Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 035

BORI CE: 05-035-001

धृतराष्ट्र उवाच
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे

MN DUTT: 03-107-001

धृतराष्ट्र उवाच ब्रूहि भूयो महाबुद्ध धर्मार्थसहितं वचः
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे

M. N. Dutt: Dhritarashtra said O you of great wisdom, repeat these sayings, that are consist on with morality and worldly benefit. What you say is most interesting; my desire for hearing them has not been satisfied.

BORI CE: 05-035-002

विदुर उवाच
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे एते समे स्यातामार्जवं वा विशिष्यते

MN DUTT: 03-107-002

विदुर उवाच सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे त्वेते समे स्यातामार्जवं वा विशिष्यते

M. N. Dutt: Vidura said Bathing in all the holy places and kindness to all beings-both these are equal. Perhaps kindness is better.

BORI CE: 05-035-003

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि

MN DUTT: 03-107-003

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि

M. N. Dutt: O Lord, always show kindness to your sons; and thus you will attain to heaven after having gained great fame in this world.

BORI CE: 05-035-004

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते

MN DUTT: 03-107-004

यावत् कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते
तावत् स पुरुषव्याघ्र स्वर्गलोके महीयते

M. N. Dutt: As long as a man's deeds are spoken of in this world, so long, O foremost among men, he is glorious in heaven.

BORI CE: 05-035-005

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना

MN DUTT: 03-107-005

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विरोचनस्य संवादं केशिन्यर्थं सुधन्वना

M. N. Dutt: As an instance of this is cited the old story about the conversation between Virochana and Sudhanvan, suitors of Keshini's hand.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-006

स्वयंवरे स्थिता कन्या केशिनी नाम नामतः
रूपेणाप्रतिमा राजन् विशिष्टपतिकाम्यया

M. N. Dutt: A maiden named Keshini, of peerless beauty, o king, with the desire of a good husband, resolved to to choose in Svayamvara.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-007

विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी

M. N. Dutt: Then Virochana, a son of Diti, came there with the desire of winning her. Then did Keshini address that chief among the Daityas thus. one a

BORI CE: 05-035-006

केशिन्युवाच
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति

MN DUTT: 03-107-008

केशिन्युवाच किं ब्राह्मणा: स्विच्छ्रेयांसो दितिजाः स्विद् विरोचन
अथ केन स्म पर्यवं सुधन्वा नाधिरोहति

M. N. Dutt: Keshini said Are the Brahmanas superior or are the sons of Diti superior, O Virochana? why should not Sudhanvan sit on the sofa?

BORI CE: 05-035-007

विरोचन उवाच
प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः

MN DUTT: 03-107-009

विरोचन उवाच प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः

M. N. Dutt: Virochana said We, the descendants of Prajapati, O Keshini, are the best among creatures. This world is ours. Who are the gods and who are the twice-born person?

BORI CE: 05-035-008

केशिन्युवाच
इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ

MN DUTT: 03-107-010

केशिन्युवाच इहैवावां प्रतीक्षाव उपस्थाने विरोचन
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ

M. N. Dutt: Keshini said Even in this very Pavilion shall we wait, O Virochana. Sudhanvan will come in the morning to-morrow; I shall both of you together.

BORI CE: 05-035-009

विरोचन उवाच
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
सुधन्वानं च मां चैव प्रातर्द्रष्टासि संगतौ

MN DUTT: 03-107-011

विरोचन उवाच तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
सुधन्वानं च मां चैव प्रातर्दृष्टासि संगतौ

M. N. Dutt: Virochana said 0gentle maiden, I shall do as you say, 0 timid one; you will see in the morning myself and Sudhanvan together.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-012

विदुर उवाच अतीतायां च शर्वर्यामुदिते सूर्यमण्डले
अथाजगाम तं देशं सुधन्वा राजसत्तम
विरोचनो यत्र विभो केशिन्या सहितः स्थितः

M. N. Dutt: Vidura said The night had passed away and the solar disc had appeared, there came to that country, O best kings, Sudhanvan, where, O Lord, Virochana was staying with Keshini.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-013

सुधन्वा च समागच्छत् प्राहादि केशिनी तथा
समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ
प्रत्युत्थायासनं तस्मै पाद्यमयं तदौ पुनः

M. N. Dutt: Sudhanvan came to the son of Prahrada and Keshini; the latter, O best among the race if Bharata, having observed the approach of a Brahmana, rose up; and gave him water to wash his feet and the Arghya (mark of respect).

