Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 050

BORI CE: 05-050-001

धृतराष्ट्र उवाच
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः
एकतस्त्वेव ते सर्वे समेता भीम एकतः

MN DUTT: 03-123-001

धृतराष्ट्र उवाच सर्व एते महोत्साहा ये त्वया परिकीर्तिताः
एकतस्त्वेव ते सर्वे समेता भीम एकतः

M. N. Dutt: Dhritarashtra said All these who have been enumerated by you are of great energy and courage; but Bhima alone is equal to all of them combined.

BORI CE: 05-050-002

भीमसेनाद्धि मे भूयो भयं संजायते महत्
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः

MN DUTT: 03-123-002

भीमसेनाद्धि मे भूयो भयं संजायते महत्
क्रुद्धादमर्षणात् तात व्याघ्रादिव महारुरोः

M. N. Dutt: From Bhimasena wrathful I have very great fear like that of a large deer from an enraged tiger.

BORI CE: 05-050-003

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्
भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः

MN DUTT: 03-123-003

जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्
भीतो वृकोदरात् तात सिंहात् पशुरिवापरः

M. N. Dutt: I am awake during entire nights breathing large and hot sighs, being afraid of Vrikodara, O dear, as any other animal fears a lion.

BORI CE: 05-050-004

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि

MN DUTT: 03-123-004

न हि तस्य महाबाहोः शक्रप्रतिमतेजसः
सैन्येऽस्मिन् प्रतिपश्यामि य एनं विषहेद् युधि

M. N. Dutt: In this entire army do I not see one who can withstand in battle this one of long arms and having strength like that of Shakra.

BORI CE: 05-050-005

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः

MN DUTT: 03-123-005

अमर्षणश्च कौन्तेयो दृढवैरच पाण्डवः
अनर्महासी सोन्मादस्तिर्यकप्रेक्षी महास्वनः

M. N. Dutt: That son of Kunti and Pandu when wrathful is an implacable enemy; and he smiles not even in jest and is mad with rage, looks at things askance and is of loud voice,

BORI CE: 05-050-006

महावेगो महोत्साहो महाबाहुर्महाबलः
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति

MN DUTT: 03-123-006

महावेगो महोत्साहो महाबाहुर्महाबलः
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति

M. N. Dutt: Possessed of great force and of great energy, possessed of long arms and of great strength will put an end to the existence of any wicked sons in battle.

BORI CE: 05-050-007

ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः

MN DUTT: 03-123-007

ऊरुचाहगृहीतानां गदां बिभ्रद् वृकोदरः
कुरूणामृषभो युद्धो दण्डपाणिरिवान्तकः

M. N. Dutt: Vrikodara, that bull in the race of Kuru, wielding the mace slay them struck by a heavy calamity in battle like the god of death with his staff in his hand.

BORI CE: 05-050-008

शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम्
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम्

MN DUTT: 03-123-008

अष्टानिमायसी घोरां गदां काञ्चनभूषणाम्
मनसाऽहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम्

M. N. Dutt: That terrible steel mace with eight sides and ornamented with gold I now see in my mind like the staff of Brahma uplifted.

BORI CE: 05-050-009

यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत्
मामकेषु तथा भीमो बलेषु विचरिष्यति

MN DUTT: 03-123-009

यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत्
मामकेषु तथा भीमो बलेषु विचरिष्यति

M. N. Dutt: As a fully grown up lion roams among a hear of deer, so Bhima roam among my army.

BORI CE: 05-050-010

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा

MN DUTT: 03-123-010

सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा

M. N. Dutt: Towards all my sons he alone (of all his brothers) showed his cruel strength. A voracious eater and endued with great strength, even in his childhood was he inimical (to my sons).

BORI CE: 05-050-011

उद्वेपते मे हृदयं यदा दुर्योधनादयः
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः

MN DUTT: 03-123-011

उद्वेपते मे हृदयं ये मे दुर्योधनादयः
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः

M. N. Dutt: My heart quakes that Duryodhana and other sons of mine even when fighting with him in their childhood were smashed as by elephants.

BORI CE: 05-050-012

तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः

MN DUTT: 03-123-012

तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः

M. N. Dutt: O pressed by his strength my sons have ever been; and that Bhima of terrible prowess is the cause of this rupture.

