Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 022

BORI CE: 05-022-001

धृतराष्ट्र उवाच
प्राप्तानाहुः संजय पाण्डुपुत्रा;नुपप्लव्ये तान्विजानीहि गत्वा
अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम्

MN DUTT: 03-094-001

धृतराष्ट्र उवाच प्राप्तानाहुः संजय पाण्डपुत्रानुपप्लव्ये तान् विजानीहि गत्वा
अजातशत्रु च समाजयेथा दिष्ट्याऽऽनह्य स्थानमुपस्थितस्त्वम्

M. N. Dutt: Dhritarashtra said It is said, O Sanjaya, that the sons of Pandu have reached Upaplavya; going out do you find out (if) this (is true), do due honours to the one who has created no enemies (Yudhishthira); it is fortunate that you are present here.

BORI CE: 05-022-002

सर्वान्वदेः संजय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम्

MN DUTT: 03-094-002

सर्वान् वदेः संजय स्वस्तिमन्तः कृच्छ्रे वासमतदर्हान् निरुष्य
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम्

M. N. Dutt: To all do you, O Sanjaya, communicate our well being. Having resided in the forest and met with troubles, they who are inclined to do good to others without deceit and honest still entertain friendly feeling towards us.

BORI CE: 05-022-003

नाहं क्वचित्संजय पाण्डवानां; मिथ्यावृत्तिं कांचन जात्वपश्यम्
सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव

MN DUTT: 03-094-003

नाहं क्वचित् संजय पाण्डवानां मिथ्यावृत्ति काञ्चन जात्वपश्यम्
सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव

M. N. Dutt: Never did I, O Sanjaya, observe any falsehood in the sons of Pandu. Having gained all their wealth through sheer strength of their own, have they made over the same to me.

BORI CE: 05-022-004

दोषं ह्येषां नाधिगच्छे परीक्ष;न्नित्यं कंचिद्येन गर्हेय पार्थान्
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान्

MN DUTT: 03-094-004

दोषं ह्येषां नाध्यगच्छं परीच्छन् नित्यं कंचिद् येन ग¥य पार्थान्
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिये नानुरुध्यन्ति कामात्

M. N. Dutt: Never did I observe any questionable act in them. Though I was always on the look-out, yet never did I find anything done by these sons of Pritha for which we could blame them. They always work for the sake of virtue and their own interests and never request others for : their own well being.

BORI CE: 05-022-005

घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्
धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान्प्रयतन्ति पार्थाः

MN DUTT: 03-094-005

धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षो प्रमादम्
धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगात् प्रयतन्ति पार्थाः

M. N. Dutt: Having by their patience and wisdom subjugated heat, cold, hunger, thirst, sleep, laziness anger, pleasure and folly, the sons of Pritha always try for virtue and their own interests.

BORI CE: 05-022-006

त्यजन्ति मित्रेषु धनानि काले; न संवासाज्जीर्यति मैत्रमेषाम्
यथार्हमानार्थकरा हि पार्था;स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे

MN DUTT: 03-094-006

त्यजन्ति मित्रेषु धनानि काले न संवासाज्जीर्यति तेषु मैत्री
स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे

M. N. Dutt: On suitable occasions, do they give away wealth to their friends and friendship with them does not decrease through long residence together. The sons of Pritha honour others and promote their interest according to their deserts. They have no haters in the side of Ajmida.

BORI CE: 05-022-007

अन्यत्र पापाद्विषमान्मन्दबुद्धे;र्दुर्योधनात्क्षुद्रतराच्च कर्णात्
तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः

MN DUTT: 03-094-007

दुर्योधनात् क्षुद्रतराच्च कर्णात्
तेषां हीमो हीनसुखप्रियाणां महात्मनां संजनयतो हि तेजः

M. N. Dutt: Except the great weak-minded fool, Duryodhana and the still meaner Karna. These two alone are increasing the energy of these large-minded souls who do not desire for their own happiness.

