Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 031

BORI CE: 05-031-001

युधिष्ठिर उवाच
उत सन्तमसन्तं च बालं वृद्धं च संजय
उताबलं बलीयांसं धाता प्रकुरुते वशे

MN DUTT: 03-103-001

युधिष्ठिर उवाच उत सन्तमसन्तं वा बालं वृद्धं च संजय
उताबलं बलीयांसं धाता प्रकुरुते वशे

M. N. Dutt: Yudhishthira said The creator has, under his control, the good and the bad, the young and the old the weak and the strong.

BORI CE: 05-031-002

उत बालाय पाण्डित्यं पण्डितायोत बालताम्
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्

MN DUTT: 03-103-002

उत बालाय पाण्डित्यं पण्डितायोत बालताम्
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्

M. N. Dutt: The supreme lord gives wisdom to the child and childishness to the wise, developing the seed in a being.

BORI CE: 05-031-003

अलं विज्ञापनाय स्यादाचक्षीथा यथातथम्
अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत्

MN DUTT: 03-103-003

बलं जिज्ञासमानस्य आचक्षीथा यथातथम्
अथ मन्त्रं मन्त्रयित्वा याथातथ्येन हृष्टवत्

M. N. Dutt: To him (Dhritarashtra) desirous of knowing our strength should you say how matters really stand, having cheerfully held a consultation with a view to knowing the true information.

BORI CE: 05-031-004

गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम्
अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम्

MN DUTT: 03-103-004

गावल्गणे कुरून् गत्वा धृतराष्ट्र महाबलम्
अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम्

M. N. Dutt: O son of Gavalgani, going to the Kauravas, you should great king Dhritarashtra of great strength hand touching his feet ask him regarding his health.

BORI CE: 05-031-005

ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः

MN DUTT: 03-103-005

ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम्
तवैव राजन् वीर्येण सुखं जीवन्ति पाण्डवाः

M. N. Dutt: And you shall say to him, who will be seated surrounded by the Kurus-The sons of Pandu are living happily solely through your prowess.

BORI CE: 05-031-006

तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम
राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः

MN DUTT: 03-103-006

तव प्रसादाद बालास्ते प्राप्ता राज्यमरिंदम्
राज्ये तान् स्थापयित्वाग्रे नोपेक्षस्व विनश्यतः

M. N. Dutt: It was through your grace, O subduer of enemies, that they thought mere boys obtained a kingdom. First establishing them in the kingdom, do not treat them with carelessness or they would be ruined.

BORI CE: 05-031-007

सर्वमप्येतदेकस्य नालं संजय कस्यचित्
तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः

MN DUTT: 03-103-007

सर्वमप्येतदेकस्य नालं संजय कस्यचित्
तात संहत्य जीवामो द्विषतां मा वशं गमः

M. N. Dutt: All this kingdom is too much, O Sanjaya, for any body. You should say this speaking on our behalf-Sire, we shall live united; do not go into the clutches of despisers.

BORI CE: 05-031-008

तथा भीष्मं शांतनवं भारतानां पितामहम्
शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन्

MN DUTT: 03-103-008

तथा भीष्मं शान्तनवं भारतानां पितामहम्
शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन्

M. N. Dutt: In the same way should you bow down your head, on my behalf, to the grandsire of the race of Bharata, Bhishma, the son of Shantanu.

BORI CE: 05-031-009

अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः
भवता शंतनोर्वंशो निमग्नः पुनरुद्धृतः

MN DUTT: 03-103-009

अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः
भवता शन्तनोवंशो निमग्नः पुनरुद्धृतः

M. N. Dutt: After being greeted, our grandsire should thus be addressed-By you was the race, of Shantanu when about to be involved in ruin, was extricated.

BORI CE: 05-031-010

स त्वं कुरु तथा तात स्वमतेन पितामह
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्

MN DUTT: 03-103-010

स त्वं कुरु तथा तात स्वमतेन पितामह
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम्

M. N. Dutt: You, who have done this, now do what according to your own opinion, O Grandsire, will enable your grandsons to live in peace and amity with each other.

BORI CE: 05-031-011

तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः

MN DUTT: 03-103-011

तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे

M. N. Dutt: In the same way should you thus speak to Vidura, the adviser of the Kurus, "O you peaceful one, advice peace, O you well wisher of Yudhishthira."

BORI CE: 05-031-012

अथो सुयोधनं ब्रूया राजपुत्रममर्षणम्
मध्ये कुरूणामासीनमनुनीय पुनः पुनः

MN DUTT: 03-103-012

अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्
मध्ये कुरूणामासीनमनुनीय पुनः पुनः

M. N. Dutt: And then speak to the wrathful prince Duryodhana seated in the midst of the Kurus entreating him again and again.