BORI CE: 05-050-013

ग्रसमानमनीकानि नरवारणवाजिनाम्
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे

MN DUTT: 03-123-013

ग्रसमानमनीकानि नरवारणवाजिनाम्
पश्यामीवाग्रतो भीमं क्रोधमूर्च्छितमाहवे

M. N. Dutt: Devouring my army composed of men, elephants and horses, do I see Bhima in the front senseless with wrath,

BORI CE: 05-050-014

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे
संजयाचक्ष्व मे शूरं भीमसेनममर्षणम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-050-015

अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना
तदैव न हताः सर्वे मम पुत्रा मनस्विना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-123-014

अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे
महेश्वरसमं क्रोधे को हन्याद् भीममाहवे

M. N. Dutt: In arms equal of Drona and Arjuna and in speed having the force of wind, in wrath equal to Maheshvara himself, who will kill Bhima in battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-123-015

संजयाचक्ष्व मे शूरं भीमसेनममर्षणम्
अतिलाभं तु मन्येऽहं यत् तेन रिपुघातिना

M. N. Dutt: O Sanjaya, that hero, the wrathful Bhimasena; tell me that; it is a great gain I consider, that by that slayer of enemies.

Corresponding verse not found in BORI CE

MN DUTT: 03-123-016

सर्वे येन भीमबला यक्षा राक्षसाश्च पुरा हताः

M. N. Dutt: My sons were not all killed by that one of independent mind by whom Yakshas of terrible strength and the Rakshasas were killed in days of old.

BORI CE: 05-050-016

येन भीमबला यक्षा राक्षसाश्च समाहताः
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति

BORI CE: 05-050-017

न स जातु वशे तस्थौ मम बालोऽपि संजय
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः

MN DUTT: 03-123-016

सर्वे येन भीमबला यक्षा राक्षसाश्च पुरा हताः

MN DUTT: 03-123-017

कथं तस्य रणे वेगं मानुषः प्रसहिष्यति
न स जातु वशे तस्थौ मम बाल्येऽपि संजय

MN DUTT: 03-123-018

किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः
निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत्
तदैव न हताः पुत्रा मम मनस्विना
तिर्यक्प्रेक्षी संहतभूः कथं शाम्येद् वृकोदरः

M. N. Dutt: My sons were not all killed by that one of independent mind by whom Yakshas of terrible strength and the Rakshasas were killed in days of old. How can a man withstand the force of him in battle. He was not under my control even in his childhood, O Sanjaya. How can that son of Pandu do so now having been wronged by my wicked sons. Cruel and wrathful, he could not bend even when broken. Looking at things ask once, with his eyebrows contracted how can Vrikodara be peaceful.

BORI CE: 05-050-018

निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत्
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-050-019

बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात्

MN DUTT: 03-123-019

शूरस्तथाप्रतिबलो गौरस्ताल इवोन्नतः
प्रमाणतो भीसेनः प्रादेशेनाधिकोऽर्जुनात्

M. N. Dutt: A hero of exceedingly white complexion and tall like the palm tree, Bhimasena measures a Prasesha (the span of a thumb) more than Arjuna.

BORI CE: 05-050-020

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान्
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली

MN DUTT: 03-123-020

जवेन वाजिनोऽत्येति बलेनात्येति कुञ्चरान्
अव्यक्तजपी मध्वक्षो मध्यमः पाण्डवो बली

M. N. Dutt: Surpassing in speed the horses, in strength the elephants, the second son of Pandu who is of great strength has sweet eyes.

BORI CE: 05-050-021

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः

MN DUTT: 03-123-021

इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात् पुरा
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः

M. N. Dutt: The Pandava in form and power just as I heard from the lips of Vyasa in days gone by.

BORI CE: 05-050-022

आयसेन स दण्डेन रथान्नागान्हयान्नरान्
हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः

MN DUTT: 03-123-022

आयसेन स दण्डेन रथान् नागान् नरान् हयान्
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः

M. N. Dutt: Easily by means of his mace, the chariots, the elephants, men and horses he will kill in battle, that terrible being when wrathful, that man of cruel purposes.

BORI CE: 05-050-023

अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः
मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः

MN DUTT: 03-123-023

अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः
मया तात प्रतीपानि कुर्वन् पूर्वं विमानितः

M. N. Dutt: That wrathful Bhima, who is ever furiousthat chief among the smiters has by acting against my wishes, O dear, before been insulted by me.

BORI CE: 05-050-024

निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम्
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः

MN DUTT: 03-123-024

निष्कर्णामायसी स्थूलां सुपार्छा काञ्चनीं गदाम्
शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः

M. N. Dutt: That mace which has no curves, which is made of steel, which is of bulk, of beautiful sides, adorned with gold, which is capable of killing a hundred and when flung producing a terrible sound-how will my sons bears?

