Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 034

BORI CE: 05-034-001

धृतराष्ट्र उवाच
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः

MN DUTT: 03-106-001

धृतराष्ट्र उवाच जाग्रतो दह्यमानस्य यत् कार्यमनुपश्यसि
तद् ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि

M. N. Dutt: Dhritarashtra said Tell me what you think ought to be done by a sleepless man and burning (with anxiety); you alone among us, are accomplished, both in the codes of morality and policy.

BORI CE: 05-034-002

त्वं मां यथावद्विदुर प्रशाधि; प्रज्ञापूर्वं सर्वमजातशत्रोः
यन्मन्यसे पथ्यमदीनसत्त्व; श्रेयस्करं ब्रूहि तद्वै कुरूणाम्

MN DUTT: 03-106-002

त्वं मां यथावदं विदुर प्रशाधिं प्रज्ञापूर्वं सर्वमजातशत्रोः
यन्मन्यसे पथ्यमदीनसत्त्व श्रेयस्करं ब्रूहि तद् वै कुरूणाम्

M. N. Dutt: Tell me, O Vidura, as suits the occasion, after exercising your wisdom, all that you consider to be beneficial for Ajatashatru; tell speak also what conduces to the good of the Kurus.

BORI CE: 05-034-003

पापाशङ्की पापमेवानुपश्य;न्पृच्छामि त्वां व्याकुलेनात्मनाहम्
कवे तन्मे ब्रूहि सर्वं यथाव;न्मनीषितं सर्वमजातशत्रोः

MN DUTT: 03-106-003

पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम्
न्मनीषितं सर्वमजातशत्रोः

M. N. Dutt: Committing sin and looking back on my misdeeds, I ask you with anxious heart, O wise one, all that is the mind of Ajatashatru.

BORI CE: 05-034-004

विदुर उवाच
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्
अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम्

MN DUTT: 03-106-004

विदुर उवाच शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्
अपृष्टस्तस्य तद् ब्रूयाद् यस्य नेच्छेत् पराभवम्

M. N. Dutt: Vidura said Good or bad, agreeable or disagreeable should one speak out, though unasked, to one whose downfall he dose not wish.

BORI CE: 05-034-005

तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे

MN DUTT: 03-106-005

तस्माद् वक्ष्यामि ते राजन् हितं यत् स्यात् कुरून् प्रति
वचः श्रेयस्करं धयं ब्रुवतस्तन्निबोध मे

M. N. Dutt: Therefore shall I say to you, O king, what is good for the Kurus, listen to me, (while I am) speaking words that are conducive to your interests and consistent with morality.

BORI CE: 05-034-006

मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः

MN DUTT: 03-106-006

मिथ्योपेतानि कर्माणि सिद्धेयुर्यानि भारत
अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः

M. N. Dutt: The misdeeds, that are attainable only by dishonest means, do not set your mind on, O Bharata.

BORI CE: 05-034-007

तथैव योगविहितं न सिध्येत्कर्म यन्नृप
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः

MN DUTT: 03-106-007

तथैव योगविहितं यत्तु तु कर्म न सिध्यति
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः

M. N. Dutt: If an object cannot be attained, O king, even with-proper means, an intelligent man dose not distress his mind about it.

BORI CE: 05-034-008

अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु
संप्रधार्य च कुर्वीत न वेगेन समाचरेत्

MN DUTT: 03-106-008

अनुबन्धानपेक्षेत सानुबन्धेषु कर्मसु
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत्

M. N. Dutt: The reasons of an act and its result should be carefully considered before it is done without due deliberation.

BORI CE: 05-034-009

अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम्
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा

MN DUTT: 03-106-009

अनुबन्धं च सम्प्रेक्ष्य विपाकं चैव कर्मणाम्
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा

M. N. Dutt: A wise man dose or dose not do an act after reflecting on the reasons of act and its results if done, as also the energy of his own self.

