Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 054

BORI CE: 05-054-001

दुर्योधन उवाच
न भेतव्यं महाराज न शोच्या भवता वयम्
समर्थाः स्म परान्राजन्विजेतुं समरे विभो

MN DUTT: 03-127-001

दुर्योधन उवाच न भेतव्यं महाराज न शोच्या भवता वयम्
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो

M. N. Dutt: Duryodhana said There is nothing to fear, O great king; nor should you grieve for us. We are capable, O king, of winning victory over our battle, O king.

BORI CE: 05-054-002

वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः
महता बलचक्रेण परराष्ट्रावमर्दिना

BORI CE: 05-054-003

केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः

MN DUTT: 03-127-002

वने प्रवाजितान् पार्थान् यदाऽऽयान्मधुसूदनः
महता बलचक्रेण परराष्ट्रावमर्दिना
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः
राजानश्चान्वयुः पार्थान् बहवोऽन्येऽनुयायिनः

M. N. Dutt: When the slayer of Madhu came to the sons of Pritha wandering in exile in the forest with a large army capable of subjugating the kingdom of the enemies and when Kaikeya, Dhrishtaketu, Dhrishtadyumna of the race of Prishata and many other kings followed them to the sons of Pritha.

BORI CE: 05-054-004

इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह

MN DUTT: 03-127-003

इन्द्रप्रस्थस्य चादूरात् समाजग्मुर्महारथाः
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह

M. N. Dutt: And when not far from Indraprastha there assembled together the car-warriors and having joined together, they blamed you along with the Kurus.

BORI CE: 05-054-005

ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत

BORI CE: 05-054-006

प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः

MN DUTT: 03-127-004

ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः

M. N. Dutt: And when they, with Krishna at their head, paid homage to Yudhishthira, who was wearing deer skin, O Bharata, and when the rulers of men spoke of giving back the duties of a king (to Yudhishthira) and they longed to bring about the overthrow of yourself with all your followers.

BORI CE: 05-054-007

श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ

BORI CE: 05-054-008

न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति

MN DUTT: 03-127-005

श्रुत्वा चैवं मयोक्तास्तु भीष्मद्रोणकृपास्तदा
ज्ञातिक्षयभयाद् राजन् भीतेन भरतर्षभ
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति

M. N. Dutt: Then were Bhishma, Drona and Kripa thus addressed by me, who heard this, through fear of the ruin of our cousins, Oking, "That the sons of Pandu will abide by the terms agreed to, is my opinion; our destruction does the son of Vasudeva desire.

BORI CE: 05-054-009

ऋते च विदुरं सर्वे यूयं वध्या महात्मनः
धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः

MN DUTT: 03-127-006

ऋते च विदुरात् सर्वे यूयं वध्या मता मम
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः

M. N. Dutt: That with the exception of Vidura, will you be slain, is my opinion; and Dhritarashtra, who knows the nature of virtue-that best one among the Kurus cannot possibly be slain.

BORI CE: 05-054-010

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे

MN DUTT: 03-127-007

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे

M. N. Dutt: O dear, having effected our extinction, Janardana desires to bestow on Yudhishthira the entire kingdom of the Kurus.

BORI CE: 05-054-011

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्
प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान्

MN DUTT: 03-127-008

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्
प्राणान् वा सम्परित्यज्य प्रतियुध्यामहे परान्

M. N. Dutt: When the time comes, what should we do? Surrender or fly or shall we fight against the enemies and give up (all hopes of) our lives.

BORI CE: 05-054-012

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः

MN DUTT: 03-127-009

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः

M. N. Dutt: In a fight against them, defeat shall surely be ours; all the rulers are on the side of Yudhishthira.

BORI CE: 05-054-013

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः

MN DUTT: 03-127-010

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः

M. N. Dutt: On their being dispossessed of their kingdom, our friends are angry with us; and we are reviled by all the kings and by all our kinsmen.

BORI CE: 05-054-014

प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम्
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-011

प्रणिपाते न दोषोऽस्ति सन्धिनः शाश्वतीः समाः
पितरं त्वेव शोचामि प्रज्ञानेनं जनाधिपम्

M. N. Dutt: There is no objection to our surrender; for men or our position seek peace from a long time; but I grieve for my father, that lord of men, who has his wisdom only for his eyes.

BORI CE: 05-054-015

कृतं हि तव पुत्रैश्च परेषामवरोधनम्
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम

MN DUTT: 03-127-012

मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्
कृतं हि तव पुत्रैश्च परेषामवरोधनम्
मत्प्रियार्थं पुरैवैतद् विदितं ते नरोत्तम

M. N. Dutt: And who may for my doings be beset with troubles and endless woes. The enemies were opposed by your sons simply for our good; which is known to you before, O best among men.

