Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 048

BORI CE: 05-048-001

वैशंपायन उवाच
समवेतेषु सर्वेषु तेषु राजसु भारत
दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्

MN DUTT: 03-121-001

वैशम्पायन उवाच समवेतेषु सर्वेषु तेषु राजसु भारत
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्

M. N. Dutt: Vaishampayana said In the midst of all those kings, O Bharata, Bhima, the son of Shantanu, spoke these words of Duryodhana:

BORI CE: 05-048-002

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ
मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ

MN DUTT: 03-121-002

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ
मरुतश्च सहेन्द्रेण वसवश्चाग्निना सह

M. N. Dutt: (Once on a time) Brihaspati along with Shakra went to Brahma, as also did thc Maruta with Indra and the Vasus with Agni.

BORI CE: 05-048-003

आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः

MN DUTT: 03-121-003

आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः

M. N. Dutt: The Adityas, the Sadhyas, the seven heavenly Rishis, the Vishvavasu, the Gandharvas and beautiful cluster of the Apsaras.

BORI CE: 05-048-004

नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम्
परिवार्य च विश्वेशं पर्यासत दिवौकसः

MN DUTT: 03-121-004

नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम्
परिवार्य च विश्वेशं पर्यासत दिवौकसः

M. N. Dutt: Having saluted to that old grandsire of the universe, approached him and the dwellers of heaven sat round that lord of the universe.

BORI CE: 05-048-005

तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम्
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी

MN DUTT: 03-121-005

तेषां मनश्च तेजश्चाप्याददानाविवौजसा
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी

M. N. Dutt: As if attracting unto themselves by their own energy the intellects and energies of them all, the two ancient Rishis, Nara and Narayana, departed.

BORI CE: 05-048-006

बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह

MN DUTT: 03-121-006

बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति
भवन्तं नोपतिष्ठेते तौ नः शंस पितामहः

M. N. Dutt: Brihaspati too asked Brahma "who are these two, who, 0 O grandsire, without worshipping you, go away. Tell us that.”

BORI CE: 05-048-007

ब्रह्मोवाच
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ

MN DUTT: 03-121-007

ब्रह्मोवाच यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ

M. N. Dutt: Brahma said These two ascetics blazing, as it were with beauty and illuminating the earth and heaven and possessed of great energy went away.

BORI CE: 05-048-008

नरनारायणावेतौ लोकाल्लोकं समास्थितौ
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ

MN DUTT: 03-121-008

नरनारायणावेतौ लोकाल्लोकं समास्थितौ
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ

M. N. Dutt: They are Nara and Narayana who have just come from the earth and are at present staying in these regions. With the fruits of their own asceticism they are resplendent and are possessed of great energy and prowess.

BORI CE: 05-048-009

एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ
असुराणामभावाय देवगन्धर्वपूजितौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-121-009

एतौ हि कर्मणा लोकं नन्दयामासतुवि॒वम्
द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन् परंतपौ
असुराणां विनाशाय देवगन्धर्वपूजितौ

M. N. Dutt: These two by their acts ever bring rejoicing to the words; they worshipped by the gods and the Gandharvas live for the destruction of the Asuras.

BORI CE: 05-048-010

वैशंपायन उवाच
जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः

MN DUTT: 03-121-010

वैशम्पायन उवाच जगाम शक्रस्तच्छुत्वा यत्र तौ तेपतुस्तपः
सार्धं देवगणः सर्वैर्वृहस्पतिपुरोगमैः

M. N. Dutt: Shakra having heard this went to the place where these two were practicing their devotions, in company with all that host of gods with Brihaspati going in front of them.

BORI CE: 05-048-011

तदा देवासुरे घोरे भये जाते दिवौकसाम्
अयाचत महात्मानौ नरनारायणौ वरम्

MN DUTT: 03-121-011

तदा देवासुरे युद्धे भये जाते दिवौकसाम्
अयाचत महात्मानौ नरनारायणौ वरम्

M. N. Dutt: At the time, among the dwellers of the heaven there was a great panic owing to a battle between the gods and the Asuras and they (the gods) asked a boon of the noblesouled Nara and Narayana.

BORI CE: 05-048-012

तावब्रूतां वृणीष्वेति तदा भरतसत्तम
अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति

MN DUTT: 03-121-012

तावब्रूतां वृणीष्वेति तदा भरतसत्तम
अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति

M. N. Dutt: Those two then said “Choose (the boon)," O best of the race of Bharata. Shakra then said to those two-"make us invincible".

