Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 049

BORI CE: 05-049-001

धृतराष्ट्र उवाच
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत
श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः

MN DUTT: 03-122-001

धृतराष्ट्र उवाच किमसौ पाण्डवौ राजा धर्मपुत्रोऽभ्यभाषत
श्रुत्वेह बहुला: सेनाः प्रीत्यर्थं नः समागताः

M. N. Dutt: Dhritarashtra said What did the son of Dharma, the king of the Pandavas, say after hearing that several armies had collected here for our help.

BORI CE: 05-049-002

किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः
कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-122-002

किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः
के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो मुखम्

M. N. Dutt: What preparations are Yudhishthira, who is ready for war, making? Who among his sons and brothers are looking up to his face desirous of receiving his orders?

BORI CE: 05-049-003

के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्

MN DUTT: 03-122-003

के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम्

M. N. Dutt: Who among them again dissuades him from war, saying-“Be peaceful” him who knows the nature of virtue and who practices virtue and who has been moved to wrath by the wrong done by the wicked ones (my sons).

BORI CE: 05-049-004

संजय उवाच
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च

MN DUTT: 03-122-004

संजय उवाच राज्ञो मुखमुदीक्षन्ते पञ्चालाः पाण्डवै सह
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च

M. N. Dutt: Sanjaya said All the the Panchalas, along with the Pandavas, are looking up to the face of the king Yudhishthira and he, good betide you, rules over them all.

BORI CE: 05-049-005

पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्

MN DUTT: 03-122-005

पृथग्भूताः पाण्डवानां पञ्चालानां रथव्रजाः
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम्

M. N. Dutt: Hosts of cars belonging to the Panchalas are coming separately and inspire joy into the heart of Yudhishthira, the son of Kunti.

BORI CE: 05-049-006

तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम्

MN DUTT: 03-122-006

नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम्
पञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम्

M. N. Dutt: The Panchalas like a cluster of rays gladden the heart of the son of Kunti, who is of effulgent prowess, like the sun rising making the sky look cheerful.

BORI CE: 05-049-007

आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम्
पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्

MN DUTT: 03-122-007

आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम्
पञ्चाला: केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम्

M. N. Dutt: Down to the very herdsmen who look after cattle and sheep, the tribes of Panchalas, Kaikeya and Matsyas gladden the heart of Yudhishthira, the Pandu king.

BORI CE: 05-049-008

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः
क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम्

MN DUTT: 03-122-008

ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः
क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम्

M. N. Dutt: The daughters of Brahmanas and of chieftains and of the Vaishyas, while playing, come to Partha to see him clad in a coat of mail.

BORI CE: 05-049-009

धृतराष्ट्र उवाच
संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत
धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव

MN DUTT: 03-122-009

धृतराष्ट्र उवाच संजयाचक्ष्व येनास्मान् पाण्डवा अभ्ययुञ्जत
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च

M. N. Dutt: Dhritarashtra said O Sanjaya, tell us about those with whose aid that Pandu king will high, viz., the army of Dhrishtadyumna and of the Somakas.

BORI CE: 05-049-010

वैशंपायन उवाच
गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि
निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्निव
तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत्

MN DUTT: 03-122-010

वैशम्पायन उवाच गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि
निःश्वस्य सुभृशं दीर्घ मुहुः संचिन्तयन्निव

M. N. Dutt: Vaishampayana said The son of Gavalgani, being thus questioned in that council of the assembly of Kurus and having drawn long sighs, again and again became thoughtful for a moment.

BORI CE: 05-049-011

तदाचचक्षे पुरुषः सभायां राजसंसदि
संजयोऽयं महाराज मूर्च्छितः पतितो भुवि
वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः

MN DUTT: 03-122-011

तत्रानिमित्ततो दैवात् सूतं कश्मलमाविशत्
तदाऽऽचचक्षे विदुरः सभायां राजसंसदि
संजयोऽयं महाराज मूर्च्छितः पतितो भुवि
वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः

M. N. Dutt: Without any reason, as if by the hand of the gods, the Suta suddenly fell down. Then in that assembly of kings, in that council chamber, Vidura said loudly-This Sanjaya, O great king, has fallen down senseless; and he cannot utter one word bereft of his wisdom.

