Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 051

BORI CE: 05-051-001

धृतराष्ट्र उवाच
यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः

MN DUTT: 03-124-001

धृतराष्ट्र उवाच यस्य वै नानृता वाचः कदाचिदनुशुश्रुम
त्रैलोक्यमपि तस्य स्याद् योद्धा यस्य धनंजयः

M. N. Dutt: Dhritarashtra said He, from whom we have never heard an untruthful word, he who has Dhananjaya to fight for him can possess himself the three worlds.

BORI CE: 05-051-002

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम्

MN DUTT: 03-124-002

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि यः प्रतीयाद् रथेन तम्

M. N. Dutt: I do not see any one equal in battle to the one who has the Gandiva bow, who seated on a car could oppose him, though I think about it day and night.

BORI CE: 05-051-003

अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः

MN DUTT: 03-124-003

अस्यत: कर्णिनालीकान् मार्गणआन् हृदयच्छिदः
प्रत्येता न समः कश्चिद् युधि गाण्डीवधन्वनः

M. N. Dutt: There is no equal in battle of the wielder of the Gandiva bow shooting winged arrows, Nalikas (muskets) and arrows penetrating into the heart.

BORI CE: 05-051-004

द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ
माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-124-004

द्रोणकर्णी प्रतीयातां यदि वीरौ नरर्षभौ
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ

M. N. Dutt: If the two heroes, these bulls among men, Drona and Karna, skillful in the use of weapons, the chief among those having strength and unconquerable in battle, oppose him?

Corresponding verse not found in BORI CE

MN DUTT: 03-124-005

महान् स्यात् संशयो लोके न त्वस्ति विजयो मम
घृणी कर्णः प्रमादी च आचार्याः स्थविरो गुरुः

M. N. Dutt: There may be great doubts among other men, but (I am afraid) victory will not be mine. Karna is careless and compassionate and the preceptor is old in age and is beside the preceptor (of the Pandavas).

BORI CE: 05-051-005

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः

MN DUTT: 03-124-005

महान् स्यात् संशयो लोके न त्वस्ति विजयो मम
घृणी कर्णः प्रमादी च आचार्याः स्थविरो गुरुः

MN DUTT: 03-124-006

बलवान् पार्थो समर्थो दृढधन्वा जितक्लमः
भवेत् सुतमुलं युद्धं सर्वशोऽप्यपराजयः

M. N. Dutt: There may be great doubts among other men, but (I am afraid) victory will not be mine. Karna is careless and compassionate and the preceptor is old in age and is beside the preceptor (of the Pandavas). Partha of firm grasp on the bow however is able, mighty and has conquered fatigue; there will be terrible fight between them, but both sides will remain undefeated.

BORI CE: 05-051-006

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम्
वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा

MN DUTT: 03-124-007

सर्वे शस्त्रविदः शूराः सर्वे प्राप्ता महद् यशः
अपि सर्वामरैश्वव्यं त्यजेयुर्न पुनर्जयम्

M. N. Dutt: All of these are heroes knowing the use of weapons and all of them have gained great fame, they may forego even the lordship over all the gods but not victory (in this battle).

Corresponding verse not found in BORI CE

MN DUTT: 03-124-008

वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते

M. N. Dutt: The two (Drona and Karna) or the son of Falguna being killed, there will certainly be peace; but there is none who can kill Arjuna, nor one who can conquer him.

BORI CE: 05-051-007

न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः

BORI CE: 05-051-008

अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च
एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह

BORI CE: 05-051-009

त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत्
जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम्

BORI CE: 05-051-010

यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा

BORI CE: 05-051-011

कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः
युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः

BORI CE: 05-051-012

नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः

BORI CE: 05-051-013

शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि संजय
न तु शेषं शराः कुर्युरस्तास्तात किरीटिना

BORI CE: 05-051-014

अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः

BORI CE: 05-051-015

अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः
गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम्

MN DUTT: 03-124-008

वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते

MN DUTT: 03-124-009

मन्युस्तस्य कथं शाम्येन्मन्दान् प्रति य उत्थितः
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च