BORI CE: 05-048-013

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्

MN DUTT: 03-121-013

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान्

M. N. Dutt: Then did the two tell Shakra, "we shall do what you wish.” Then aided by them Shakra triumphed over the Daityas and the Danavas.

BORI CE: 05-048-014

नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च

MN DUTT: 03-121-014

नर इन्द्रस्य संग्रामे हत्वा शत्रून् परन्तपः
पौलोमान् कालखमांश्च सहस्राणि शतानि च

M. N. Dutt: That excellent among the ascetics, Nara, having killed the enemies in the battle for Indra, (killed) hundred and thousands of Paulomas and Kalakhanjas.

BORI CE: 05-048-015

एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः
जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे

MN DUTT: 03-121-015

एषं भ्रान्ते रथे तिष्ठन् भल्लेनापाहरच्छिरः
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे

M. N. Dutt: Seated on a revolving car, this Arjuna, by mcans of a broad-headed arrow, cut down the head of Jambha, who had opened his mouth to swallow him.

BORI CE: 05-048-016

एष पारे समुद्रस्य हिरण्यपुरमारुजत्
हत्वा षष्टिसहस्राणि निवातकवचान्रणे

MN DUTT: 03-121-016

एष पारे समुद्रस्य हिरण्यपुरमारुजत्
जित्वा षष्टिं सहस्राणि निवातकवचान् रणे

M. N. Dutt: He penetrated into Hiranyapura, on the other side of the sea, after vanquiching in battle sixty thousands of Nivatakvachas.

BORI CE: 05-048-017

एष देवान्सहेन्द्रेण जित्वा परपुरंजयः
अतर्पयन्महाबाहुरर्जुनो जातवेदसम्
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह

MN DUTT: 03-121-017

एष देवान् सहेन्द्रेण जित्वा परपुरञ्जयः
अतर्पयन्महाबाहुरर्जुनो जातवेदसम्

M. N. Dutt: This Arjuna, the conqueror of hostile cities, of long arms gratified the god of fire by conquering the gods with Indra.

Corresponding verse not found in BORI CE

MN DUTT: 03-121-018

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह
एवमेतौ महावीर्यौ तौ पश्यत समागतौ

M. N. Dutt: In the same way Narayana has in this world killed innumerable other (Asuras); such are these two of great prowess that are seen to be united together.

BORI CE: 05-048-018

एवमेतौ महावीर्यौ तौ पश्यत समागतौ
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ

MN DUTT: 03-121-018

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह
एवमेतौ महावीर्यौ तौ पश्यत समागतौ

MN DUTT: 03-121-019

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः

M. N. Dutt: In the same way Narayana has in this world killed innumerable other (Asuras); such are these two of great prowess that are seen to be united together. The son of Vamdeva and Arjuna, the two great heroic car-warriors that have now allied together are the two ancient gods, Nara and Narayana. Such is the general belief.

BORI CE: 05-048-019

नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-048-020

एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः
नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम्

MN DUTT: 03-121-020

अजेयौ मानुषे लोके सेन्ट्रैरपि सुरासुरैः
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम्

M. N. Dutt: In capable of being vanquished by men in this world and by the gods and Asuras with Indra, this Krishna is Narayana and this son of Phalguni, Nara, which the holy books declare. Narayana and Nara are of the same essence split up into two.

BORI CE: 05-048-021

एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान्
तत्र तत्रैव जायेते युद्धकाले पुनः पुनः

MN DUTT: 03-121-021

एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान् ध्रुवान्
तत्र तत्रैव जायते युद्धकाले पुनः पुनः

M. N. Dutt: These two by their acts attain to several eternal and inexhaustible regions and are born in those places again and again in times of war.

BORI CE: 05-048-022

तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित्

MN DUTT: 03-121-022

तस्मात् कर्मैव कर्तव्यमिति होवाच नारदः
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित्

M. N. Dutt: Therefore is war their duty. This what Narada conversant with the Vedas has said to the race of the Vrishnis.

BORI CE: 05-048-023

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम्

MN DUTT: 03-121-023

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम्
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम्

M. N. Dutt: When you will see Keshava with the conch, the disc and the mace in his hand and Arjuna with that terrific-looking bow taking up weapons.

BORI CE: 05-048-024

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ
दुर्योधन तदा तात स्मर्तासि वचनं मम

MN DUTT: 03-121-024

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ
दुर्योधन तदा तात स्मर्ताऽसि वचनं मम

M. N. Dutt: The two eternal and noble-souled Krishna's seated on the same chariot, O Duryodhana, O dear, then will you remember my words.