BORI CE: 05-049-012

धृतराष्ट्र उवाच
अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान्
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः

MN DUTT: 03-122-012

धृतराष्ट्र उवाच अपश्यत् संजयो नूनं कुन्तीपुत्रान् महारथान्
तैरस्य पुरुषव्याघे शमुद्वेजितं मनः

M. N. Dutt: Dhritarashtra said Sanjaya, seeing these mighty car-warriors, the sons of Kunti, has certainly got his mind excited owing to those tigers among men.

BORI CE: 05-049-013

वैशंपायन उवाच
संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्
धृतराष्ट्रं महाराज सभायां कुरुसंसदि

MN DUTT: 03-122-013

वैशम्पायन उवाच संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत्
धृतराष्ट्र महाराज सभायां कुरुसंसदि

M. N. Dutt: Vaishampayana said Sanjaya having regained consciousness and being comforted addressed these words to the great king, Dhritarashtra, amidst that assemblage of Kurus in that hall.

BORI CE: 05-049-014

दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान्
मत्स्यराजगृहावासादवरोधेन कर्शितान्
शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-014

संजय उवाच दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान् महारथान्
मत्स्यराजगृहावासनिरोधेनावकर्शितान्

M. N. Dutt: Sanjaya said I have seen, O chief among kings, those mighty car-warriors, the sons of Kunti, grown lean through the restraint in which they lived in the court of the Matsya king.

Corresponding verse not found in BORI CE

MN DUTT: 03-122-015

शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽब्ययुञ्जत

M. N. Dutt: Hear, O great king, aided by whom the Pandavas will fight. There will he fight between yourselves and them, aided by the hero Dhrishtadyumna.

BORI CE: 05-049-015

यो नैव रोषान्न भयान्न कामान्नार्थकारणात्
न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथंचन

MN DUTT: 03-122-016

यो नैव रोषान्न भयान्न लोभान्नार्थकारणात्
न हेतुवादाद् धर्मात्मा सत्यं जह्यात् कदाचन

M. N. Dutt: That man of virtuous soul who, through wealth and fear, avarice or wealth or for the sake of argument never falls from truth.

BORI CE: 05-049-016

यः प्रमाणं महाराज धर्मे धर्मभृतां वरः
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-017

यः प्रमाणं महाराज धर्मं धर्मभृतां वरः
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत

M. N. Dutt: Who is an authority, O great king, in religious matters and who is the chief among men attached to virtue, who has created no enemies, aided by him the Pandavas will fight with you.

BORI CE: 05-049-017

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-018

यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन
यो वै सर्वान् महीपालान् वशे चक्रे धनुर्धरः
यः काशीनङ्गमगधान् कलिङ्गाश्च युधाऽजयत्

M. N. Dutt: Whose equal in strength of arms there is none in those world; that wielder of the bow who subdued all protectors of the earth and who subjugated in battle the people of Kashi, Anga and Magadha and also the Kalingas.

Corresponding verse not found in BORI CE

MN DUTT: 03-122-019

तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः

M. N. Dutt: With that Bhimasena the Pandavas will fight with you; and through whose prowess the four Pandavas came down.

BORI CE: 05-049-018

निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात्
य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः

MN DUTT: 03-122-020

निःसृत्य जतुगेहाद् वै हिडिम्बात् पुरुषादकात्
यश्चैषामभवद् द्वीपः कुन्तीपुत्रो वृकोदरः

M. N. Dutt: After issuing from the house of lac, Vrikodara, the son of Kunti, who became the means of their rescue from Hidimba, the man eater.

BORI CE: 05-049-019

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः

MN DUTT: 03-122-021

याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान्
तत्रैषामभवद् द्वीपः कुन्तीपुत्रो वृकोदरः

M. N. Dutt: That son of Kunti, Vrikodara, who became the means of rescue at the time when Sindhuraja was gratifying his lust on the daughter of Yajnasena.

BORI CE: 05-049-020

यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत

MN DUTT: 03-122-022

यश्च तान् संगतान् सर्वान् पाण्डवान् वारणावते
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत

M. N. Dutt: Aided by him who liberated all the assembled Pandavas when they were burning at the conflagration of Varanavata they will fight against you.

BORI CE: 05-049-021

कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः
प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्

MN DUTT: 03-122-023

कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः
प्रविश्य विषमं घोरं पर्वतं गन्धमादनम्

M. N. Dutt: Aided by him whom to gratify Krishna (Draupadi) killed the the Krodhavasas after penetrating into the terrific mountain Gandhamadana.