BORI CE: 05-034-010

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते

MN DUTT: 03-106-010

यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते

M. N. Dutt: One (a king) who dose not know the measure of his territory, population and punishment, continue in (the enjoyment of) his kingdom.

BORI CE: 05-034-011

यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति

MN DUTT: 03-106-011

यस्त्वेतनि प्रमाणानि यथोक्तान्यनुपश्यति
युक्तो धर्मार्थवोर्ज्ञाने स राज्यमधिगच्छति

M. N. Dutt: He who knows these prescribed in books) is versed in the sciene of morality and earthly good and retains his kingdom.

BORI CE: 05-034-012

न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम्

MN DUTT: 03-106-012

न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम्
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तम्

M. N. Dutt: One (a king) should not live a haughty life considering that he was already obtained a kingdom, for haughtiness destroys kingly prosperity, as old age (destroys) good appearance. measures as

BORI CE: 05-034-013

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्
रूपाभिपाती ग्रसते नानुबन्धमवेक्षते

MN DUTT: 03-106-013

भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्
लोभाभिपाति ग्रसते नानुबन्धमवेक्षते

M. N. Dutt: A fish out of greediness dose not think about the result of an action and swallows up the iron hook concealed in a dainty morsel.

BORI CE: 05-034-014

यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्
हितं च परिणामे यत्तदद्यं भूतिमिच्छता

MN DUTT: 03-106-014

यच्छक्यं ग्रसितुं चस्यं चस्तं परिणमेच्च यत्
हितं च परिणामे यत् तदाद्यं भूतिमिच्छता

M. N. Dutt: One who desire prosperity, should swallow only that which can be swallowed and which, being swallowed, can be digested and may contribute to benefit in the end.

BORI CE: 05-034-015

वनस्पतेरपक्वानि फलानि प्रचिनोति यः
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति

MN DUTT: 03-106-015

वनस्पतेरपक्वानि फलानि प्रचिनोति यः
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति

M. N. Dutt: He who plucks unripe fruits from tress, dose not get juice out of it; and moreover he destroys the seed.

BORI CE: 05-034-016

यस्तु पक्वमुपादत्ते काले परिणतं फलम्
फलाद्रसं स लभते बीजाच्चैव फलं पुनः

MN DUTT: 03-106-016

यस्तु पक्वमुपादत्ते काले परिणतं फलम्
फलाद् रसं स लभते बीजाच्चैव फलं पुनः

M. N. Dutt: And he, who gets ripe fruit in the proper season, gets the juice of the fruits well as other fruits reproduced from the seeds.

BORI CE: 05-034-017

यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया

MN DUTT: 03-106-017

यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः
तद्वदर्थान् मनुष्येभ्य आदद्यादविहिंसया

M. N. Dutt: As the bees suck honey without injuring the flowers, so should wealth be taken from men (by king) without injuring them.

BORI CE: 05-034-018

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
मालाकार इवारामे न यथाङ्गारकारकः

MN DUTT: 03-106-018

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत्
मालाकार इवारामे न यथाऽङ्गारकारकः

M. N. Dutt: Carefully plucking the flowers, one should not hurt the roots of the plants, like a maker of garlands in garden in a garden and not like a seller of charcoal.

BORI CE: 05-034-019

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः
इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा

MN DUTT: 03-106-019

केन्नु मे स्यादिदं कृत्वा किनु मे स्यादकुर्वतः
इति कर्माणि संचिन्त्य कुर्याद् वा पुरुषो न वा

M. N. Dutt: Having carefully considered what will befall me after doing an act or not doing it, a man should do things or not do them.

BORI CE: 05-034-020

अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः
कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः

MN DUTT: 03-106-020

अनारभ्या भवन्त्याः केचिन्नित्यं तथागताः
कृतः पुरुषकारो हि भवेद् येषु निरर्थकः

M. N. Dutt: Acts should not be commenced, which cannot be done for certain and which, if commenced, render the exertions of a man fruitless.