BORI CE: 05-035-010

सुधन्वोवाच
अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम्
एकत्वमुपसंपन्नो न त्वासेयं त्वया सह

MN DUTT: 03-107-014

सुधन्वोवाच अन्वालभे हिरण्मयं प्राह्रादे ते वरासनम्
एकत्वमुपसम्पन्नो न त्वासेऽहं त्वया सह

M. N. Dutt: Sudhanvan said (When asked by Virochana to sit on the sofa he occupied) O son of Prahrada, how can I touch that excellent gold seat occupied by you? I shall then come down to the same level with yourself. I shall not sit with you.

BORI CE: 05-035-011

विरोचन उवाच
अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम्
सुधन्वन्न त्वमर्होऽसि मया सह समासनम्

MN DUTT: 03-107-015

विरोचन उवाच तवाहते तु फलकं कूर्च वाप्यथवा बृसी
सुधन्वन्न त्वमोऽसि मया सह समासनम्

M. N. Dutt: Virochana said You are fit for (sitting on) a plank, a skin or a mat. O Sudhanvan, you are not fit for a seat equal to mine.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-016

सुधन्वोवाच पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम्

M. N. Dutt: Sudhanvan said Father and son, two Brahmanas, two Kshatriyas, two old men and two Sudras can sit together. Excepting these, no others can sit together.

BORI CE: 05-035-012

सुधन्वोवाच
पितापि ते समासीनमुपासीतैव मामधः
बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे

MN DUTT: 03-107-017

पिता हि ते समासीनमुपासीतैव मामधः
बालः सुखैधितो गेहे न त्वं किंचन बुध्यसे

M. N. Dutt: Your father used to respect me and occupy a seat lower than mine. You are a child bred in luxury at home; and do not know anything.

BORI CE: 05-035-013

विरोचन उवाच
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः

MN DUTT: 03-107-018

विरोचन उवाच हिरण्यं च गवावं च यद् वित्तमसुरेषु नः
सुधन्वन् विपणे तेन प्रश्नं पृच्छाव ये विदुः

M. N. Dutt: Virochana said The gold kine, horses and all other wealth that we Asuras have-staking all these, o Sudhanvan, let us ask this question to them that know.

BORI CE: 05-035-014

सुधन्वोवाच
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-019

सुधन्वोवाच हिरण्यं च गवाश्चं च तवैवास्तु विरोचना प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः

M. N. Dutt: Sudhanvan said O Virochana, let alone your gold, kine and horses. Let us stake our very lives and ask them the question that are able to answer.

BORI CE: 05-035-015

विरोचन उवाच
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हिचित्

MN DUTT: 03-107-020

विरोचन उवाच आवां कुत्र गमिष्यावः प्राणयोविपणे कृते
न तु देवेष्वहं स्थाता न मनुष्येषु कहिचित्

M. N. Dutt: Virochana said Where shall we go after staking our lives. I shall not stand before any of the gods and never before any among men.

BORI CE: 05-035-016

सुधन्वोवाच
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत्

MN DUTT: 03-107-021

सुधन्वोवाच पितरं ते गमिष्यावः प्राणयोर्विपणे कृते
पुत्रस्यापि स हेतोहि प्रह्लाद नानृतं वदेत्

M. N. Dutt: Sudhanvan said We shall go your father after staking our lives. Prahrada will not tell a lie even for the sake of his son.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-022

विदुर उवाच एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा
विरोचनसुधन्वानौ प्रह्लाद यत्र तिष्ठति

M. N. Dutt: Vidura said In this way having laid wagers, Virochana and Sudhanvan, enraged at each other, then went to the place where Prahrada was staying.

BORI CE: 05-035-017

प्रह्राद उवाच
इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ

MN DUTT: 03-107-023

प्रह्लाद उवाच इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ

M. N. Dutt: Prahrada said These two now appear, who have never before been together, like two enraged serpents coming by the same road.

BORI CE: 05-035-018

किं वै सहैव चरतो न पुरा चरतः सह
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना

MN DUTT: 03-107-024

किं वै सहैवं चरथो न पुरा चरथः सह
विरोचनैतत् पृच्छामि किं ते सख्यं सुधन्वना

M. N. Dutt: Is it that friendship has now been established between you, among whom these was no friendship before? O Virochana, I ask you why this friendship with Sudhanvan.