BORI CE: 05-048-025

नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता

MN DUTT: 03-121-025

नोचेदयमभाव: स्यात् कुरूणां प्रत्युपस्थितः
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता

M. N. Dutt: Otherwise why should the sons of Kuru have come to this state. Your intellect. O dear, has fallen off from both virtue and worldly profit.

BORI CE: 05-048-026

न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान्
तवैव हि मतं सर्वे कुरवः पर्युपासते

MN DUTT: 03-121-026

न चेद् ग्रहीष्यसे वाक्यं श्रोतासि सुबहून् हतान्
तवैव हि मतं सर्वे कुरवः पर्युपासते

M. N. Dutt: If you do not accept my advice; then you will hear of the slaying of numerous men of your army; my advice is listen to by all the sons of Kuru.

BORI CE: 05-048-027

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ

MN DUTT: 03-121-027

त्रयाणामेव च मतं तत् त्वमेकोऽनुमन्यसे
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ

M. N. Dutt: The advice of the three persons you alone listen to, O bull among the race of Bharata, viz. Karna, who was cursed by Rama,

BORI CE: 05-048-028

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च

MN DUTT: 03-121-028

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च

M. N. Dutt: The son of Suta, a low born fellow, Shakuni, the son of Subala and your little minded vicious brother Dushasana.

BORI CE: 05-048-029

कर्ण उवाच
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान्

MN DUTT: 03-121-029

कर्ण उवाच नैवमायुष्मता वाच्यं यन्मामात्थ पितामह
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान्

M. N. Dutt: Karna said It is not proper for you, O grandfather, to say to me the words you have spoken. I observe the rules of the Kshatriya caste and am not fallen from my own virtue.

BORI CE: 05-048-030

किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे
न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः क्वचित्

MN DUTT: 03-121-030

किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे
न हि मे वृजिनं किंचिद् धार्तराष्ट्रा विदुः क्वचित्

M. N. Dutt: What vice is there in one for which you revile me so; the son of Dhritarashtra knows that there is no sin in me.

Corresponding verse not found in BORI CE

MN DUTT: 03-121-031

नाचरं वृजिनं किंचिद् धार्तराष्ट्रस्य नित्यशः
अहं हि पाण्डवान् सर्वान् हनिष्यामि रणेस्थितान्

M. N. Dutt: I have never been without the slightest injury towards the son of Dhritarashtra and I shall kill all the sons of Pandu, engaged in battle.

BORI CE: 05-048-031

राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया
तथा दुर्योधनस्यापि स हि राज्ये समाहितः

MN DUTT: 03-121-032

प्राग्विरुद्धैः शमं सद्धिः कथं वा क्रियते पुनः
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया
तथा दुर्योधनस्यापि स हि राज्ये समाहितः

M. N. Dutt: How can these that are honest be reconciled with those that were formerly their enemies. The interest of king Dhritarashtra is ever looked after by me and the same of Duryodhana; he is now established in the kingdom.

BORI CE: 05-048-032

वैशंपायन उवाच
कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत्

MN DUTT: 03-121-033

वैशम्पायन उवाच कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः
धृतराष्ट्रः महाराज सम्भाष्येदं वचोऽब्रवीत्

M. N. Dutt: Vaishampayana said Bhima, the son of Shantanu, having heard the words of Karna, again addressing the great king Dhritarashtra, said these words-

BORI CE: 05-048-033

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम्

MN DUTT: 03-121-034

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति
नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम्

M. N. Dutt: Though he ever says “I shall be the slayer of the son of Pandu", yet he is not even one sixteenth part of these large-hearted sons of Pandu.

BORI CE: 05-048-034

अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम्
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः

MN DUTT: 03-121-035

अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम्
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः

M. N. Dutt: The great calamity, that is about to come on your sons of wicked souls, know that it is the work of this son of Suta of wicked mind.

BORI CE: 05-048-035

एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः
अवमन्यत तान्वीरान्देवपुत्रानरिंदमान्

MN DUTT: 03-121-036

एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः
अवामन्यत तान् वीरान् देवपुत्रानरिंदमान्

M. N. Dutt: Your son Suyodhana of weak intellect depending on him for support has insulted those heroic sons of godly men, the subduer of their foes.