Corresponding verse not found in BORI CE

MN DUTT: 03-106-021

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः
न तं भर्तारमिच्छन्ति षण्डं पतिमिव स्त्रियः

M. N. Dutt: Whose favour is useless and whose ire is impotent, the people do not wish that sort of man for a lord; as a woman dose not wise an impotent man to be her husband.

BORI CE: 05-034-021

कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान्
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान्

MN DUTT: 03-106-022

कांश्चिदर्थान् नरः प्राज्ञोलघुमूलान् महाफलान्
क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान्

M. N. Dutt: A wise man dose not wait, but quickly commences doing such acts, as involve little labour but produce great results.

BORI CE: 05-034-022

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः

MN DUTT: 03-106-023

ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः

M. N. Dutt: He (the king) who looks affectionately, as if drinking with his eyes, on all, though only sitting without any exertion-can inspire affection in all his subjects.

Corresponding verse not found in BORI CE

MN DUTT: 03-106-024

सुपुष्पितः स्यादफल: फलित: स्याद् दुरारुहः
अपक्तः पक्वसंकाशो न तु शीर्येत कर्हिचित्

M. N. Dutt: If a tree is full of blossoms though the king look affectionately on this let it not be fruitful; and if it is fruitful let the tree be inaccessible; and if the fruits are unripe let them appear as ripe. A king, who acts thus, is never weakened.

BORI CE: 05-034-023

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति

MN DUTT: 03-106-025

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्
प्रसादयति यो लोकं लोकोऽनुप्रसीदति

M. N. Dutt: Society favours him, who pleases all in four ways viz., by the eyes, by the mind, by words and by the act.

BORI CE: 05-034-024

यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव
सागरान्तामपि महीं लब्ध्वा स परिहीयते

MN DUTT: 03-106-026

यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव
सागरान्तामपि महीं लब्वा स परिहीयते

M. N. Dutt: He, whom all creatures dread as deer fear the hunter, loses it in the end even after acquiring the earth (for his kingdom) having the sea round it.

BORI CE: 05-034-025

पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः

MN DUTT: 03-106-027

पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः

M. N. Dutt: He (the king), who is addicted to unfairness, destroys by his own acts the kingdom inherited from his father and grandfather; even as the wind scatters away the clothing them.

BORI CE: 05-034-026

धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी

MN DUTT: 03-106-028

धर्ममाचरतो राज्ञः सद्धिश्चरितमादितः
वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धिनी

M. N. Dutt: The earth full of wealth increases the worldly prosperity of the king who practices virtue followed by good men from the ancient time.

BORI CE: 05-034-027

अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा

MN DUTT: 03-106-029

अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा

M. N. Dutt: Again, the territories, that of king who leaving virtue practices unrighteousness, contract like a piece of leather thrown into the fire.

BORI CE: 05-034-028

य एव यत्नः क्रियते परराष्ट्रावमर्दने
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने

MN DUTT: 03-106-030

य एव यत्नः क्रियते परराष्ट्रविमर्दने
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने

M. N. Dutt: The care, that is bestowed on despoiling another of his kingdom, should be spent in protecting one's own kingdom.

BORI CE: 05-034-029

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते

MN DUTT: 03-106-031

धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते

M. N. Dutt: By means of virtue should a kingdom be attained; and by means of virtue should it be governed. The kingly prosperity, that has virtue for its basis, is never lost, nor it flies away.

BORI CE: 05-034-030

अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्

MN DUTT: 03-106-032

अप्युन्मत्तात् प्रलपतो बालाच्च परिजल्पतः
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम्

M. N. Dutt: Enlightenment should be sought for from everything-even from the leavings of a lunatic and the prattles of a child, as gold from stones.