BORI CE: 05-022-008

उत्थानवीर्यः सुखमेधमानो; दुर्योधनः सुकृतं मन्यते तत्
तेषां भागं यच्च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम्

MN DUTT: 03-094-008

उत्थानवीर्यः सुखमेधमानो दुर्योधनः सुकृतं मन्यते तत्
तेषां भागं यच्च मन्येत बाल: शक्यं हर्तुं जीवतां पाण्डवानाम्

M. N. Dutt: Duryodhana who is strong in the beginning only and who is accustomed to every sort of indulgence thinks that he does well (increasing their energy). The boy thinks too that he is capable of robbing the living son of Pandu, of their share.

BORI CE: 05-022-009

यस्यार्जुनः पदवीं केशवश्च; वृकोदरः सात्यकोऽजातशत्रोः
माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे; पुरा युद्धात्साधु तस्य प्रदानम्

MN DUTT: 03-094-009

यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः
माद्रीपुत्रौ सृजयाश्चापि यान्ति पुरा युद्धात् साधु तस्य प्रदानम्

M. N. Dutt: He who is followed by Arjuna, Keshava, Vrikodara, Satyaki, the two sons of Madri (Nakula and Sahadeva) and Sanjaya; it is best to give up his share before the war.

BORI CE: 05-022-010

स ह्येवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद्रथस्थः
तथा विष्णुः केशवोऽप्यप्रधृष्यो; लोकत्रयस्याधिपतिर्महात्मा

MN DUTT: 03-094-010

स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद् रथस्थः
तथा जिष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा

M. N. Dutt: Savyasachin, holding the Gandiva bow is alone capable of subjugating the ear from his chariot and in the same way is the nobleminded Keshava, accustomed to got victories and unapproachable, the ruler of the three worlds.

BORI CE: 05-022-011

तिष्ठेत कस्तस्य मर्त्यः पुरस्ता;द्यः सर्वदेवेषु वरेण्य ईड्यः
पर्जन्यघोषान्प्रवपञ्शरौघा;न्पतंगसंघानिव शीघ्रवेगान्

MN DUTT: 03-094-011

तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद् यः सर्वलोकेषु वरेण्य एकः
पर्जन्यघोषान् प्रवपञ्छरौघान् पतङ्गसङ्घानिव शीघ्रवेगान्

M. N. Dutt: In all the worlds, he is the only worthy man. What man could stand against his flight of arrows which roar like the clouds and which fly with the swiftness of locusts.

BORI CE: 05-022-012

दिशं ह्युदीचीमपि चोत्तरान्कुरू;न्गाण्डीवधन्वैकरथो जिगाय
धनं चैषामाहरत्सव्यसाची; सेनानुगान्बलिदांश्चैव चक्रे

MN DUTT: 03-094-012

दिशं धुंदीचीमपि चोत्तरान् कुरून् गाण्डीवधन्वैकरथो जिगाय
धनं चैषामाहरत् सव्यसाची सेनानुगान् द्रविडांश्चैव चक्रे

M. N. Dutt: Seated on one car, with the help of the Gandiva bow, Savyasachin, having subjugated the Kauravas of the north and the northern country as well, took away their wealth and turned the people of Dravida into his soldier followers.

BORI CE: 05-022-013

यश्चैव देवान्खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान्
उपाहरत्फल्गुनो जातवेदसे; यशो मानं वर्धयन्पाण्डवानाम्

MN DUTT: 03-094-013

यश्चैव देवान् खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान्
उपाहरत् पाण्डवो जातवेदसे यशो मानं वर्धयन् पाण्डवानाम्

M. N. Dutt: Savyasachin, with the help of the Govinda bow, having subjugated the gods with Indra at their head, in the Agni and thus enhanced the honour and redwing of the sons of Pandu.

BORI CE: 05-022-014

गदाभृतां नाद्य समोऽस्ति भीमा;द्धस्त्यारोहो नास्ति समश्च तस्य
रथेऽर्जुनादाहुरहीनमेनं; बाह्वोर्बले चायुतनागवीर्यम्

MN DUTT: 03-094-014

द्धस्त्यारोहो नास्ति समश्च तस्य
रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बलेनायुतनागवीर्यम्

M. N. Dutt: There is none equal to Bhima in wielding the mace, none too equal to him in riding elephants and it is said that as a car-warrior he is not inferior to Arjuna and in strength of arms he has the prowess of ten thousand elephants.