BORI CE: 05-050-025

अपारमप्लवागाधं समुद्रं शरवेगिनम्
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः

MN DUTT: 03-123-025

अपारमप्लवागाधं समुद्रं शरवेधिनम्
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः

M. N. Dutt: That inaccessible ocean, which has no shore, which is unfathomable and which has currents in the shape of Bhima, those wicked ones are desirous of crossing over.

BORI CE: 05-050-026

क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः
विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः

MN DUTT: 03-123-026

क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः
विषमं न हि मन्यन्ते प्रपातं मधुदर्शिनः

M. N. Dutt: Those children thinking themselves to be wise do not listen to my words, even if I cry out. Seeing the honey (formerly collected on mountain tops) they do not care for the heavy fall.

BORI CE: 05-050-027

संयुगं ये करिष्यन्ति नररूपेण वायुना
नियतं चोदिता धात्रा सिंहेनेव महामृगाः

MN DUTT: 03-123-027

संयुगं ये गमिष्यन्ति नररूपेण मृत्युना
नियतं चोदिता धात्रा सिंहेनेव महामृगाः

M. N. Dutt: Those who encounter in battle that death in human shape have their dooms settled by the father of the universe, like those of large deer encountering lions,

BORI CE: 05-050-028

शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम्
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः

MN DUTT: 03-123-028

शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम्
प्रहितां दुःखसंस्पर्शी कथं शक्ष्यन्ति मे सुताः

M. N. Dutt: How shall my sons bear, Odear, the mace when flung at them the mace which is four cubits long, having six sides of illimitable powers of destruction and terrible to touch.

BORI CE: 05-050-029

गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः

BORI CE: 05-050-030

उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान्
प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः

BORI CE: 05-050-031

विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा

MN DUTT: 03-123-029

कदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्
सृक्किणी लेलिहानस्य वाष्यमुत्सृजतो मुहुः
उद्दिश्य नागान् पततः कुर्वतो भैरवान् रवान्
प्रतीपं पततो मत्तान् कुञ्जरान् प्रतिगर्जतः
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा

M. N. Dutt: Whirling the mace and piercing the heads of elephants, licking the corners of his lips and giving out (terrific) breaths every moment, making terrific noises in return of those of falling elephants and rushing with loud roars against elephants coming against him, having penetrated into the place where the chariots stand, when he kills the heroes after taking aim against them, will one of my soldiers escape from him who is blazing like fire?

BORI CE: 05-050-032

वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम्
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति

MN DUTT: 03-123-030

वीथीं कुर्वन् महाबाहुर्द्रावयन् मम वाहिनीम्
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति

M. N. Dutt: Grinding the four elements of my army and cutting his passage out through it, as if dancing with the mace in his hand, he will show (to people) the scene which takes place at the end of a Yuga (universal destruction).

BORI CE: 05-050-033

प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान्
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः

MN DUTT: 03-123-031

प्रभिन्न इव मातङ्गः प्रभञ्जन् पुष्पितान् द्रमान्
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः

M. N. Dutt: Like an elephant mad with rage, breaking trees with flowers, Vrikodara will crush the army of my sons of battle.

BORI CE: 05-050-034

कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान्
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा

BORI CE: 05-050-035

गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्
प्रवेक्ष्यति महासेनां पुत्राणां मम संजय

MN DUTT: 03-123-032

कुर्वन् रथान् विपुरुषान् विसारथिहयध्वजान्
आरुजन् पुरुषव्याघ्रो रथिनः सादिनस्तथा
गङ्गावेग इवानूपांस्तीरजान् विविधान् दुमान्
प्रभक्षयति रणे सेनां पुत्राणां मम संजय

M. N. Dutt: Rendering the chariots devoid of men, drivers, horse and banners and giving trouble to the warriors fighting from cars and elephants, the tiger among men, like the force of the currents of the Ganga uprooting various sorts of trees, will vanquish in battle the army of my sons, O Sanjaya.

BORI CE: 05-050-036

वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः
मम पुत्राश्च भृत्याश्च राजानश्चैव संजय

MN DUTT: 03-123-033

दिशो नूनं गमिष्यन्ति भीमसेनभयार्दिताः
मम पुत्राञ्च भृत्याश्च राजानश्चैव संजय

M. N. Dutt: My with their servants and subordinate chiefs, O Sanjaya, troubled with the fear of Bhimasena will certainly fly in different directions.