BORI CE: 05-034-031

सुव्याहृतानि सुधियां सुकृतानि ततस्ततः
संचिन्वन्धीर आसीत शिलाहारी शिलं यथा

MN DUTT: 03-106-033

सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः
संचिन्वन् धीर आसीत शिलाहारी शिलं यथा

M. N. Dutt: A wise man should live, picking out good manners, good sayings and good deeds, even as one given up to the Shila mode of life picks grains of corn from the field.

BORI CE: 05-034-032

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः

MN DUTT: 03-106-034

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः
चारैः पश्यन्ति राजानश्चक्षुर्ष्यामितरे जनाः

M. N. Dutt: King see by means of smell, Brahmanas see by means of the Vedas, kings see by means of scouts and other people through eyes.

BORI CE: 05-034-033

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा
अथ या सुदुहा राजन्नैव तां विनयन्त्यपि

MN DUTT: 03-106-035

भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा
अथ या सुदुहा राजन् नैव तां वितुदन्त्यपि

M. N. Dutt: The cow that is difficult to milk gets great trouble; but one that is easy to milk, O king, gets nothing.

BORI CE: 05-034-034

यदतप्तं प्रणमति न तत्संतापयन्त्यपि
यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि

MN DUTT: 03-106-036

यदतप्तं प्रणमति न तत् संतापयन्त्यपि
यच्च स्वयं नतं दारु न तत् सन्तापयन्त्यपि

M. N. Dutt: That which bends without being heated is not heated at all; the wood that bends of itself is never heated.

BORI CE: 05-034-035

एतयोपमया धीरः संनमेत बलीयसे
इन्द्राय स प्रणमते नमते यो बलीयसे

MN DUTT: 03-106-037

एतयोपमया धीरः संनमेत बलीयसे
इन्द्राय स प्रणमते नमते यो बलीयसे

M. N. Dutt: Following this example, a wise man should bend to one stronger than himself and he who bends before the stronger bows down to Indra himself.

BORI CE: 05-034-036

पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः

MN DUTT: 03-106-038

पर्जन्यनाथाः पशवो राजानो मन्त्रिवान्धवाः
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः

M. N. Dutt: Creatures depend on clouds; kings have the counsellors for their friends; husbands are the friends of women and the Brahmanas have the Vedas for their friends.

BORI CE: 05-034-037

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते

MN DUTT: 03-106-039

सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते

M. N. Dutt: Virtue is preserved by truthfulness; learning is preserved by exercise; beauty is preserved by toilet; and noble birth is preserved by good manners.

BORI CE: 05-034-038

मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः

MN DUTT: 03-106-040

मानेन रक्ष्यते धान्यमश्वान् रक्षत्यनुक्रमः
अभीक्ष्णदर्शनं गाश्च स्त्रियो रक्ष्याः कुचैलतः
:

M. N. Dutt: Corn is preserves by measure exercise preserves steeds; strict and constant supervision preserves horses; and women is preserved by ragged garments.

BORI CE: 05-034-039

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः
अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते

MN DUTT: 03-106-041

न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते

M. N. Dutt: It is my opinion that noble birth in one who is not of good behaviours dose not mean virtue; and that good manners in one born low should command respect.

BORI CE: 05-034-040

य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये
सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः

MN DUTT: 03-106-042

य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः

M. N. Dutt: He who is envious of other people's wealth, beauty, prowess, good birth, happiness, luck and reward, suffers a disease which has no cure.

BORI CE: 05-034-041

अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत्

MN DUTT: 03-106-043

अकार्यकरणाद् भीतः कार्याणां च विवर्जनात्
अकाले मन्त्रभेदाच्च येन मायेन्न तत् पिबेत्

M. N. Dutt: He by whom is feared the doing of improper acts or the omission of proper acts or the premature disclosure of his intentions, should not drink that which inebriates.