BORI CE: 05-035-019

विरोचन उवाच
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे
प्रह्राद तत्त्वां पृच्छामि मा प्रश्नमनृतं वदीः

MN DUTT: 03-107-025

विरोचन उवाच न मे सुधन्वना सख्यं प्राणयोर्विपणावहे
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः

M. N. Dutt: Virochana said There is no friendship between myself and Sudhanvan. (the Truth is that) we have wagered our lives. O sire, I shall ask you a question; do not answer it untruely.

BORI CE: 05-035-020

प्रह्राद उवाच
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरीकृता

MN DUTT: 03-107-026

प्रह्लाद उवाच उदकं मधुपर्क वाप्यानयन्तु सुधन्वने
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता

M. N. Dutt: Prahrada said Let water, honey and curds be brought for Sudhanvan. O Brahmana, you ought to be respected by ine. A white and healthy cow is ready for you.

BORI CE: 05-035-021

सुधन्वोवाच
उदकं मधुपर्कं च पथ एवार्पितं मम
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः

MN DUTT: 03-107-027

सुधन्वोवाच उदकं मधुपर्कं च पथिष्वेवार्पितं मम
प्रह्लाद त्वं तु मे तथ्यं प्रश्न प्रबूहि पृच्छतः
किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद् विरोचनः

M. N. Dutt: Sudhanvan said Water, honey and curds have been presented to me on the way. O Prahrada, I ask you a question; answer truly what I ask you. Are the Brahmanas superior or is Virochana superior?

BORI CE: 05-035-022

प्रह्राद उवाच
पुत्रो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्

MN DUTT: 03-107-028

प्रह्लाद उवाच पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत्

M. N. Dutt: Prahrada said I have got only one son; and you are a Brahmana present here in person. How can one situated as I am, answer the question, which is a matter of dispute between yourselves.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-029

सुधन्वोवाच गां प्रदद्यास्त्वौरसाय यद्वान्यत् स्यात् प्रियं धनम्
द्वयोर्विवदतोस्तथ्यं वाच्यं च मतिमंस्वया

M. N. Dutt: Sudhanvan said Keep your cow and whatever wealth you hold dear for yourself; but, O wise man, you should speak the truth in a matter, on which we two are disputing.

BORI CE: 05-035-023

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम्
एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत्

MN DUTT: 03-107-030

प्रह्लाद उवाच अथ यो नैव प्रब्रूयात् सत्यं वा यदि वानृतम्
एतत् सुधन्वन् पृच्छामि दुर्विवक्ता स्म किं वसेत्

M. N. Dutt: Prahrada said Who does not answer, truly or falsely; I ask you, Sudhanvan, where does that wrong user of his tongue live?

BORI CE: 05-035-024

सुधन्वोवाच
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्

MN DUTT: 03-107-031

सुधन्वोवाच यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत्

M. N. Dutt: Sudhanvan said One who makes a wrong use of his tongue lives passing his nights like a woman having her husband sleeping in the arms of a co-wife or like one who has been defeated at a game at dice or like one whose body is burning with troubles.

BORI CE: 05-035-025

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत्

MN DUTT: 03-107-032

नगरे प्रतिरुद्धः सन् बहिरे बुभुक्षितः
अमित्रान् भूयसः पश्येद् यः साक्ष्यमनृतं वदेत्

M. N. Dutt: The man, who is giving evidence tells lies, stays staving at the outer gates, shut out from the city; and he always sees his enemies.

BORI CE: 05-035-026

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते

MN DUTT: 03-107-033

पञ्च पश्चनृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते

M. N. Dutt: A lie for the sake of an animal means the degradation from heaven of five of one's ancestors; one for the sake of a cow means the downfall of ten; one for the sake of a horse means for the downfall of a hundred; while one for the sake of a man means the casting away of a thousand.

BORI CE: 05-035-027

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः

MN DUTT: 03-107-034

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः

M. N. Dutt: A lie for the sake of gold means the destruction of one's race born and unborn; and one for the sake of land means the ruin of everything. Therefore do not tell lies for the sake of land.

BORI CE: 05-035-028

प्रह्राद उवाच
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः

MN DUTT: 03-107-035

प्रहाद उवाच मत्तः श्रेयानङ्गिरा वै सुधन्वा स्वद्विरोचन
मातास्य श्रेयसी मातुस्तस्मात् त्वं तेन वै जितः

M. N. Dutt: Prahrada said Superior to me is Angirasa; and superior to you is Sudhanvan, O Virochana. His mother, too, is superior to (your) mother. Therefore you have been vanquished by him.