BORI CE: 05-050-037

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा
वासुदेवसहायेन जरासंधो निपातितः

MN DUTT: 03-123-034

येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा
वासुदेवसहायेन जरासंधो निपातितः

M. N. Dutt: (That Bhimasena) by whom, aided by the son of Vasudeva, the king Jarasandha of great prowess was killed after his inner apartments being entered in the days of old.

BORI CE: 05-050-038

कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता

MN DUTT: 03-123-035

कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिताः

M. N. Dutt: The goddess Earth was brought under control by the wise Jarasandha and that mighty Lord of Magadha, who subjugated her and oppressed her people.

BORI CE: 05-050-039

भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः
ते न तस्य वशं जग्मुः केवलं दैवमेव वा

MN DUTT: 03-123-036

भीष्मप्रतापात् कुरवो नयेनान्धकवृष्णयः
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत्

M. N. Dutt: That the Kurus through the prowess of Bhima and the Andhakas and the Vrishnis and sons through their diplomacy, were not brought under subjection by them, which was only due to the gods.

BORI CE: 05-050-040

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना
अनायुधेन वीरेण निहतः किं ततोऽधिकम्

MN DUTT: 03-123-037

स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना
अनायुधेन वीरेण निहतः किं ततोऽधिकम्

M. N. Dutt: The son of Pandu, the heroic of long arms, having approached him without any arms, killed him. What can be more (wonderful) than this?

BORI CE: 05-050-041

दीर्घकालेन संसिक्तं विषमाशीविषो यथा
स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय

MN DUTT: 03-123-038

दीर्घकालसमासक्तं विषमाशीविषो यथा
स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय

M. N. Dutt: Like venomous snake having accumulated its poison for a long time, he (Bhima) will fling his strength on my sons in the field of battle, O Sanjaya.

BORI CE: 05-050-042

महेन्द्र इव वज्रेण दानवान्देवसत्तमः
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्

MN DUTT: 03-123-039

महेन्द्र इव वज्रेण दानवान् देवसत्तमः
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान्

M. N. Dutt: Like that chief among the gods, great Indra with his thunderbolt (killing) the Danavas, Bhimasena with mace in his hand will kill my a sons.

BORI CE: 05-050-043

अविषह्यमनावार्यं तीव्रवेगपराक्रमम्
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम्

MN DUTT: 03-123-040

अविषह्यमनावार्य तीव्रवेगपराक्रमम्
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम्

M. N. Dutt: I see (in my mind) Vrikodara having eyes of the colour of copper, incapable of being opposed or prevented and having fearful force of strength falling on (my sons).

BORI CE: 05-050-044

अगदस्याप्यधनुषो विरथस्य विवर्मणः
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान्

MN DUTT: 03-123-041

अगदस्याप्यधनुषो विरथस्य विवर्मणः
बाहुभ्यां युद्ध्यमानस्य कस्तिष्ठेग्रतः पुमान्

M. N. Dutt: Who can stay in front of that man fighting with his two arms without mace or bow and without being on his car.

BORI CE: 05-050-045

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः

MN DUTT: 03-123-042

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः

M. N. Dutt: Bhishma, this regenerate Drona, Kripa and also the son of Shardavata-all these know as much as I do the prowess of that wise one.

BORI CE: 05-050-046

आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः

MN DUTT: 03-123-043

आर्यव्रतं तु जानन्तः संगरान्तं विधित्सवः
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः

M. N. Dutt: Conversant with the habits of life of the virtuous and desirous of death in battle, those bulls among men in our party will stand in front of the army.

BORI CE: 05-050-047

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान्

MN DUTT: 03-123-044

बलीयः सर्वतो दिष्ठं पुरुषस्य विशेषतः
पश्यन्नपि जयं तेषां न नियच्छामि यत् सुतान्

M. N. Dutt: Destiny is always powerful specially in a man through I see them (the Pandavas) victorious, yet I do not dissuade my sons.

BORI CE: 05-050-048

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः

MN DUTT: 03-123-045

ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः
त्यक्ष्यन्ति तुमुले प्राणान् रक्षन्तः पार्थिवं यशः

M. N. Dutt: They (the warriors of our party), desirous of going along the eternal, noble and heavenly path, will part with their lives in fierce battle thus keeping your earthly fame unsullied.

BORI CE: 05-050-049

यथैषां मामकास्तात तथैषां पाण्डवा अपि
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च

MN DUTT: 03-123-046

यथैषां मामकास्तात तथैषां पाण्डवा अपि
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च

M. N. Dutt: As these are, O dear, to my sons, so are they to the Pandavas (in ties of blood and affection). They (the Pandavas) are grandsons of Bhishma and disciples of Drona and Kripa.