BORI CE: 05-034-042

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः
एते मदावलिप्तानामेत एव सतां दमाः

MN DUTT: 03-106-044

विद्यामदो धनमदस्तृतीयोऽभिजनो मदः
मदा एतेऽवलिप्तानामेत एव सतां दमाः

M. N. Dutt: Pride of learning, pride of wealth, pride of connections the pride in these the good people should restrain.

BORI CE: 05-034-043

असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्

MN DUTT: 03-106-045

तावन तस्य सुकृतं किंचित्कार्ये कदाचन
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम्

M. N. Dutt: Bad people, asked by honest ones to do something for them, consider themselves as honest after doing very doing very little of that, even though they are well-known to be dishonest.

BORI CE: 05-034-044

गतिरात्मवतां सन्तः सन्त एव सतां गतिः
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः

MN DUTT: 03-106-046

गतिरात्मवतां सन्तः सन्त एवं सतां गतिः
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः

M. N. Dutt: The righteous are their own refuge and that of other righteous men. The righteous, too are the refuge of the unrighteous; and the unrighteous are never the refuge of the righteous.

BORI CE: 05-034-045

जिता सभा वस्त्रवता समाशा गोमता जिता
अध्वा जितो यानवता सर्वं शीलवता जितम्

MN DUTT: 03-106-047

जिता सभा वस्त्रवता मिष्टाशा गोमता जिता
अध्वा जितो यानवता सर्वं शीलवता जितम्

M. N. Dutt: In (a debate in) an assembly, he who is well dressed, comes off victorious, he who is owner of king triumphs over the desire to eat sweets; and the road is triumphed over by one who has conveyances; and everything is subjugated by one of good behaviour.

BORI CE: 05-034-046

शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः

MN DUTT: 03-106-048

शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः

M. N. Dutt: Good manner is the prime thing in a man; and he that has not got it in this life gains nothing by life, by wealth or by friends.

BORI CE: 05-034-047

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्
लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ

MN DUTT: 03-106-049

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ

M. N. Dutt: O bull of the race of Bharata, flesh is the chief food of the rich, milk that of the middle classes and oil that of the poor.

BORI CE: 05-034-048

संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा

MN DUTT: 03-106-050

सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा
क्षुत् स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा

M. N. Dutt: The poor however ever take the most delicious food; for hunger imparts sweetness of taste to it; it (hunger) is ever rare among the opulent.

BORI CE: 05-034-049

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-106-051

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते

M. N. Dutt: In this, world the opulent mostly have no capacity, for eating, whiled O Lord of the earth, pieces of wood are digested by the poor.

BORI CE: 05-034-050

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम्
उत्तमानां तु मर्त्यानामवमानात्परं भयम्

MN DUTT: 03-106-052

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद् भयम्
उत्तमानां तु मानामवमानात् परं भयम्

M. N. Dutt: Loss of livelihood is feared by men of the lower classes; death is feared by the middle classes and insult is greatly feared by good men.

BORI CE: 05-034-051

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते

MN DUTT: 03-106-053

ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः
ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते

M. N. Dutt: The devils who are proud of their wealth are worse than those intoxicated with wine; for he, who is intoxicated with the pride of wealth, is not brought to his senses unless he meet with the reverse.

BORI CE: 05-034-052

इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव

MN DUTT: 03-106-054

इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः
तैरयं ताप्यते लोको नक्षत्राणि चहैरिवा

M. N. Dutt: This world is affected by the senses directed to their own objects without any control in the same was as stars (are affected by the planets).

BORI CE: 05-034-053

यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्

MN DUTT: 03-106-055

यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट्

M. N. Dutt: In the life of one, who is subjugated by the five senses in their natural state ever impelling him towards action, calamities ever increase like the moon after the new moon.

BORI CE: 05-034-054

अविजित्य य आत्मानममात्यान्विजिगीषते
अमित्रान्वाजितामात्यः सोऽवशः परिहीयते

MN DUTT: 03-106-056

अविजित्य य आत्मानममात्यान् विजिगीषते
अमित्रान् वाजितामात्यः सोऽवशः परिहीयते

M. N. Dutt: He who desires to bring his advisers under control without controlling himself, who desires to control his enemies without controlling his advisers, at last yields, deprived of strength.