BORI CE: 05-022-015

सुशिक्षितः कृतवैरस्तरस्वी; दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान्
सदात्यमर्षी बलवान्न शक्यो; युद्धे जेतुं वासवेनापि साक्षात्

MN DUTT: 03-094-015

सुशिक्षितः कृतवैरस्तरस्वी दहेत् क्षुद्रांस्तरसा धार्तराष्ट्रान्
सदात्यमर्षी न बलात् स शक्यो युद्धे जेतु वासवेनापि माक्षात्

M. N. Dutt: Well-trained and strong, being rendered an enemy and inspired with worth he would burn down the sons of Dhritarashtra. Being always very wrathful and strong he is incapable of being defeated even by Vasava (Indra) himself.

BORI CE: 05-022-016

सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन
श्येनौ यथा पक्षिपूगान्रुजन्तौ; माद्रीपुत्रौ नेह कुरून्विशेताम्

MN DUTT: 03-094-016

सुचेतसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन
श्येनौ यथा पक्षिपूगान् रुजन्तौ माद्रीपुत्रौ शेषयेतां न शत्रून्

M. N. Dutt: The two brothers, the sons of the king of Madri, of good heart, strong quick-handed and well trained by the sons of Falguna, will leave no vestige of the enemies as a pair of birds of prey destroy a flight of birds.

Corresponding verse not found in BORI CE

MN DUTT: 03-094-017

एतद् बलं पूर्णमस्माकमेवं यत् सत्यं तान् प्राप्य नास्तीति मन्ये
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः

M. N. Dutt: I regard this vast army of ours, as being not in existence, when it encounters them. Among them is the powerful Dhrishtadyumna who is regarded as one of the Pandavas.

BORI CE: 05-022-017

तेषां मध्ये वर्तमानस्तरस्वी; धृष्टद्युम्नः पाण्डवानामिहैकः
सहामात्यः सोमकानां प्रबर्हः; संत्यक्तात्मा पाण्डवानां जयाय

MN DUTT: 03-094-017

एतद् बलं पूर्णमस्माकमेवं यत् सत्यं तान् प्राप्य नास्तीति मन्ये
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः

MN DUTT: 03-094-018

सहाभात्यः सोमकानां प्रबर्हः संत्यक्तात्मा पाण्डवार्थं श्रुतो मे
अजातशत्रु प्रसहेत कोऽन्यो येषां स स्यादग्रणीवृष्णिसिंहः

M. N. Dutt: I regard this vast army of ours, as being not in existence, when it encounters them. Among them is the powerful Dhrishtadyumna who is regarded as one of the Pandavas. I understand that the foremost, among the Somakas with his ministers, has devoted his soul to the cause of the sons of Pandu; who else can withstand him who has made no enemies (Yudhishthira) whose army is led by that best among the Vrishnis.

BORI CE: 05-022-018

सहोषितश्चरितार्थो वयःस्थः; शाल्वेयानामधिपो वै विराटः
सह पुत्रैः पाण्डवार्थे च शश्व;द्युधिष्ठिरं भक्त इति श्रुतं मे

MN DUTT: 03-094-019

सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः
स वै सपुत्रः पाण्डवार्थं च शश्वद् युधिष्ठिरं भक्त इति श्रुतं मे

M. N. Dutt: Virata, the lord of the people of Matsya, who is of mature age, who has lived with the Pandavas and whose desires have been fulfilled by them, with his sons is there ever increased in the cause of the sons of Pandu and a staunch adherent of Yudhishthira.

BORI CE: 05-022-019

अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति
केकयेभ्यो राज्यमाकाङ्क्षमाणा; युद्धार्थिनश्चानुवसन्ति पार्थान्

MN DUTT: 03-094-020

अवरुद्धा रथिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति
केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थनश्चानवसन्ति पार्थान्

M. N. Dutt: And the five brothers, the eminent and mighty princes of Kaikeya, have been deprived of their kingdom (by us) and they follow the sons of Pritha, desirous of the kingdom of the Kaikeyas and waiting for an opportunity of fighting (with us).