BORI CE: 05-049-022

यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम्
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-024

यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम्
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत

M. N. Dutt: By him whose substantial arms the strength of ten thousands has been given by the aid of such Brahmana will the Pandavas fight with you.

BORI CE: 05-049-023

कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः
अजयद्यः पुरा वीरो युध्यमानं पुरंदरम्

MN DUTT: 03-122-025

कृष्णाद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः
अजयद् य: पुरा वीरो युध्यमानं पुरंदरम्

M. N. Dutt: That hero who, in days of old, for the satisfaction of the god of fire, aided by Krishna, conquered Purandara (Indra) fighting.

BORI CE: 05-049-024

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्
तोषयामास युद्धेन देवदेवमुमापतिम्

MN DUTT: 03-122-026

यः स साक्षान्महादेवं गिरिशं शूलपाणिनम्
तोषयामास युद्धेन देवदेवमुमापतिम्

M. N. Dutt: He who passed by his fight that god among gods, the lord of Uma-that Mahadeva himself, with the trident in his hand, that lord of the mountains.

BORI CE: 05-049-025

यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-027

यश्च सर्वान् वशे चक्रे लोकपालान् धनुर्धरः
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत

M. N. Dutt: That wielder of the bow, who subjugated all the rulers of the earth by the aid of that Vijaya will the Pandavas fight.

BORI CE: 05-049-026

यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम्
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः

MN DUTT: 03-122-028

यः प्रतीची दिशं चक्रे वशे म्लेच्छगणायुताम्
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः

M. N. Dutt: He, who subjugated the western country inhabited by hordes of Mlecchas, that warrior Nakula of wonderful weapons is present in their camp.

BORI CE: 05-049-027

तेन वो दर्शनीयेन वीरेणातिधनुर्भृता
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत

BORI CE: 05-049-028

यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत्
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-029

तेन वो दर्शनीयेन वीरेणातिधनुर्भूता
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत
यः काशीनङ्गमगधान् कलिङ्गांश्च युधाजयत्
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत

M. N. Dutt: With that beautiful hero, that excellent wielder of your bow, the son of Madri, O Kurus, will the sons of Pandu fight. With that Sahadeva, who conquired the kings of Kashi, Anga, Magadha and Kalinga in bettle, will the sons of Pandu fight.

BORI CE: 05-049-029

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः
अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च

BORI CE: 05-049-030

तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
यवीयसा नृवीरेण माद्रीनन्दिकरेण च

MN DUTT: 03-122-030

यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च
तेन वः सहदेवेन युद्धं राजन् महात्ययम्
यवीयसा नृवीरेण माद्रीनन्दिकरेण च

M. N. Dutt: He whose might is equaled by only four men in this world, Ashvathaman, Dhrishtaketu, Rukmi and Pradyumna; with that Sahadeva, with that hero among men and with that joygiver to Madri, O king, will you have a great fight.

BORI CE: 05-049-031

तपश्चचार या घोरं काशिकन्या पुरा सती
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ

BORI CE: 05-049-032

पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्
स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान्

MN DUTT: 03-122-031

तपश्चचार या घोरं काशिकन्या पुरा सती
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान्
स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान्

M. N. Dutt: The chaste woman, the daughter of the king of Kashi, who practiced austere asceticism, who was desirous of the destruction of Bhishma even after death (i.e. in another birth) O bull of the race of Bharata, was born as the daughter of the king of Panchala and by the hand of the gods she became a male afterwards; that one, O tiger among men, who knows the virtues and vices of female-males.

BORI CE: 05-049-033

यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत

MN DUTT: 03-122-032

यः कलिङ्गान् समापेदे पाञ्चाल्यो युद्धदुर्मदः
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत

M. N. Dutt: Who fought with the Kalingas, that prince of Panchala; hard to vanquish in battle with that Shikhandin skillful in the use of weapons will they fight with you, the Kurus.

BORI CE: 05-049-034

यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-033

यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत

M. N. Dutt: She who was turned into a male through a desire for the death of Bhishma, with that terrific bowman will the Pandavas fight.