BORI CE: 05-035-029

विरोचन सुधन्वायं प्राणानामीश्वरस्तव
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम्

MN DUTT: 03-107-036

विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव
सुधन्वन् पुनरिच्छामि त्वया दत्तं विरोचनम्

M. N. Dutt: O Virochana, this Sudhanvan is now the lord of your life. O Sudhanvan, I desire it (the life) to be restored by you to Virochana.

BORI CE: 05-035-030

सुधन्वोवाच
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम्

MN DUTT: 03-107-037

सुधन्वोवाच यद् धर्ममवृणीथास्त्वं न कामादनृतं वदीः
पुनर्ददामि ते पुत्रं तस्मात् प्रह्लाद दुर्लभम्

M. N. Dutt: Sudhanvan said you have chosen virtue and have not I spoken an untruth from temptation; therefore I give back your dear son his life, O Prahrada.

BORI CE: 05-035-031

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम

MN DUTT: 03-107-038

एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः
पादप्रक्षालनं कुर्यात् कुमार्याः संनिधौ मम

M. N. Dutt: This son of your, Virochana, who is given to you by me, O Prahrada, should wash my feet before the maiden. Since you

BORI CE: 05-035-032

विदुर उवाच
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि
मा गमः ससुतामात्योऽत्ययं पुत्राननुभ्रमन्

MN DUTT: 03-107-039

विदुर उवाच तस्माद् राजेन्द्र भूम्यर्थं नानृतं वक्तुमर्हसि
मा गम: ससुतामात्यो नाशं पुत्रार्थमब्रुवन्

M. N. Dutt: Vidura said Therefore, O chief among kings you should not speak an untruth for the sake of land. Do not ruin yourself with your sons and ministers by refraining from speaking the truth.

BORI CE: 05-035-033

न देवा यष्टिमादाय रक्षन्ति पशुपालवत्
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्

MN DUTT: 03-107-040

न देवा दण्डमादाय रक्षन्ति पशुपालवत्
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्

M. N. Dutt: The gods do not look after men with club in hands, like the herdsman. To those they want to protect, they give intelligence.

BORI CE: 05-035-034

यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः

MN DUTT: 03-107-041

यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः

M. N. Dutt: In proportion as a man is inclined towards virtue, his wishes meet with success, there is no doubt about it.

BORI CE: 05-035-035

न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम्
नीडं शकुन्ता इव जातपक्षा;श्छन्दांस्येनं प्रजहत्यन्तकाले

MN DUTT: 03-107-042

नैनं छन्दांसि वृजिनात् तारयन्ति मायाविनं मायया वर्तमानम्
श्छन्दांस्येन प्रजहत्यन्तकाले

M. N. Dutt: The Vedas do not rescue one who is deceitful and lives by deceit from sins. Indeed, the Vedas, when the end approaches, forsake him, as the full-fledge birds forsake their nests.

BORI CE: 05-035-036

मत्तापानं कलहं पूगवैरं; भार्यापत्योरन्तरं ज्ञातिभेदम्
राजद्विष्टं स्त्रीपुमांसोर्विवादं; वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः

MN DUTT: 03-107-043

मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम्
राजद्विष्टं स्त्रीपुंसयोविवाद वान्याहुर्यश्च पन्थाः प्रदुष्टः

M. N. Dutt: Drinking quarrels, enmity with many, separating husband from wife (by sowing dissensions), family quarrels, disloyalty to the king, causing quarrels between husbands and wife ought, it is said, to be avoided, as well as the sinful ways of life.

BORI CE: 05-035-037

सामुद्रिकं वणिजं चोरपूर्वं; शलाकधूर्तं च चिकित्सकं च
अरिं च मित्रं च कुशीलवं च; नैतान्साक्ष्येष्वधिकुर्वीत सप्त

MN DUTT: 03-107-044

सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च
अरिं च मित्रं च कुशीलवं च नैतान् साक्ष्ये त्वधिकुर्वीत सप्त

M. N. Dutt: A palmist, a merchant who has formerly been a thief, a cunning fowler, a medical man, an enemy, a friend and one who is of bad habits these seven should not be cited as witnesses.