BORI CE: 05-034-055

आत्मानमेव प्रथमं देशरूपेण यो जयेत्
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते

MN DUTT: 03-106-057

आत्मानमेव प्रथमं द्वेष्यरूपेण यो जयेत्
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते

M. N. Dutt: He, therefore, who brings himself first under control thinking that his senses are his prime enemies, in the end subjugates as a matter of certainty, his advisers and his enemies.

BORI CE: 05-034-056

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते

MN DUTT: 03-106-058

वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु
परीक्ष्य कारिणं धीरमत्यन्तं धीरमत्यन्तं श्रीनिषेवते

M. N. Dutt: Great prosperity comes up on him who has controlled his senses or subjugated himself and who can hold the rod (of punishment) against all offenders without partiality and who acts with circumspection and who is patient.

BORI CE: 05-034-057

रथः शरीरं पुरुषस्य राज;न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः
तैरप्रमत्तः कुशलः सदश्वै;र्दान्तैः सुखं याति रथीव धीरः

MN DUTT: 03-106-059

त्रात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः
र्दान्तः सुखं याति रथीव धीरः

M. N. Dutt: The body of a man, O king, is like the car; the soul, the driver; and the senses, the horses, Drawn by those excellent steeds when well trained, he that is wise and patient performs the journey in peace.

BORI CE: 05-034-058

एतान्यनिगृहीतानि व्यापादयितुमप्यलम्
अविधेया इवादान्ता हयाः पथि कुसारथिम्

MN DUTT: 03-106-060

एतान्यनिगृहीतानि व्यापादयितुमप्यलम्
अविधेया इवादान्ता हयाः पथि कुसारथिम्

M. N. Dutt: These (the senses) when untrained lead one to destruction; in the same way the untrained horses lead the unskillful drivers (to destruction.)

BORI CE: 05-034-059

अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम्

MN DUTT: 03-106-061

अनर्थमर्थतः पश्यन्नर्थ चैवाप्यनर्थतः
इन्द्रियैरजितैर्बाल: सुदुः :खं मन्यते सुखम्

M. N. Dutt: The inexperienced man, who wants to select evil from good and good from evil with the aid of his senses which he has not mastered, considers great misery to be happiness.

BORI CE: 05-034-060

धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः
श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते

MN DUTT: 03-106-062

धर्मार्थो यः परित्यज्य स्यादिन्द्रियवशानुगः
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते

M. N. Dutt: He, who having forsaken both virtue and worldly gains, the follows, the lead of his senses, very soon comes to lose prosperity, life wealth and wife.

BORI CE: 05-034-061

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः
इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः

MN DUTT: 03-106-063

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः
इन्द्रियाणामनैश्वर्यादैश्वर्याद् भ्रश्यते हि सः

M. N. Dutt: The lord of riches, who is a slave of his senses, loses his riches through his want of control over the senses.

BORI CE: 05-034-062

आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः

MN DUTT: 03-106-064

आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः

M. N. Dutt: A man should try to see and know nimself by mastering his mind, intelligence and senses; for, he himself is his own friend and himself is his enemy.

Corresponding verse not found in BORI CE

MN DUTT: 03-106-065

बन्धुरात्माऽऽत्मनस्तस्य येनैवात्माऽऽत्मना जितः
स एव नियतो बन्धुः स एव नियतो रिपुः

M. N. Dutt: He, by whom self has been subjugated by self and has himself for his friend; for himself is ever his friend and himself is ever his enemy.

BORI CE: 05-034-063

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः

MN DUTT: 03-106-066

क्षुद्राक्षेणेव जालेन झपावपिहितावुरू
कामश्च राजन् क्रोधश्च तौ प्रज्ञानं विलुम्पतः

M. N. Dutt: In the same way, as a big fish breaks through a net of thin chords, so, O king, desire and anger cast wisdom in the shade.