BORI CE: 05-022-020

सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः
शूरानहं भक्तिमतः शृणोमि; प्रीत्या युक्तान्संश्रितान्धर्मराजम्

MN DUTT: 03-094-021

सर्वांश्च वीरान् पृथिवीपतीनां समागतान् पाण्डवार्थं निविष्टान्
शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान् संश्रितान् धर्मराजम्

M. N. Dutt: And all the heroes among the lords of the Earth have been brought together and are interested in the cause of the sons of Pandu. I hear that these heroes worthy of respect have become followers of the virtuous king out of love.

BORI CE: 05-022-021

गिर्याश्रया दुर्गनिवासिनश्च; योधाः पृथिव्यां कुलजा विशुद्धाः
म्लेच्छाश्च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः

MN DUTT: 03-094-022

गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजातिशुद्धाः
म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थं निविष्टाः

M. N. Dutt: Heroes who live in the hills and in fortresses, who are of good lineage in the world and aged and many Mlechas who are adepts in handling various weapons have been brought together and made interested in the cause of the sons of Pandu.

BORI CE: 05-022-022

पाण्ड्यश्च राजामित इन्द्रकल्पो; युधि प्रवीरैर्बहुभिः समेतः
समागतः पाण्डवार्थे महात्मा; लोकप्रवीरोऽप्रतिवीर्यतेजाः

MN DUTT: 03-094-023

पाण्ड्यश्च राजा समितीन्द्रकल्पो योधप्रवीरैर्बहुभिः समेतः
समागतः पाण्डवार्थं महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः

M. N. Dutt: And king Pandya too, in battle an equal of Indra, who is noble-minded, a hero energy, accompanied by many heroes, has come, espousing the cause of the sons of Pandu.

BORI CE: 05-022-023

अस्त्रं द्रोणादर्जुनाद्वासुदेवा;त्कृपाद्भीष्माद्येन कृतं शृणोमि
यं तं कार्ष्णिप्रतिमं प्राहुरेकं; स सात्यकिः पाण्डवार्थे निविष्टः

MN DUTT: 03-094-024

अस्त्रं द्रोणादर्जुनाद् वासुदेवात् कृपाद् भीष्माद् येन वृतं शृणोमि
यं तं कार्ष्णिप्रतिममाहुरेकं स सात्यकिः पाण्डवार्थ निविष्टः

M. N. Dutt: That Satyaki, who has learnt the use of arms from Drona, Arjuna, Vasudeva, Kripa and Bhima and who is said to be the equal of the son of Krishna, Pradyumna, is enlisted in the cause of the sons of Pandu.

BORI CE: 05-022-024

अपाश्रिताश्चेदिकरूषकाश्च; सर्वोत्साहैर्भूमिपालैः समेताः
तेषां मध्ये सूर्यमिवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम्

MN DUTT: 03-094-025

उपाश्रिताश्चेदिकरूपषकाश्च सर्वोद्योगैर्भूमिपालाः समेताः
तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम्

M. N. Dutt: Formerly did assemble the kings of the Chedis and the Karushas with all their preparations and among them stood the king of Chedis, with his blazing beauty and scorching (sight) like the sun.

BORI CE: 05-022-025

अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम्
सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस्तरसा ममर्द

MN DUTT: 03-094-026

अस्तम्भनीयं युधि मन्यमानो ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम्
सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा सम्ममर्द

M. N. Dutt: He was regarded as being incapable of being vanquished in battle and the foremost among all the users of the bow. Krishna at once killed him by force of his own strength and thus destroyed all the hopes of the Kshatriyas.

BORI CE: 05-022-026

यशोमानौ वर्धयन्यादवानां; पुराभिनच्छिशुपालं समीके
यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः

MN DUTT: 03-094-027

यशोमानौ वर्धयन् पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य
यस्य सर्वे वर्धयन्ति स्म मानं करूषराजप्रमुखा नरेन्द्राः

M. N. Dutt: In days of old did Krishna merely by looking at him (Shishupala) who was honoured by the kings, at whose head stood the king of the Karushas thereby increasing the fame and honour of the Pandavas.