BORI CE: 05-035-038

मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः
एतानि चत्वार्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि

MN DUTT: 03-107-045

मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः
एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि

M. N. Dutt: An Agnihotra ceremony performed out of vanity, silence, study out of vanity and pride based upon haughtiness, these four though not fearful of themselves, become fearful when performed unduly.

BORI CE: 05-035-039

अगारदाही गरदः कुण्डाशी सोमविक्रयी
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः

BORI CE: 05-035-040

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः
अतितीक्ष्णश्च काकश्च नास्तिको वेदनिन्दकः

BORI CE: 05-035-041

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महणैः समाः

MN DUTT: 03-107-046

अगारदाही गरदः कुण्डाशी सोमविक्रयी
पर्वकारश्च सूची मित्रधुक् पारदारिकः
भ्रूणहा गुरुतल्पी च यश्च स्यात् पानपो द्विजः
अतितीक्ष्णश्च काकच नास्तिको वेदनिन्दकः
स्रुवप्रग्रहणो व्रात्य: कीनाशश्चात्मवानपि
रक्षेत्युक्तश्च यो हिंस्यात् सर्वे ब्रह्महभिः समाः

M. N. Dutt: 46-An incendiary, one who imprisons other persons, a pander, a wine-seller, a manufacturer of arrows, an astrologer, one who injuries friends, one who violates other's wives, one who causes miscarriage, one who violates the wife of his elders and superiors, a twice-born who drinks wine, one who uses excessively harsh words, one who opens up old hostilities, an atheist, one who speaks ill of the Vedas, one addicted to taking bribes, one whose holy thread ceremony has not been performed even through the time has come, one who secretly poisons cattle and one who injures a person who says "protect me”-all these are on the same level with those who slay Brahmanas.

BORI CE: 05-035-042

तृणोल्कया ज्ञायते जातरूपं; युगे भद्रो व्यवहारेण साधुः
शूरो भयेष्वर्थकृच्छ्रेषु धीरः; कृच्छ्रास्वापत्सु सुहृदश्चारयश्च

MN DUTT: 03-107-047

तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च

M. N. Dutt: Gold is known by fire, one of good birth by his behaviour, an honest man by his conduct, a hero in times of panic, a patient man during the time of poverty and friends and enemies during the seasons of difficulties and dangers.

BORI CE: 05-035-043

जरा रूपं हरति हि धैर्यमाशा; मृत्युः प्राणान्धर्मचर्यामसूया
क्रोधः श्रियं शीलमनार्यसेवा; ह्रियं कामः सर्वमेवाभिमानः

MN DUTT: 03-107-048

जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः

M. N. Dutt: Old age destroys beauty; patience hope; death, life envy, virtue; passion, prosperity; association with the vulgar good manners; lust, modesty; and vanity, everything.

BORI CE: 05-035-044

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति

MN DUTT: 03-107-049

श्रीमङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते
दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति

M. N. Dutt: Prosperity has for its source good deeds; it increases owing to activity and takes root owing to skill and continues its existence owing to self-control.

BORI CE: 05-035-045

अष्टौ गुणाः पुरुषं दीपयन्ति; प्रज्ञा च कौल्यं च दमः श्रुतं च
पराक्रमश्चाबहुभाषिता च; दानं यथाशक्ति कृतज्ञता च

MN DUTT: 03-107-050

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च

M. N. Dutt: Eight qualities glorify a man, viz., wisdom, good birth, self-restraint, learning, strength, littleness of speech, gift to the best of his power and gratitude.

BORI CE: 05-035-046

एतान्गुणांस्तात महानुभावा;नेको गुणः संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं; सर्वान्गुणानेष गुणोऽतिभाति

MN DUTT: 03-107-051

एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्या राजा यदा सत्कुरुते मनुष्यं सर्वान् गुणानेष गुणो विभाति

M. N. Dutt: But, O dear, one thing alone can make all these great qualities come together. When a king honours a man, all the qualities shed luster on him.

BORI CE: 05-035-047

अष्टौ नृपेमानि मनुष्यलोके; स्वर्गस्य लोकस्य निदर्शनानि
चत्वार्येषामन्ववेतानि सद्भि;श्चत्वार्येषामन्ववयन्ति सन्तः

MN DUTT: 03-107-052

अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि
श्चत्वारि चैषामनुयान्ति सन्तः

M. N. Dutt: These eight, O king, in this world of human beings are considered as the marks of heaven. Of these, four are the attributes of the good; and the honest men follow the other four.