BORI CE: 05-054-016

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः

MN DUTT: 03-127-013

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः
वैरं प्रतिकरिष्यन्ति कुलोच्छेदन पाण्डवाः

M. N. Dutt: The sons of Pandu, these mighty carwarriors, will have their revenge for their wrongs by the extinction of the race of the king Dhritarashtra with that of his ministers.

BORI CE: 05-054-017

ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम्

MN DUTT: 03-127-014

ततो द्रोणोऽब्रवीद् भीष्मः कृपो द्रौणिश्च भारत
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम्

M. N. Dutt: Then did Drona and Bhima and Kripa and the son of Drona thus speak, O Bharata, thinking me to be in the midst of great anxiety and with the senses tortured.

BORI CE: 05-054-018

अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप
असमर्थाः परे जेतुमस्मान्युधि जनेश्वर

MN DUTT: 03-127-015

अभिदुग्धाः परे चेन्नो न भेतव्यं परंतप
असमर्थाः परे जेतुमस्मान् युधि समास्थितान्

M. N. Dutt: The enemies ready to fight need not be feared, 0 subduer of foes; for the foes when in the battle field are incapable of conquering us.

BORI CE: 05-054-019

एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः

MN DUTT: 03-127-016

एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः

M. N. Dutt: Each one of us by himself can conquer all the rulers of the earth. Let them come; we shall curb their pride by sharp arrows.

BORI CE: 05-054-020

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः
मृते पितर्यभिक्रुद्धो रथेनैकेन भारत

MN DUTT: 03-127-017

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत

M. N. Dutt: In days of old, all the rulers of the earth were conquered by the single Bhima seated on the single car, extremely wrathful on the death of his father.

BORI CE: 05-054-021

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्

MN DUTT: 03-127-018

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्

M. N. Dutt: That best one among the race of the Kurus, wrathful, killed many among them (enemies); them they out of fear sought the protection of this Devavrata.

BORI CE: 05-054-022

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ
इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम्

MN DUTT: 03-127-019

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे
परान् विजेतुं तस्मात् ते व्येतु भीर्भरतर्षभ

M. N. Dutt: That Bhishma is well capable to fight along with us and to conquer to enemies; therefore, O bull among the race of Bharata, let your fears be dispelled.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-020

इत्येषां निश्चयो ह्यासीत् तत्कालेऽमिततेजसाम्
पुरा परेषां पृथिवी कृतस्नाऽऽसीद् वशवर्तिनी

M. N. Dutt: Such was the determination, at that time, of these ones of immeasurable prowess. In days of old the earth was under the possession of the enemies.

BORI CE: 05-054-023

पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः

MN DUTT: 03-127-021

अस्मान् पुनरमी नाद्य समर्था जेतुमाहवे
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः

M. N. Dutt: Now they are not capable of again conquering us; the Pandavas are now shorn of their wings and devoid of strength.

BORI CE: 05-054-024

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ
एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः

MN DUTT: 03-127-022

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः

M. N. Dutt: The earth, too, O bull among the race of Bharata, is now under our subjection and the rulers of the earth assembled are of the same mind with me in happiness or misery.

BORI CE: 05-054-025

अप्यग्निं प्रविशेयुस्ते समुद्रं वा परंतप
मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम

MN DUTT: 03-127-023

अप्यग्नि प्रविशेयुस्ते समुद्रं वा परंतप
मदर्थं पार्थिवाः सर्वे तद् विद्धि कुरुसत्तम

M. N. Dutt: O subduer of foes, for my sake, the rulers of the earth, can enter into fireor even the ocean; know this, O you best among the race of Kurus.

BORI CE: 05-054-026

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्
विलपन्तं बहुविधं भीतं परविकत्थने

MN DUTT: 03-127-024

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्
विलपन्तं बहुविधं भीतं परविकत्थने

M. N. Dutt: In this case they laugh at you, who are grieved and like one insane and giving vent to many sorts of lamentations, struck with fear by the descriptions of the enemies.

BORI CE: 05-054-027

एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम्

MN DUTT: 03-127-025

एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान् प्रति
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम्

M. N. Dutt: Each of these kings by himself are capable of opposing the Pandavas. Every one considers himself all in all. Let the fear which has come on you be dispelled,

BORI CE: 05-054-028

सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात्
हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा

MN DUTT: 03-127-026

जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात्
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयम्भुवः

M. N. Dutt: To conquer my entire army, which is endless, cannot be annihilated even by Brahma, who is born of himself.

BORI CE: 05-054-029

युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो

MN DUTT: 03-127-027

युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान् स याचति
भीतो हि मामकात् सैन्यात् प्रभावाच्चैव मे विभो

M. N. Dutt: That Yudhishthira foregoing his claims to the entire kingdom begs only five villages; he is afraid of my army and my prowess, O Lord.

