Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 021

BORI CE: 05-021-001

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः
संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्

MN DUTT: 03-093-001

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः
सम्पूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्

M. N. Dutt: Vaishampayana said Having heard these words of his, Bhishma, of great luster and old in wisdom, did him due honours and spoke these words to him as suited the occasion.

BORI CE: 05-021-002

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः

MN DUTT: 03-093-002

दिष्ट्या कुशलिन: सर्वे सह दामोदरेण ते
दिष्ट्या सहायवन्तश्चदिष्ट्या धर्मे च ते रताः

M. N. Dutt: It is lucky that they all along with Damodara are doing well; it is lucky that have secured aid and it is lucky that they are intent on acting virtuously.

BORI CE: 05-021-003

दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः
दिष्ट्या न युद्धमनसः सह दामोदरेण ते

MN DUTT: 03-093-003

दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः
दिष्ट्या न युद्धमनसः पाण्डवाः सह बान्धवैः

M. N. Dutt: And it is lucky that our cousins, the sons of Kuru, desire peace, it is lucky that the sons of Pandu are not desirous of war with their relations.

BORI CE: 05-021-004

भवता सत्यमुक्तं च सर्वमेतन्न संशयः
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः

MN DUTT: 03-093-004

भवता सत्यमुक्तं तु सर्वमेतन्न संशयः
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः

M. N. Dutt: Truth has been spoken by you; it is so; no doubt your words are very sharp; in my opinion that is so because you are a Brahmana.

BORI CE: 05-021-005

असंशयं क्लेशितास्ते वने चेह च पाण्डवाः
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम्

MN DUTT: 03-093-005

असंशयं क्लेशितास्ते वने चेह च पाण्डवाः
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम्

M. N. Dutt: Kiritin the son of Pritha is strong, well coached in handling weapons and of mighty prowess; who is there to stand against Dhananjaya the son of Pandu?

BORI CE: 05-021-006

किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः
को हि पाण्डुसुतं युद्धे विषहेत धनंजयम्

MN DUTT: 03-093-006

किरीटी बलवान् पार्थः कृतास्त्रश्च महारथः
को हि पाण्डुसुतं युद्धे विषहेत धनंजयम्

M. N. Dutt: These sons, of Pandu, have doubtless borne much troubles here and in the forest and rightly speaking they are doubtless entitled to the wealth of their fathers.

BORI CE: 05-021-007

अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः
त्रयाणामपि लोकानां समर्थ इति मे मतिः

MN DUTT: 03-093-007

अपि वज्रधरः साक्षात् किमुतान्ये धनुर्भृतः
त्रयाणामपि लोकानां समर्थ इति मे मतिः

M. N. Dutt: Even the holder of the thunderbolt himself (cannot withstand him) how can others bearing the bow? He is capable of standing against the three worlds; this is my opinion.

BORI CE: 05-021-008

भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युमान्
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्

MN DUTT: 03-093-008

भीष्मे ब्रुवति तद् वाक्यं धृष्टमाक्षिप्य मन्युना
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्

M. N. Dutt: While Bhishma was speaking Karna, having interrupted his words in anger and insolence and looking at Duryodhana, said-

BORI CE: 05-021-009

न तन्न विदितं ब्रह्मँल्लोके भूतेन केनचित्
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः

MN DUTT: 03-093-009

न तत्राविदितं ब्रह्माल्लोके भूतेन केनचित्
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः

M. N. Dutt: Brahmana, what you say is not unknown in this world nor by any being; why do you repeat it again and again?

BORI CE: 05-021-010

दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः

MN DUTT: 03-093-010

दुर्योधनार्थं शकुनि ते निर्जितवान् पुरा
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः

M. N. Dutt: In days of old, Shakuni on behalf of Duryodhana defeated (Yudhishthira) at a game of dice and it was according to a stipulation that Yudhishthira the son of Pandu went to the forest.