BORI CE: 05-035-048

यज्ञो दानमध्ययनं तपश्च; चत्वार्येतान्यन्ववेतानि सद्भिः
दमः सत्यमार्जवमानृशंस्यं; चत्वार्येतान्यन्ववयन्ति सन्तः

MN DUTT: 03-107-053

यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः

M. N. Dutt: Sacrificial ceremonies, gifts, study and devotion, these tour are followed by the good. Self-control, truth, kindness and humanity, these four are also the attributes of the good.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-054

इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः

M. N. Dutt: Sacrificial ceremonies, study, gift, devotion, truth, forgiveness, mercy and contentment, these are the eight ways to virtue, according to the Smriti.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-055

तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति

M. N. Dutt: The first four of these may be followed from motives of vanity; but the last four do not exist in those that are not great.

BORI CE: 05-035-049

न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम्
नासौ धर्मो यत्र न सत्यमस्ति; न तत्सत्यं यच्छलेनानुविद्धम्

MN DUTT: 03-107-056

न सा सभा यत्र न सन्ति वृद्धा वृद्धा ये न वदन्ति धर्मम्
नासौ धर्मो यत्र न सत्यमस्ति न तत् सत्यं यच्छलेनाभ्युपेतम्

M. N. Dutt: That one is not an assembly where there are no old men. Those are not old men who do not speak of virtue. That is not virtue where truth does not exist; and that is not truth where deceit pervades.

BORI CE: 05-035-050

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्
शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः

MN DUTT: 03-107-057

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम्
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः

M. N. Dutt: Truth, beauty, learning, knowledge, good birth, good manners, strength, wealth, heroism and ability to talk on diverse topics, these ten have their origin in heaven.

BORI CE: 05-035-051

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम्
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम्

MN DUTT: 03-107-058

पापं कुर्वन् पापकीर्तिः : पापमेवाश्नुते फलम्
पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यमत्यन्तमश्नुते

M. N. Dutt: A man, who is notoriously sinful by doing sinful acts, gets evil fruits; and one, who is reputed to be virtuous by doing virtuous acts, gains great happiness.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-059

तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः

M. N. Dutt: There should a man firmly resolve not to do sinful acts. The sinful acts being committed again and again destroy wisdom.

BORI CE: 05-035-052

पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः
नष्टप्रज्ञः पापमेव नित्यमारभते नरः

MN DUTT: 03-107-059

तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः

MN DUTT: 03-107-060

नष्टप्रज्ञः पापमेव नित्यमारभते नरः
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः

M. N. Dutt: There should a man firmly resolve not to do sinful acts. The sinful acts being committed again and again destroy wisdom. The man who has lost his wisdom constantly commits sin. The virtuous acts being done again and again increase wisdom.

BORI CE: 05-035-053

पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः

MN DUTT: 03-107-059

तस्मात् पापं न कुर्वीत पुरुषः शंसितव्रतः
पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः

MN DUTT: 03-107-060

नष्टप्रज्ञः पापमेव नित्यमारभते नरः
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः

M. N. Dutt: There should a man firmly resolve not to do sinful acts. The sinful acts being committed again and again destroy wisdom. The man who has lost his wisdom constantly commits sin. The virtuous acts being done again and again increase wisdom.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-061

वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः
पुण्यं कुर्वन् पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति
तस्मात् पुण्यं निषेवेत पुरुषः सुसमाहितः

M. N. Dutt: An old man and wise always does virtuous acts. By doing virtuous acts he gains a good reputation and goes to a holy place (hereafter). Therefore should a man intently practice virtue.

BORI CE: 05-035-054

असूयको दन्दशूको निष्ठुरो वैरकृन्नरः
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन्

MN DUTT: 03-107-062

असूयको दन्दशूको निष्ठुरो वैरकृच्छठः
स कृच्छ्रे महदाप्नोति न चिरात् पापमाचरन्

M. N. Dutt: A man that is envious, one that gravely injures another, one who is cruel, one who is always making enemies of others and one who is deceitful by committing sins, soon meets with grave difficulties.

BORI CE: 05-035-055

अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा
अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते

MN DUTT: 03-107-063

अनसूयुः कृतप्रज्ञः शोभनान्याचरन् सदा
नकृच्छ्रे महदाप्नोति सर्वत्र च विरोचते

M. N. Dutt: He that is not envious and he who is wise by always doing graceful acts, never meets with any grave difficulties; and shines with luster everywhere.