BORI CE: 05-034-064

समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति
स वै संभृतसंभारः सततं सुखमेधते

MN DUTT: 03-106-067

समवेक्ष्येह धर्मार्थो सम्भारान् योऽधिगच्छति
स वै सम्भृतसम्भारः सततः सुखमेधते

M. N. Dutt: He, who having paid due regard to virtue and worldly gains seeks the acquirement of success, gets what he wants and ever is in happiness.

BORI CE: 05-034-065

यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान्
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम्

MN DUTT: 03-106-068

यः पञ्चाभ्यन्तराञ्छत्रूनविजित्य मनोमयान्
जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम्

M. N. Dutt: He, who without subjugating the five enemies within that have their origin in the mind, desires to subdue other enemies, is vanquished by these enemies.

BORI CE: 05-034-066

दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः

MN DUTT: 03-106-069

दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः
इन्द्रियाणामनीशत्वाद् राजानो राज्यविभ्रमैः

M. N. Dutt: Instances are seen in which noble hearted kings, out of lust of territory, are destroyed by acts sorely through the want of control over their senses.

BORI CE: 05-034-067

असंत्यागात्पापकृतामपापां;स्तुल्यो दण्डः स्पृशते मिश्रभावात्
शुष्केणार्द्रं दह्यते मिश्रभावा;त्तस्मात्पापैः सह संधिं न कुर्यात्

MN DUTT: 03-106-070

स्तुल्यो दण्डः स्पृशते मिश्रभावात्
शुष्केणार्दै दह्यते मिश्रभावात् तस्मात् पापैः सह सन्धिं न कुर्यात्

M. N. Dutt: Equal punishment overtakes the sinless with the sinful, when these two constantly associate; even as the wet fuel burns with the dry. Therefore friendship should not be established with the sinful.

BORI CE: 05-034-068

निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान्
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम्

MN DUTT: 03-106-071

निजानुत्पततः शत्रून् पञ्च पञ्चप्रयोजनान्
यो मोहान निगृह्णाति तमापद् ग्रसते नरम्

M. N. Dutt: Misery overtakes the man, who dose not subdue his five soaring foes out of ignorance which have five different objects.

BORI CE: 05-034-069

अनसूयार्जवं शौचं संतोषः प्रियवादिता
दमः सत्यमनायासो न भवन्ति दुरात्मनाम्

MN DUTT: 03-106-072

अनसूयाऽऽर्जवं शौचं संतोषः प्रियवादिता
दमः सत्यमनायासो न भवन्ति दुरात्मनाम्

M. N. Dutt: Guilelessness, simplicity, sanctity. contentment, sweetness of speech, self-control, truthfulness and steadiness are never the attributes of the wicked.

BORI CE: 05-034-070

आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत

MN DUTT: 03-106-073

आत्मज्ञानमनायासीत्ततिक्षा धर्मनित्यता
वाक् चैव गुप्ता दानं च नैतान्यन्त्येषु भारत

M. N. Dutt: Spiritual knowledge steadiness, patience, constancy in virtue, secret counsels and charity-these are not to be found in men of the lower, Odescendant of Bharata.

BORI CE: 05-034-071

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते

MN DUTT: 03-106-074

आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा वुधान्
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते

M. N. Dutt: The ignorant seek to injure the wise by malice back-biting; and the speaker takes upon himself the load of his (wise man's) sins, which he (the wise man) casts off by forgiving the ignorant.

BORI CE: 05-034-072

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्

MN DUTT: 03-106-075

हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम्
शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्

M. N. Dutt: Malice is the strength of the unrighteous; the penal code is the strength of the kings; ministration to the sick is the strength of women; and forgiveness is the strength of the virtuous.