BORI CE: 05-022-027

तमसह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम्
संप्राद्रवंश्चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये

MN DUTT: 03-094-028

तमसा केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम्
केप्राद्रवंश्चेदिपति विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये

M. N. Dutt: Seeing that Keshava was incapable of being vanquished in his chariot drawn by white horses they fled leaving the ruler of the Chedis as small animals do at the sight of a lion.

BORI CE: 05-022-028

यस्तं प्रतीपस्तरसा प्रत्युदीया;दाशंसमानो द्वैरथे वासुदेवम्
सोऽशेत कृष्णेन हतः परासु;र्वातेनेवोन्मथितः कर्णिकारः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-094-029

दाशंसमानो द्वैरथे वासुदेवम्
तेनेवोन्मथितः कर्णिकारः

M. N. Dutt: He, who out of impudence, engaged in a fight in chariots with Vasudeva, lies killed by Krishna like a Karnikara tree uprooted by the wind.

BORI CE: 05-022-029

पराक्रमं मे यदवेदयन्त; तेषामर्थे संजय केशवस्य
अनुस्मरंस्तस्य कर्माणि विष्णो;र्गावल्गणे नाधिगच्छामि शान्तिम्

MN DUTT: 03-094-030

पराक्रमं मे यदवेदयन्त तेषामर्थं संजय केशवस्य
र्गावल्गणे नाधिगच्छामि शान्तिम्

M. N. Dutt: Remembering what has been brought to my notice regarding the might of Keshava and the deeds of Vishnu I got no peace of mind, O son of Gavalgani.

BORI CE: 05-022-030

न जातु ताञ्शत्रुरन्यः सहेत; येषां स स्यादग्रणीर्वृष्णिसिंहः
प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णावेकरथे समेतौ

MN DUTT: 03-094-031

न जातु ताञ्छत्रुरन्यः सहेत येषां स स्यादग्रणीवृष्णिसिंहः
प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ

M. N. Dutt: No enemy whatever can withstand them whose leader is that best of the Vrishnis. My heart trembles with fear at hearing that the, two Krishna's are united together on one the same chariot.

BORI CE: 05-022-031

नो चेद्गच्छेत्संगरं मन्दबुद्धि;स्ताभ्यां सुतो मे विपरीतचेताः
नो चेत्कुरून्संजय निर्दहेता;मिन्द्राविष्णू दैत्यसेनां यथैव
मतो हि मे शक्रसमो धनंजयः; सनातनो वृष्णिवीरश्च विष्णुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-094-032

स्ताभ्यां लभेच्छर्म तदा सुतो मे
मिन्द्राविष्णू दैत्यसेनां यथैव

M. N. Dutt: If the dull-headed one dose not fight with these two then may my son fare well, otherwise will they burn up the Kurus as Indra and Vishnu did the army of the Daityas.

Corresponding verse not found in BORI CE

MN DUTT: 03-094-033

मतो हि मे शक्रसमो धनंजयः सनातनो वृष्णिवीरच विष्णुः
धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः

M. N. Dutt: In my opinion is equal to Shakra himself and the hero of the Vrishni race is Vishnu himself. The son of Kunti has refuge in virtue, is brave and avoids shameful deeds and the son of Pandu has created no enemies.

BORI CE: 05-022-032

धर्मारामो ह्रीनिषेधस्तरस्वी; कुन्तीपुत्रः पाण्डवोऽजातशत्रुः
दुर्योधनेन निकृतो मनस्वी; नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान्

BORI CE: 05-022-033

नाहं तथा ह्यर्जुनाद्वासुदेवा;द्भीमाद्वापि यमयोर्वा बिभेमि
यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योरहं भीततरः सदैव

BORI CE: 05-022-034

अलं तपोब्रह्मचर्येण युक्तः; संकल्पोऽयं मानसस्तस्य सिध्येत्
तस्य क्रोधं संजयाहं समीके; स्थाने जानन्भृशमस्म्यद्य भीतः