BORI CE: 05-048-036

किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम्
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा

MN DUTT: 03-121-037

किं चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम्
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा

M. N. Dutt: What difficult task of there that has before been accomplished by him which is equal to what has been done by each of the sons of Pandu in days gone by.

BORI CE: 05-048-037

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्
धनंजयेन विक्रम्य किमनेन तदा कृतम्

MN DUTT: 03-121-038

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम्
धनंजयेन विक्रम्य किमनेन तदा कृतम्

M. N. Dutt: Having seen in the city of Virata his dear brother killed by Dhananjaya who evinced a great deal of prowess, what did he do at that time.

BORI CE: 05-048-038

सहितान्हि कुरून्सर्वानभियातो धनंजयः
प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा

MN DUTT: 03-121-039

सहितान् हि कुरून् सर्वानभियातो धनंजयः
प्रमथ्य चाच्छिनद् वासः किमयं प्रोषितस्तदा

M. N. Dutt: When Dhananjaya rushing against all the Kurus and smashing them dispossessed them of their clothes, what did he then do.

BORI CE: 05-048-039

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते

MN DUTT: 03-121-040

गन्धर्वैर्घोषयात्रायां ह्रियते यत् सुतस्तव
क्व तदा सूतपुत्रोऽभूद् य इदानीं वृषायते

M. N. Dutt: When your son was being taken as a captive towards the Ghoshayatra by the Gandharvas, where was then the son of Suta who is now roaring like a bull.

BORI CE: 05-048-040

ननु तत्रापि पार्थेन भीमेन च महात्मना
यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः

MN DUTT: 03-121-041

ननु तत्रापि भीमेन पार्थेन च महात्मना
यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः

M. N. Dutt: Even in that case it was Bhima and the large minded Partha, who aided by the twins vanquished those Gandharvas.

BORI CE: 05-048-041

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः

MN DUTT: 03-121-042

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः

M. N. Dutt: These are the many unfounded statements that he makes; for he is boastful and regards not either morality or worldly profit. May good betide you.

BORI CE: 05-048-042

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्

MN DUTT: 03-121-043

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन्

M. N. Dutt: The son of Bharadvaja of large mind having heard the words of Bhishma spoke thus to Dhritarashtra, among the assembled kings after duly saluting him.

BORI CE: 05-048-043

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि

MN DUTT: 03-121-044

यदाह भरतश्रेष्ठो भीष्मस्तत् क्रियतां नृप
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि

M. N. Dutt: What the chief among the race of Bharata, Bhishma, has said-do that, O protector of men. It is not proper that you should do what they that covet desire and wealth tell you to do.

BORI CE: 05-048-044

पुरा युद्धात्साधु मन्ये पाण्डवैः सह संगमम्
यद्वाक्यमर्जुनेनोक्तं संजयेन निवेदितम्

MN DUTT: 03-121-045

पुरा युद्धात् साधु मन्ये पाण्डवैः सह संगतम्
यद् वाक्यमर्जुनेनोक्तं संजयेन निवेदितम्

M. N. Dutt: Before the battle, I think that peace with the Pandavas seems to be the best. What has been prophesied by Arjuna and submitted to us by Sanjaya.

BORI CE: 05-048-045

सर्वं तदभिजानामि करिष्यति च पाण्डवः
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः

MN DUTT: 03-121-046

सर्वं तदपि जानामि करिष्यति च पाण्डवः
न ह्यस्य त्रिषु लोकेषु सदृशोऽन्ति धनुर्धरः

M. N. Dutt: Will all be done by the son of Pandu, I know. In the three worlds there is no wilder of the bow equal to him.

BORI CE: 05-048-046

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः
ततः स संजयं राजा पर्यपृच्छत पाण्डवम्

MN DUTT: 03-121-047

अनादृत्य तु तद् वाक्यमर्थवद् द्रोणभीष्मयोः
ततः स संजयं राजा पर्यपृच्छत पाण्डवान्

M. N. Dutt: Minding not however the speeches of Drona and Bhishma, which were good advice, the king asked Sanjaya about the sons of Pandu.

BORI CE: 05-048-047

तदैव कुरवः सर्वे निराशा जीवितेऽभवन्
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते

MN DUTT: 03-121-048

तदैव कुरवः सर्वे निराशा जीवितेऽभवन्
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते

M. N. Dutt: From that time did all the Kurus despair of their lives, when the king did not give a proper reply to the speeches of Bhishma and Drona.

Home | About | Back to Book 05 Contents | ← Chapter 47 | Chapter 49 →