BORI CE: 05-034-073

वाक्संयमो हि नृपते सुदुष्करतमो मतः
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्

MN DUTT: 03-106-076

वाक्संयमो हि नृपते सुदुष्करतमो मतः
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम्

M. N. Dutt: The control over speech, O lord of men, is thought to be most difficult; and it is not possible to speak much full of meaning in an entertaining way.

BORI CE: 05-034-074

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते

MN DUTT: 03-106-077

अभ्यावहति कल्याणं विविधं वाक् सुभाषिता
सैव दुर्भाषिता राजन्ननायोपपद्यते

M. N. Dutt: Words spoken sweetly bring on several of the blessings; and the same (words) spoken harshly, O king generate evils.

BORI CE: 05-034-075

संरोहति शरैर्विद्धं वनं परशुना हतम्
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्

MN DUTT: 03-106-078

रोहते सायकैर्विद्धं वनं परशुना हतम्
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्

M. N. Dutt: A forest, pierced by arrows or cut down by scythes, grows again; but the heart pierced with words, harsh and rude, never recovers.

BORI CE: 05-034-076

कर्णिनालीकनाराचा निर्हरन्ति शरीरतः
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः

MN DUTT: 03-106-079

कर्णिनालीकनाराचान् निर्हरन्ति शरीरतः
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयोहिसः

M. N. Dutt: Arrows and darts can be extracted from the body; but the darts of words cannot be extracted from the depth of the heart.

BORI CE: 05-034-077

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु

MN DUTT: 03-106-080

वाक्सायका वदनानिष्पतन्ति यैराहतः शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेभ्यः

M. N. Dutt: Arrows of words are shot from the mouth, wounded by which one grieves night and day; for they touch the innermost recesses of the hearts of others? Therefore a wise man should not fling on others.

BORI CE: 05-034-078

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति

MN DUTT: 03-106-081

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धि तस्यापकर्षन्ति सोऽवाचीनानि पश्यति

M. N. Dutt: That man, to whom defeat has been sent by the gods, has his senses lost; and, therefore, he does stoop to mean acts.

BORI CE: 05-034-079

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयान्नापसर्पति

MN DUTT: 03-106-082

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते
अनयो नयसंकाशो हृदयानापसर्पति

M. N. Dutt: On intellect becoming dim and on the approach of ruin, wrong, in the disguise of right, dose not remove from the mind.

BORI CE: 05-034-080

सेयं बुद्धिः परीता ते पुत्राणां तव भारत
पाण्डवानां विरोधेन न चैनामवबुध्यसे

MN DUTT: 03-106-083

सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ
पाण्डवानां विरोधेन न चैनानवबुध्यसे

M. N. Dutt: The dim intellect has overpowered your son, O bull of Bharata race; same now you do not clearly see it owing to your enmity against the Pandavas.

BORI CE: 05-034-081

राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत्
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः

MN DUTT: 03-106-084

राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत्
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्रा युधिष्ठिरः

M. N. Dutt: A king with auspicious marks and the ruler of the three worlds, Yudhishthira waits on your commands, O Dhritarashtra; let him be the ruler of the earth.

BORI CE: 05-034-082

अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्

BORI CE: 05-034-083

आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति

MN DUTT: 03-106-085

अतीत्य सर्वान् पुत्रांस्ते भागधेयपुरस्कृतः
तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित्
अनुक्रोशादानृशंस्याद् योऽसौ धर्मभृतां वरः
गौरवात् तव राजेन्द्र बहून् क्लेशांस्तितिक्षति

M. N. Dutt: Endue with good qualities; he is, to the exclusion of all your sons, the fore-most among your heirs; he is endued with energy and wisdom and versed both in the codes of morality and earthly good. Out of kindness and simplicity that chief among virtuous men has patiently borne many a trouble in order to uphold your story.

Home | About | Back to Book 05 Contents | ← Chapter 33 | Chapter 35 →