BORI CE: 05-031-013

अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम्
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति

MN DUTT: 03-103-013

अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम्
तद् दुःखमतितिक्षाम मा वधीष्म कुरूनिति

M. N. Dutt: "The insults you have offered to the blameless Krishna who had been brought to this council hall, we will quietly endure so that the Kurus may not be slaughtered.

BORI CE: 05-031-014

एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः
यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः

MN DUTT: 03-103-014

एवं पूर्वापरान् क्लेशानतितिक्षन्त पाण्डवाः
बलीयांसोऽपि सन्तो यत् तत् सर्वं कुरवो विदुः

M. N. Dutt: The Pandavas will quietly bear similar insults offered before and after that though they are strong enough. All this the Kauravas know.

BORI CE: 05-031-015

यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान्
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति

MN DUTT: 03-103-015

यन्नः प्रव्राजयः सौम्य अजिनैः प्रतिवासितान्
तद् दुःखमतितिक्षाम मा वधिष्म कुरूनिति

M. N. Dutt: O amiable one, you sent us into exile with raiment's made of deer skin on. This hardship shall we quietly bear so that the Kurus may not be slaughtered.

BORI CE: 05-031-016

यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत्
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम्

MN DUTT: 03-103-016

यत् कुन्ती समतिक्रम्य कृष्णां केशेष्वधर्षयत्
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षतम्

M. N. Dutt: O Dushasana, it was at your bidding that Krishna was dragged here by the hair setting at naught the protest of Kunti. That too is forgiven by us.

BORI CE: 05-031-017

यथोचितं स्वकं भागं लभेमहि परंतप
निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ

MN DUTT: 03-103-017

अथोचितं स्वकं भागं लभेमहि परंतप
निवर्तय परद्रव्याद् बुद्धिं गृद्धां नरर्षभ

M. N. Dutt: But o repressor of enemies, we want our due share; O best among men, turn away your avaricious inclination from what belongs to others.

BORI CE: 05-031-018

शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम्
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम्

MN DUTT: 03-103-018

शान्तिरेवं भवेद् राजन् प्रीतिश्चैव परस्परम्
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम्

M. N. Dutt: By this means, O king, there shall be peace and good will among each other; give back to us, who are desirous of peace, even one province out of the kingdom.

BORI CE: 05-031-019

कुशस्थलं वृकस्थलमासन्दी वारणावतम्
अवसानं भवेदत्र किंचिदेव तु पञ्चमम्

MN DUTT: 03-103-019

अविस्थलं वृकस्थलं माकन्दी वारणावतम्
अवसानं भवत्वत्र किंचिदेकं च पञ्चमम्

M. N. Dutt: Give us Avisthala, Vrikasthala, Makandi and Varanavata, with any other village for a fifth and let there be an end of our quarrel over this matter.

BORI CE: 05-031-020

भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन
शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय

MN DUTT: 03-103-020

भ्रातृणां देहि पञ्चानां पञ्च ग्रामान् सुयोधन
शान्ति!ऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजया

M. N. Dutt: O Suyodhana, give but five villages to your five cousins and let there be peace among ourselves and our cousins, O Sanjaya of great wisdom.

BORI CE: 05-031-021

भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह

MN DUTT: 03-103-021

भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह

M. N. Dutt: Let brother follow brother and let father unite with son. Let the Panchala join the Kurus with a smiling face.

BORI CE: 05-031-022

अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये
सर्वे सुमनसस्तात शाम्याम भरतर्षभ

MN DUTT: 03-103-022

अक्षतान् कुरुपाञ्चालान् पश्येयमिति कामये
सर्वे सुमनसस्तात शाम्याम भरतर्षभ

M. N. Dutt: I desire that I shall see the Kauravas and the Panchalas, without any wounds and we shall all establish peace with cheerful hearts, O you best among the race of Bharata.

BORI CE: 05-031-023

अलमेव शमायास्मि तथा युद्धाय संजय
धर्मार्थयोरलं चाहं मृदवे दारुणाय च

MN DUTT: 03-103-023

अलमेव शमायास्मि तथा युद्धाय संजय
धर्मार्थयोरलं चाहं मृदवे दारुणाय च

M. N. Dutt: I am surely ready for peace and to war as well, O Sanjaya. For the acquirement of wealth, am I surely prepared to mild measures and harsh ones.

Home | About | Back to Book 05 Contents | ← Chapter 30 | Chapter 32 →