BORI CE: 05-050-050

यत्त्वस्मदाश्रयं किंचिद्दत्तमिष्टं च संजय
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः

MN DUTT: 03-123-047

यदस्मदाश्रयं किंचिद् दत्तमिष्टं च संजय
तस्यापचितिमार्यत्वात् कर्तारः स्थविरास्त्रयः

M. N. Dutt: The protection that we have afforded to the three-aged ones, the little we have given them and the little good we have done to them, they will compensate us for that in return owing to their noble nature.

BORI CE: 05-050-051

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः
निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम्

MN DUTT: 03-123-048

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः
निधनं क्षत्रियस्याजौ वरमेवाहुरुत्तमम्

M. N. Dutt: That death of a Kshatriya is said to be a peaceful and commendable one, which is met with in battle when one takes up arms desirous of observing Kshatriya practices.

BORI CE: 05-050-052

स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान्
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम्

MN DUTT: 03-123-049

स वै शोचामि सर्वान् वै ये युयुत्सन्ति पाण्डवैः
विक्रुष्टं विदुरेणादौ तदेतद् भयमागतम्

M. N. Dutt: I grieve however for all those who will fight with the son of Pandu; the calamity prophesied by Vidura is now come.

BORI CE: 05-050-053

न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय
भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम्

MN DUTT: 03-123-050

न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम्

M. N. Dutt: I consider, O Sanjaya, that knowledge cannot destroy woe; in fact, it is excessive distress that kills knowledge.

BORI CE: 05-050-054

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान्
सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः

MN DUTT: 03-123-051

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान्
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः

M. N. Dutt: Even the Rishis who are emancipated and who merely look on this crowd of men become happy at prosperity and aggrieved at adversity.

BORI CE: 05-050-055

किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु

MN DUTT: 03-123-052

किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु

M. N. Dutt: Why then should I not be affected by grief. When I ain attached to my sons, my kingdom, my wife, my grandsons, my friends and a thousand other objects.

BORI CE: 05-050-056

संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम्
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन्

MN DUTT: 03-123-053

संशये तु महत्यस्मिन् किं नु मे क्षममुत्तरम्
विनाशं ह्येव पश्यामि कुरूणामनुचिन्यन्

M. N. Dutt: I have grave doubts that I shall have any prosperity in the future; thinking thus I see (in my mind) the destruction of the Kurus.

BORI CE: 05-050-057

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम्

MN DUTT: 03-123-054

द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्
मन्देनैश्चर्यकामेन लोभात् पापमिदं कृतम्

M. N. Dutt: The great calamity of the Kurus beginning with the game at dice now stands out in bold relief; this wicked act has been done by that fool desiring for prosperity out of avarice.

BORI CE: 05-050-058

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्

MN DUTT: 03-123-055

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम्

M. N. Dutt: I consider this to be the work of Eternal Time. I am not able to fly from it like the iron ring attached to the wheel.

BORI CE: 05-050-059

किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः

MN DUTT: 03-123-056

किनुं कुर्यां कथं कुर्यां क्व नु गच्छामि संजय
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः

M. N. Dutt: What shall I do? how shall I do it and where shall I go, O Sanjaya? These foolish Kurus will be destroyed being subject to the effects of time.

BORI CE: 05-050-060

अवशोऽहं पुरा तात पुत्राणां निहते शते
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्

MN DUTT: 03-123-057

अवशोऽहं तदा तात पुत्राणां निहते शते
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत्

M. N. Dutt: I shall be helpless, O dear, on my hundred sons being killed and shall hear the loud lamentation of women. How shall death touch me?

BORI CE: 05-050-061

यथा निदाघे ज्वलनः समिद्धो; दहेत्कक्षं वायुना चोद्यमानः
गदाहस्तः पाण्डवस्तद्वदेव; हन्ता मदीयान्सहितोऽर्जुनेन

MN DUTT: 03-123-058

यथा निदाघे ज्वलनः समिद्धो दहेत् कक्षं वायुना चोद्यमानः
गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान् सहितोऽर्जुनेन

M. N. Dutt: As in the hot season a fire ignited and urged by wind burns up dry grass, so will the son of Pandu, having mace in hand along with Arjuna, be the slayer of my party.

Home | About | Back to Book 05 Contents | ← Chapter 49 | Chapter 51 →