Chapter 24 →