BORI CE: 05-054-030

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत

MN DUTT: 03-127-028

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत

M. N. Dutt: The impression you have of the might of Vrikodara, the son of Kunti, has no foundation; you do not know my prowess, O Bharata.

BORI CE: 05-054-031

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन

MN DUTT: 03-127-029

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन
नासीत् कश्चिदतिक्रान्तो भवति न च कश्चन

M. N. Dutt: My equal in a fight with the mace, there is none in the world; there has been none my equal, nor will there be any.

BORI CE: 05-054-032

युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित्

MN DUTT: 03-127-030

युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित्

M. N. Dutt: Suffering a lot of troubles and employing myself earnestly to my task, have I lived at the abode of my preceptor and learnt my lessons; therefore have I not the slightest fear from Bhima, nor from any other.

BORI CE: 05-054-033

दुर्योधनसमो नास्ति गदायामिति निश्चयः
संकर्षणस्य भद्रं ते यत्तदैनमुपावसम्

MN DUTT: 03-127-031

दुर्योधनसमो नास्ति गदायामिति निश्चयः
संकर्षणस्य भद्रं ते यत् तदैनमुपावसम्

M. N. Dutt: In a fight with the mace there is none equal to Duryodhana-this is sure; for he used to live with Sankarshana (his preceptor), good betide you.

BORI CE: 05-054-034

युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि
गदाप्रहारं भीमो मे न जातु विषहेद्युधि

MN DUTT: 03-127-032

युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि
गदाप्रहारं भीमो मे न जातु विषहेद् युधि

M. N. Dutt: In a fight I am Sankarshana's equal and in strength there is none my equal in the world; Bhima will not be able to bear the blows of my mace in battle.

BORI CE: 05-054-035

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप
स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम्

MN DUTT: 03-127-033

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप
स एवैनं नयेद् घोरः क्षिप्रं वैवस्वतक्षयम्

M. N. Dutt: Being enraged, the one blow that I shall deal Bhima, o king, will strike him severely and speedily send him to the palace of death.

BORI CE: 05-054-036

इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम्
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः

MN DUTT: 03-127-034

इच्छेयं च गदाहस्तं राजन् दुष्टुं वृकोदरम्
सुचिरं प्रार्थितो ह्येष मम नित्य मनोरथः

M. N. Dutt: I am desirous, O king, to see Vrikodara with the mace in his hand; this has been prayed for by me for a long time, this has ever been the desire of my heart.

BORI CE: 05-054-037

गदया निहतो ह्याजौ मम पार्थो वृकोदरः
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति

MN DUTT: 03-127-035

गदया निहतो ह्याजौ मया पार्थो वृकोदरः
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति

M. N. Dutt: Struck by me with the mace, Vrikodara, the son of Pritha, will fall lifeless on the ground with his body smashed.

BORI CE: 05-054-038

गदाप्रहाराभिहतो हिमवानपि पर्वतः
सकृन्मया विशीर्येत गिरिः शतसहस्रधा

MN DUTT: 03-127-036

गदाप्रहाराभिहतो हिमवानपि पर्वतः
सकृन्मया विदीर्येत गिरिः शतसहस्रधा

M. N. Dutt: Struck by a blow from my mace, even the Himavat mountain can be split up into a hundred thousand pieces.

BORI CE: 05-054-039

स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा
दुर्योधनसमो नास्ति गदायामिति निश्चयः

MN DUTT: 03-127-037

स चाप्येतद् विजानाति वासुदेवार्जुनौ तथा
दुर्योधनसमो नास्ति गदायामिति निश्चयः

M. N. Dutt: It is very well known to both Vasudeva and Arjuna that it is certain that in a fight with the mace there is none equal to Duryodhana.

BORI CE: 05-054-040

तत्ते वृकोदरमयं भयं व्येतु महाहवे
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव

MN DUTT: 03-127-038

तत् ते वृकोदरमयं भयं व्येतु महाहवे
व्यपनेष्याम्यहं ह्येनं मा राजन् विमना भव

M. N. Dutt: There let your fear proceeding from Vrikodara be dispelled; for I shall kill this one. Do not, O king, yield to grief.

BORI CE: 05-054-041

तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ

MN DUTT: 03-127-039

तस्मिन् मया हते क्षिप्रमर्जुनं बहवो रथाः
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षम

M. N. Dutt: He being slain by me, many car-warriors, educed with similar qualities, speedily throw down Arjuna, o bull among the race of Bharata.