BORI CE: 05-035-056

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम्

MN DUTT: 03-107-064

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः
प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति सुखमेधितुम्

M. N. Dutt: He that assimilates the wisdom of the wise is himself wise; and he who is wise by doing acts, both virtuous and conducive to worldly benefits, succeeds in gaining happiness.

BORI CE: 05-035-057

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत्
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत्

MN DUTT: 03-107-065

दिवसेनैव तत् कुर्याद् येन रात्रो सुखं वसेत्
अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत्

M. N. Dutt: That act should be done by one during the day, which will enable him to live in comfort during the night; and that should be done in eight months which will enable one to live in comfort throughout the year.

BORI CE: 05-035-058

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत्
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत्

MN DUTT: 03-107-065

दिवसेनैव तत् कुर्याद् येन रात्रो सुखं वसेत्
अष्टमासेन तत् कुर्याद् येन वर्षाः सुखं वसेत्

M. N. Dutt: That act should be done by one during the day, which will enable him to live in comfort during the night; and that should be done in eight months which will enable one to live in comfort throughout the year.

Corresponding verse not found in BORI CE

MN DUTT: 03-107-066

पूर्वे वयसि तत् कुर्याद् येन वृद्धः सुखं वसेत्
यावज्जीवेन तत् कुर्याद् येन प्रेत्य सुखं वसेत्

M. N. Dutt: That act should be done during the early years of life, which will enable one to live in comfort during the old age. That act should be done in this life which will enable one to live in happiness after death.

BORI CE: 05-035-059

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्
शूरं विगतसंग्रामं गतपारं तपस्विनम्

MN DUTT: 03-107-067

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम्
शूरं विजितसंग्रामं गतपारं तपस्विनम्

M. N. Dutt: People speak well of that food which has been digested. They speak well of the wife whose youth has passed away and of that hero who has come off victorious in the battle and of that ascetic who has gone over to the other side (of life).

BORI CE: 05-035-060

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते
असंवृतं तद्भवति ततोऽन्यदवदीर्यते

MN DUTT: 03-107-068

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते
असंवृतं तद् भवथि ततोऽन्यदवदीर्यते

M. N. Dutt: The hole, that one seeks to stop by wealth acquired by foul means, remains uncovered; and others come into existence in other places.

BORI CE: 05-035-061

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः

MN DUTT: 03-107-069

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्
अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः

M. N. Dutt: The preceptor is the controller of those who have their souls under restraint; the king is the controller of those who have bad souls; and Yama, the son of Vivasvata, is the controller of those who sin in secret.

BORI CE: 05-035-062

ऋषीणां च नदीनां च कुलानां च महात्मनाम्
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च

MN DUTT: 03-107-070

ऋषीणां च नदीनां च कुलानां च महात्मनाम्
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च

M. N. Dutt: The greatness of Rishis, of rivers, of the banks of rivers and of the noble-minded cannot be conceived, as also the wickedness of a woman.

BORI CE: 05-035-063

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम्

MN DUTT: 03-107-071

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी
क्षत्रियः शीलभाग् राजंश्चिरं पालयते महीम्

M. N. Dutt: One attached to the worship of the twiceborn, one that makes gifts, one who behaves generously towards his cousins and the Kshatriya of good manners, rules the earth forever.

BORI CE: 05-035-064

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्

MN DUTT: 03-107-072

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्

M. N. Dutt: These three, viz., the brave, the wise and these who know how to protect others, plucks flowers of gold from the earth.

BORI CE: 05-035-065

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च

MN DUTT: 03-107-073

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जवाजघन्यानि भारप्रत्यवराणि च

M. N. Dutt: Acts performed by means of the intellect are the best; those performed by the arms come next; O Bharata, those by the things are bad; while those performed by carrying loads are the worst.

BORI CE: 05-035-066

दुर्योधने च शकुनौ मूढे दुःशासने तथा
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि

MN DUTT: 03-107-074

दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि

M. N. Dutt: Having entrusted your kingdom Duryodhana, Shakuni and the fool Dushasana and Karna, how can you hope for prosperity?

BORI CE: 05-035-067

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्

MN DUTT: 03-107-075

सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ
पितृवत् त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत्

M. N. Dutt: The Pandavas who are possessed of every virtue, O best among the race of Bharata, depend on you as their father. Do you also depends upon them as your sons. to

Home | About | Back to Book 05 Contents | ← Chapter 34 | Chapter 36 →