BORI CE: 05-022-035

स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य
अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस्त्वम्

BORI CE: 05-022-036

जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवतामुदारम्
अनामयं मद्वचनेन पृच्छे;र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः

BORI CE: 05-022-037

न तस्य किंचिद्वचनं न कुर्या;त्कुन्तीपुत्रो वासुदेवस्य सूत
प्रियश्चैषामात्मसमश्च कृष्णो; विद्वांश्चैषां कर्मणि नित्ययुक्तः

BORI CE: 05-022-038

समानीय पाण्डवान्सृञ्जयांश्च; जनार्दनं युयुधानं विराटम्
अनामयं मद्वचनेन पृच्छेः; सर्वांस्तथा द्रौपदेयांश्च पञ्च

BORI CE: 05-022-039

यद्यत्तत्र प्राप्तकालं परेभ्य;स्त्वं मन्येथा भारतानां हितं च
तत्तद्भाषेथाः संजय राजमध्ये; न मूर्छयेद्यन्न भवेच्च युद्धम्

MN DUTT: 03-094-033

मतो हि मे शक्रसमो धनंजयः सनातनो वृष्णिवीरच विष्णुः
धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः

MN DUTT: 03-094-034

दुर्योधनेन निकृतो मनस्वी नो चेत् क्रुद्धः प्रदहेद् धार्तराष्ट्रान्
नाहं तथा हर्जुनाद् वासुदेवाद् भीमाद् वाहं यमयोर्वा बिभेमि

MN DUTT: 03-094-035

यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव
महातपा ब्रह्मचर्येण युक्तः संकल्पोऽयं मानसस्तस्य सिद्ध्येत्

MN DUTT: 03-094-036

तस्य क्रोधं संजयाह समीक्ष्य स्थाने जानन् भृशमस्म्यद्य भीतः
स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशनम्

MN DUTT: 03-094-037

अजातशत्रु कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम्
जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम्

MN DUTT: 03-094-038

धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः
न तस्य किंचिद् वचनं न कुर्यात् कुन्तीपुत्रो वासुदेवस्य सूत

MN DUTT: 03-094-039

प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः
समानीतान् पाण्डवान् सृजयांश्च जनार्दनं युयुधानं विराटम्

MN DUTT: 03-094-040

अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च
स्त्वं मन्येथा भारतानां हितं च
तद् भाषेथाः संजय राजमध्ये न मूर्च्छयेद् यन्न च युद्धहेतुः

M. N. Dutt: In my opinion is equal to Shakra himself and the hero of the Vrishni race is Vishnu himself. The son of Kunti has refuge in virtue, is brave and avoids shameful deeds and the son of Pandu has created no enemies. He. who has been banished by Duryodhana, is not evil-minded otherwise being wrathful he would have consumed all the sons of Dhritarashtra. I do not fear Arjuna, Vasudeva or even Bhima or the twins so I, in the same measure, fear. The wrath of the king, O Suta, when he is angry; having practiced great austerities and Brahmacharya vows his desire will be fulfilled. Seeing his wrath and knowing that the cause is just, I am now very much afraid, therefore as an emissary from me do you quickly go to the encampment of the king of Panchala on a swift-going car. Repeatedly will you ask him who has created no enemies in affectionate terms about his health; and going, O son, near Janardana also, who is possessed of great qualities, heroic and noble-minded. Will you ask about his welfare, on my behalf and say that Dhritarashtra is desirous of peace with the sons of Pandu. There is request of that the son of Kunti will not comply with, O Suta. Krishna is as dear to them as their own selves and being wise he is ever engaged in their. Also of the assembled sons of Pandu and the Srinjayas and Janardana and Yuyudhana and Virata, Will you enquire about their health on my behalf and in the same way of the five sons of Draupadi, And whatever you think fit to be said to the foe, as occasion arises and also whatever you think to be conducive the interests of the race of Bharata must you say, O Sanjaya, among those kings. And do not utter anything which may give cause for hostility.

Home | About | Back to Book 05 Contents | ← Chapter 21 | Chapter 23 →