BORI CE: 05-021-011

न तं समयमादृत्य राज्यमिच्छति पैतृकम्
बलमाश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः

MN DUTT: 03-093-011

स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम्
बलमाश्रित्य मत्स्यानां पञ्चालानां च मूर्खवत्

M. N. Dutt: He now, like a fool disregarding that stipulation, wants his paternal wealth depending on the armies supplied him by the Matsyas and by the king of Panchala.

BORI CE: 05-021-012

दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च

MN DUTT: 03-093-012

दुर्योधनो भयाद् विद्वन् न दद्यात् पादमन्ततः
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च

M. N. Dutt: O learned one, Duryodhana will not yield even one foot of ground through fear, but responding to the call of virtue he will yield even the entire world to his enemy.

BORI CE: 05-021-013

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः

MN DUTT: 03-093-013

यदि काक्षन्ति ते राज्यं पितृपैतामहं पुनः
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः

M. N. Dutt: If they want back the kingdom of their forefathers let them, as stipulated, reside in the forest to the end of the period (agreed on).

BORI CE: 05-021-014

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः
अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम्

MN DUTT: 03-093-014

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः
अधार्मिकी तु मा बुद्धि मौात् कुर्वन्तु केवलात्
१४

M. N. Dutt: Then may they come to seek refuse with Duryodhana without any fear; let them not through folly adopt an unrighteous course,

BORI CE: 05-021-015

अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम

MN DUTT: 03-093-015

अथ ते धर्ममुत्सृज्य युद्धमिच्छन्ति पाण्डवाः
आसाद्येमान् कुरुश्रेष्ठान् स्मरिष्यन्ति वचो मम

M. N. Dutt: If the sons of Pandu, bidding adieu to a righteous course, desire war, then will they, after coming face to face with these foremost among the race of Kurus, have occasion to remember my words.

BORI CE: 05-021-016

भीष्म उवाच
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि

MN DUTT: 03-093-016

भीष्म उवाच किं नु राधेय वाचा ते कर्म तत् स्मर्तुमर्हसि
एक एव यदा पार्थः षड्रस्थाञ्जितवान् युधि

M. N. Dutt: Bhishma said O son of Radha, why do you talk so much? It is fitting that you should remember his deeds; alone the son of Pritha vanquished in battle six charioteers.

BORI CE: 05-021-017

न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्

MN DUTT: 03-093-017

बहुशो जीयमानस्य कर्म दृष्टं तदैव ते
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत्
ध्रुवं यधि हतास्तेन भक्षयिष्याम पांसुकान्

M. N. Dutt: You have seen the deeds of him who had been victories on many occasions; if we do not do what this Brahmana has said most certainly shall we be killed by him.

BORI CE: 05-021-018

वैशंपायन उवाच
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्

MN DUTT: 03-093-018

वैशम्पायन उवाच धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च
अवभय॑ च राधेयमिदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said Then Dhritarashtra, having pleased Bhishma by approving of his words and having rebuked the son of Radha, said these words.

BORI CE: 05-021-019

अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा

MN DUTT: 03-093-019

अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत्
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा

M. N. Dutt: What Bhishma, the son of Shantanu, has said is calculated to promote sur interests and those of the entire world.

BORI CE: 05-021-020

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम्
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम्

MN DUTT: 03-093-020

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम्
स भवान् प्रति यात्वद्य पाण्डवानेव मा चिरम्

M. N. Dutt: After mature deliberation, shall I send Sanjaya to the sons of Pritha, therefore do you go back at once this day to the sons of Pandu.

BORI CE: 05-021-021

स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्
सभामध्ये समाहूय संजयं वाक्यमब्रवीत्

MN DUTT: 03-093-021

स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्
सभामध्ये समाहूय संजयं वाक्यमब्रवीत्

M. N. Dutt: And the son of Kuru, having done him honours, sent him to the sons of Pandu and having summoned Sanjaya to the council, said these words.

Home | About | Back to Book 05 Contents | ← Chapter 20 | Chapter 22 →