Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 028

BORI CE: 05-028-001

युधिष्ठिर उवाच
असंशयं संजय सत्यमेत;द्धर्मो वरः कर्मणां यत्त्वमात्थ
ज्ञात्वा तु मां संजय गर्हयेस्त्वं; यदि धर्मं यद्यधर्मं चरामि

MN DUTT: 03-100-001

युधिष्ठिर उवाच असंशयं संजय सत्यमेतद् धर्मो वरः कर्णणां यत् त्वमात्थ
ज्ञात्वा तु मां संजय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरेयम्

M. N. Dutt: Yudhishthira said Undoubtedly, O Sanjaya, it is as you say namely that virtuous acts are the best among deeds; and knowing, O Sanjaya, whether it is Qur virtue or vice that I follow should you blame me.

BORI CE: 05-028-002

यत्राधर्मो धर्मरूपाणि बिभ्र;द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः
तथा धर्मो धारयन्धर्मरूपं; विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या

MN DUTT: 03-100-002

यत्राधर्मो धर्मरूपाणि धत्ते धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः
बिभ्रद् धर्मो धर्मरूपं तथा च विद्वांसस्तं सम्प्रपश्यन्ति बुद्ध्या

M. N. Dutt: Where vice assumes the appearance of virtue and virtue appears completely as vice and virtue appears in its own form wise men should distinguish it from virtue by their intelligence.

BORI CE: 05-028-003

एवमेतावापदि लिङ्गमेत;द्धर्माधर्मौ वृत्तिनित्यौ भजेताम्
आद्यं लिङ्गं यस्य तस्य प्रमाण;मापद्धर्मं संजय तं निबोध

MN DUTT: 03-100-003

एवं तथैवापदि लिङ्गमेतद् धर्माधर्मी नित्यवृत्ती भजेताम्
मापद्धर्मं संजय तं निबोध

M. N. Dutt: A man should follow the profession of the order among which he is born, but similarly in tirnes of distress these occupations which are fixed, follow the rule of virtue and vice. Hear now, O Sanjaya, what constitutes profession in times of distress.

BORI CE: 05-028-004

लुप्तायां तु प्रकृतौ येन कर्म; निष्पादयेत्तत्परीप्सेद्विहीनः
प्रकृतिस्थश्चापदि वर्तमान; उभौ गर्ह्यौ भवतः संजयैतौ

MN DUTT: 03-100-004

लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत् तत् परीप्सेद् विहीनः
प्रकृतिस्थश्चादि वर्तमान उभौ गौ भवतः संजयैतौ

M. N. Dutt: With his means of livelihood gone, a destitute man ought to desire for such means as may enable him to perform such duties as are laid down for him. O Sanjaya; both the man whose means of livelihood is not gone and the one who is in distress, are culpable (if they act as if they are not what they are)O Sanjaya,

BORI CE: 05-028-005

अविलोपमिच्छतां ब्राह्मणानां; प्रायश्चित्तं विहितं यद्विधात्रा
आपद्यथाकर्मसु वर्तमाना;न्विकर्मस्थान्संजय गर्हयेत

MN DUTT: 03-100-005

अविनाशमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद् विधात्रा
सम्पश्येथाः कर्मसु वर्तमानान् विकर्मस्थान् संजय गर्हयेस्त्वम्

M. N. Dutt: Since expiation has been prescribed by the creator, for those Brahmanas who without wishing for ruin to themselves (do actions sinful for them to do). With due regard to this fact, O Sanjaya, should you find fault with those whose means of livelihood is gone and those who are not in that position.

BORI CE: 05-028-006

मनीषिणां तत्त्वविच्छेदनाय; विधीयते सत्सु वृत्तिः सदैव
अब्राह्मणाः सन्ति तु ये न वैद्याः; सर्वोच्छेदं साधु मन्येत तेभ्यः

MN DUTT: 03-100-006

सर्वोत्सङ्गं साधु मनीषिणां सत्त्वविच्छेदनाय विधीयते सत्सु वृत्तिः सदैवा अब्राह्मणाः सन्ति तु ये न वैद्याः मन्येत तेभ्यः

M. N. Dutt: For the acquirement of the knowledge of our inner self and for bringing the mind under control is always prescribed accepting alms from good men. For those that are not Brahmanas and do not want to know about the inner self, the practices prescribed for their respective orders are considered to be the best.

BORI CE: 05-028-007

तदर्था नः पितरो ये च पूर्वे; पितामहा ये च तेभ्यः परेऽन्ये
प्रज्ञैषिणो ये च हि कर्म चक्रु;र्नास्त्यन्ततो नास्ति नास्तीति मन्ये

MN DUTT: 03-100-007

तदध्वानः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये
र्नान्यं ततो नास्तिकोऽस्मीति मन्ये

M. N. Dutt: That path has been followed by our fathers and grandfathers and also by others and all those who are wise adopt the same path. For this I do not consider that they were not orthodox.