BORI CE: 05-049-035

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत

MN DUTT: 03-122-034

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
आमुक्तकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत

M. N. Dutt: With those five Kaikeya princes, brothers to one another and mighty bowmen, with these heroes; with the coats of arms on will they fight with you.

BORI CE: 05-049-036

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः
तेन वो वृष्णिवीरेण युयुधानेन संगरः

MN DUTT: 03-122-035

यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान् सत्यविक्रमः
तेन वो वृष्णिवीरेण युयुधानेन संगरः

M. N. Dutt: With that heroe among the race of the Vrishnis, of long arms, of great activity in the use of weapons, possessed of true strength, with that Suyodhana will you have to fight.

BORI CE: 05-049-037

य आसीच्छरणं काले पाण्डवानां महात्मनाम्
रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-036

य आसीच्छरणं काले पाण्डवानां महात्मनाम्
रणे तेन विराटेन भविता वः समागमः

M. N. Dutt: He who has been the protector of the greatsouled Pandavas for a time, with that Virata will you meet in battle.

BORI CE: 05-049-038

यः स काशिपती राजा वाराणस्यां महारथः
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत

MN DUTT: 03-122-037

यः स काशिपती राजा वाराणस्यां महारथः
स तेषामभवद् योद्धा तेन वस्तेऽभ्ययुञ्जत

M. N. Dutt: He who is the Lord of Kashi, the carwarrior who is the king of Varanasi, has become their warrior, with him they will fight with you.

BORI CE: 05-049-039

शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः
आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-038

शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः
आशीविषसमस्पर्शः पाण्डवा अभ्ययुञ्जत

M. N. Dutt: With the children hard to vanquish, the sons of Draupadi of noble souls, who are like snakes, will the Pandavas fight.

BORI CE: 05-049-040

यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे
तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-039

यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे
तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत

M. N. Dutt: He who is like Krishna in strength and like Yudhishthira in self-control, with that Abhimanyu will the Pandavas fight.

BORI CE: 05-049-041

यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-040

यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः
दुःसहः समरे क्रुद्धः शैशुपालिमहारथः
तेन वश्चेदिराजन पाण्डवा अभ्ययुञ्जत
अक्षौहिण्या परिवृतः पाण्डवान् योऽभिसंश्रितः

M. N. Dutt: Dhrishtaketu of great fame, who is of unparalleled strength, who wrathful in battle is hard to vanquish, that son of Shishupala, a great car-warrior, with him, the king of the Chedis who has come and joined the Pandavas with an Akshauhini, will the Pandavas fight.

BORI CE: 05-049-042

यः संश्रयः पाण्डवानां देवानामिव वासवः
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत

MN DUTT: 03-122-041

यः संश्रयः पाण्डवानां देवानामिव वासवः
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत

M. N. Dutt: He who is the refuge of the Pandavas as Vasava is of the gods, with that Vamdeva will the Pandavas fight.

BORI CE: 05-049-043

तथा चेदिपतेर्भ्राता शरभो भरतर्षभ
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत

MN DUTT: 03-122-042

तथा चेदिपतेर्धाता शरभो भरतर्षभ
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत

M. N. Dutt: So also will the brother of the king of the Chedis, Sharabha, O bull of the race of Bharata who is accompanied by Karakarsha with these two will the Pandavas fight.

BORI CE: 05-049-044

जारासंधिः सहदेवो जयत्सेनश्च तावुभौ
द्रुपदश्च महातेजा बलेन महता वृतः
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-122-043

जारासंधिः सहदेवो जयत्सेनश्च तावुभौ
युद्धेऽप्रतिस्थौ वीरौ पाण्डवार्थं व्यवस्थितौ

M. N. Dutt: The son of Jarasandha, Sahadeva and Jayatsena, both of whom are unrivaled heroes in battle, are present in the cause of the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 03-122-044

द्रुपदश्च महातेजा बलेन महता वृतः
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः

M. N. Dutt: Drupada too of great prowess and surrounded by a large force has sacrificed his interests for the Pandava's cause and desirous of fighting is present.

BORI CE: 05-049-045

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः
शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः

MN DUTT: 03-122-045

एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः
शतशो यानुपाश्रित्य धर्मराजो व्यवस्थितः

M. N. Dutt: These and many others come from the countries in the east and the north depending on hundreds of them the king Dharma is prepared for battle.

Home | About | Back to Book 05 Contents | ← Chapter 48 | Chapter 50 →