MN DUTT: 03-124-010

एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह
त्रयस्त्रिंशत् समाहूय खाण्डवेऽग्निमतर्पयत्

MN DUTT: 03-124-011

जिगाय च सुरान् सर्वान् नास्य विद्मः पराजयम्
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि

MN DUTT: 03-124-012

ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः

MN DUTT: 03-124-013

युगपत् त्रीणि तेजांसि समेतान्यनुशुश्रुभ
नैवास्ति नो धनुस्तादृक् न योद्धा न च सारथिः

MN DUTT: 03-124-014

तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः
शेषयेदशनिर्दीप्तो विपतन् मूर्ध्नि संजय

MN DUTT: 03-124-015

न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना
अपि चास्यन्निवाभाति निघ्नन्निव धनंजयः

MN DUTT: 03-124-016

उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः

MN DUTT: 03-124-017

गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनीम्
अपि सारथ्यघोषेण भयार्ता सव्यसाचिनः

M. N. Dutt: The two (Drona and Karna) or the son of Falguna being killed, there will certainly be peace; but there is none who can kill Arjuna, nor one who can conquer him. How can his wrath that has arisen, against those foolish ones be pacified; there are others knowing the use of weapons, who conquer (others) and (sometimes) are conquered (by those). But the rumour is that Falguna (when fighting) has but one result-victory; thirty three years ago (he) having invited the god of fire gratified him. Having first vanquished the gods; no man ever heard of his defeat anywhere. He who has for his charioteer in battle Hrishikesha is equal to him in character. He has victory certain 0 dear, as the victory of Indra. The two Krishna's on one car and the stringed Gandiva bow. These there forces have come together, I hear; there is no similar bow, nor a warrior of that stamp, nor a charioteer of that character. Those fools under the control of Duryodhana do not know this. The thunderbolt falling on the head ablaze leaves some remnants undestroyed, O Sanjaya. But the shafts shot by Kritin leaves no remnant, O dear. I see now (in my mind) Dhananjaya shining forth by working havoc. And by his shower of arrows separating heads from the bodies. (I see) also his strength in the shape of arrows blazing in all directions. And coming out of the Gandiva bow and burning up the four elements of the army of my sons. (I see) also that struck with fear from the sound of Savyasachin's chariot.

BORI CE: 05-051-016

अपि सा रथघोषेण भयार्ता सव्यसाचिनः
वित्रस्ता बहुला सेना भारती प्रतिभाति मे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-051-017

यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन्
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान्

MN DUTT: 03-124-018

वित्रस्ता बहुधा सेना भारती प्रतिभाति मे
यथा कक्षं महानग्निः प्रदहेत् सर्वतश्चरन्
महार्चिरनिलोद्भूतस्तद्वद् धक्ष्यति मामकान्

M. N. Dutt: My army consisting of numerous forces are flying away in all directions. As a great fire raging in all directions burns up withered grass urged by the wind, so will the great fire (in the shape of Arjuna's weapons) consume my army.

BORI CE: 05-051-018

यदोद्वमन्निशितान्बाणसंघा;न्स्थाताततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः

MN DUTT: 03-124-019

स्तानाततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत् तद्वदपारणीयः

M. N. Dutt: When Kiritin, incapable of being withstood, opposing them (iny men) in battle will shoot destructive showers of arrows upon them, it will be like the king of death directed by the all destroying Father.

BORI CE: 05-051-019

यदा ह्यभीक्ष्णं सुबहून्प्रकारा;ञ्श्रोतास्मि तानावसथे कुरूणाम्
तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति

MN DUTT: 03-124-020

तदा ह्यभीक्ष्णं सुबहून् प्रकारान् श्रोतास्मि तानावसथे कुरूणाम्
तेषां समन्ताच्च तथा रणाग्रे क्षयः किलायं भरतानुपैति

M. N. Dutt: When I shall see and hear innumerable kinds of evil omens in the camp of the Kurus and around them and before the battle, then will destruction come to the race of Bharata.

Home | About | Back to Book 05 Contents | ← Chapter 50 | Chapter 52 →