BORI CE: 05-028-008

यत्किंचिदेतद्वित्तमस्यां पृथिव्यां; यद्देवानां त्रिदशानां परत्र
प्राजापत्यं त्रिदिवं ब्रह्मलोकं; नाधर्मतः संजय कामये तत्

MN DUTT: 03-100-008

यत् किंचनेदं वित्तमस्यां पृथिव्यां यद् देवानां त्रिदशानां परं यत्
प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः संजय कामयेयम्

M. N. Dutt: What little wealth there is in this world, what in the possessions of the gods and what is beyond them or the region of the Prajapatis, the heaven or the region of Brahma. I do not desire even unrighteously, O Sanjaya.

BORI CE: 05-028-009

धर्मेश्वरः कुशलो नीतिमांश्चा;प्युपासिता ब्राह्मणानां मनीषी
नानाविधांश्चैव महाबलांश्च; राजन्यभोजाननुशास्ति कृष्णः

MN DUTT: 03-100-009

प्युपासिता ब्राह्मणानां मनीषी
नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः

M. N. Dutt: Krishna, is the lord (as it were) of virtue, well versed in every science, politic, wise and has been attended by Brahmanas and by him are instructed many kings of great prowess.

BORI CE: 05-028-010

यदि ह्यहं विसृजन्स्यामगर्ह्यो; युध्यमानो यदि जह्यां स्वधर्मम्
महायशाः केशवस्तद्ब्रवीतु; वासुदेवस्तूभयोरर्थकामः

MN DUTT: 03-100-010

यदि ह्यहं विसृजन् साम गर्यो नियुध्यमानो यदि जह्या स्वधर्मम्
महायशाः केशवस्तद् ब्रवीतु वासुदेवस्तूभयोरर्थकामः

M. N. Dutt: If I am to blame by not making peace and if I swerve from the duties of my order, let Keshava, the son of Vasudeva, of great fame, who desires the welfare of both parties, say.

BORI CE: 05-028-011

शैनेया हि चैत्रकाश्चान्धकाश्च; वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च
उपासीना वासुदेवस्य बुद्धिं; निगृह्य शत्रून्सुहृदो नन्दयन्ति

MN DUTT: 03-100-011

शैनेयोऽयं चेदयश्चान्धकाश्च वार्ष्णेयभोजाः कुकुरा: संजयाश्च
उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून् सुहृदो नन्दयन्ति

M. N. Dutt: This Shini and the king of the Chedis and the king of the Andhakas and of the Vrishnis, of the Bhojas, of the Kukuras and of the Srinjayas, all by following the counsels of the son of Vasudeva slay their enemies and thus please their friends.

BORI CE: 05-028-012

वृष्ण्यन्धका ह्युग्रसेनादयो वै; कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः
मनस्विनः सत्यपराक्रमाश्च; महाबला यादवा भोगवन्तः

MN DUTT: 03-100-012

वृष्ण्यन्धका एग्रसेनादयो वै कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः
मनस्विनः सत्यपरायणाश्च महाबला यादवा भोगवन्तः

M. N. Dutt: The kings of Vrishni and Andhaka and Ugrasena and others, led by Krishna, are all the equals of Indra and are spirited, attached to truth, of great prowess and happy.

BORI CE: 05-028-013

काश्यो बभ्रुः श्रियमुत्तमां गतो; लब्ध्वा कृष्णं भ्रातरमीशितारम्
यस्मै कामान्वर्षति वासुदेवो; ग्रीष्मात्यये मेघ इव प्रजाभ्यः

MN DUTT: 03-100-013

काश्यो बर्भुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम्
यस्मै कामान् वर्षति वासुदेवो चीष्मात्यये मेघ इव प्रजाभ्यः

M. N. Dutt: The king, of Kashi having obtained Krishna, the giver of boons, as his brother, has attained to great prosperity; on him the son of Vasudeva, showers blessings as the cloud on earthly beings at the close of summer.

BORI CE: 05-028-014

ईदृशोऽयं केशवस्तात भूयो; विद्मो ह्येनं कर्मणां निश्चयज्ञम्
प्रियश्च नः साधुतमश्च कृष्णो; नातिक्रमे वचनं केशवस्य

MN DUTT: 03-100-014

ईदृशोऽयं केशवस्तात विद्वान् विद्धि ह्येनं कर्मणां निश्चयज्ञम्
प्रियश्च नः साधुतमश्च कृष्णो नातिक्रामे वचनं केशवस्य

M. N. Dutt: Such is this learned Keshava. Know him to be aware of the ethics of actions. The good Krishna is moreover our friend and I shall not act against the advice of Keshava.

Home | About | Back to Book 05 Contents | ← Chapter 27 | Chapter 29 →