BORI CE: 05-054-042

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः

MN DUTT: 03-127-040

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः

M. N. Dutt: Bhishma, Drona, Kripa, Drona's son and Bhurishrava, Shalya, the king of the Pragjyotish and Jayadratha, the king of the Sindhus,

BORI CE: 05-054-043

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्
समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम्

MN DUTT: 03-127-041

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्
समेतास्तु क्षणैनैतान् नेष्यन्ति यमसादनम्
समग्रा पार्थिवो सेना पार्थमेकं धनंजयम्

M. N. Dutt: Each one of these by himself is competent to kill the Pandavas, O Bharata, Acting together they will in an instant bring them to the abode of death.

BORI CE: 05-054-044

समग्रा पार्थिवी सेना पार्थमेकं धनंजयम्
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-042

कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते
शरवातैस्तु भीष्मेण शतशो निचितोऽवशः

M. N. Dutt: There is no reason why the entire army of the kings on one side is incapable of conquering the single Dhananjaya. Covered by arrows shot by Bhishma a hundred times.

BORI CE: 05-054-045

शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्

MN DUTT: 03-127-042

कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते
शरवातैस्तु भीष्मेण शतशो निचितोऽवशः

MN DUTT: 03-127-043

द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत

M. N. Dutt: There is no reason why the entire army of the kings on one side is incapable of conquering the single Dhananjaya. Covered by arrows shot by Bhishma a hundred times. And by Drona, his son and Kripa, this son of Pritha will go to the region of the dead. Born of Ganga, our grandfather, too, is superior to the son of Shantanu, O Bharata.

BORI CE: 05-054-046

पितामहो हि गाङ्गेयः शंतनोरधि भारत
ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-044

ब्रह्मर्षिसदृशो जज्ञे देवैरपि सुदुःसहः
न हन्ता विद्यते चापि राजन् भीष्मस्य कश्चन

M. N. Dutt: Like a Brahmarshi ( a devotee of the first rank and order) he was born among men and is hard to be vanquished even by the gods. There is no slayer of Bhishma, Oking.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-045

पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि
ब्रह्मर्षेच भरद्वाजाद् द्रोणो द्रोण्यामजायत

M. N. Dutt: This boon was granted by his father who was gratified-'You will not die without your own desire. Drona was born of the Brahmarshi Bharadvaja in a water pot.

BORI CE: 05-054-047

ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित्

MN DUTT: 03-127-045

पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि
ब्रह्मर्षेच भरद्वाजाद् द्रोणो द्रोण्यामजायत

MN DUTT: 03-127-046

द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित्
कृपश्चाचार्यमुख्योऽयं महर्षे!तमादपि

M. N. Dutt: This boon was granted by his father who was gratified-'You will not die without your own desire. Drona was born of the Brahmarshi Bharadvaja in a water pot. From Drona was born his son, well acquainted with the use of arins. This Kripa, too, is the foremost among the preceptors and was born of the great Rishi Gautama.

BORI CE: 05-054-048

कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-047

शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः
अयोनिजास्त्रयो होते पिता माता च मातुलः

M. N. Dutt: This one, endued with prosperity and born in a clump of heath, is incapable of being killed, such is my impression. Then, too, the father, mother and maternal uncle of Ashvathaman did not take their birth in a woman's womb.

BORI CE: 05-054-049

अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः
अश्वत्थाम्नो महाराज स च शूरः स्थितो मम

BORI CE: 05-054-050

सर्व एते महाराज देवकल्पा महारथाः
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ

MN DUTT: 03-127-047

शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः
अयोनिजास्त्रयो होते पिता माता च मातुलः

MN DUTT: 03-127-048

अश्वत्थाम्नो महाराज स च शूरः स्थितो मम
सर्व एते महाराज देवकल्पा महारथाः

MN DUTT: 03-127-049

शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ
नैतेषामर्जुनः शक्त एकैकं प्रति वीक्षितुम्

M. N. Dutt: This one, endued with prosperity and born in a clump of heath, is incapable of being killed, such is my impression. Then, too, the father, mother and maternal uncle of Ashvathaman did not take their birth in a woman's womb. That hero, too, is on my side. All these, o great king, are car-warriors equal to the gods themselves. They are capable even of giving trouble to Shakra himself in battle. Arjuna is not capable even of gazing at any of them by himself.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-050

सहितास्तु नरव्याघ्रा हनिष्यन्ति धनंजयम्
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम

M. N. Dutt: And these tigers among men united together will kill Dhananjaya. Bhishma, Drona and Kripa together are equal to Karna, such is my opinion.

BORI CE: 05-054-051

भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम
अनुज्ञातश्च रामेण मत्समोऽसीति भारत

MN DUTT: 03-127-050

सहितास्तु नरव्याघ्रा हनिष्यन्ति धनंजयम्
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम

MN DUTT: 03-127-051

अनुज्ञातश्च रामेण मत्समोऽसीति भारत
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे

M. N. Dutt: And these tigers among men united together will kill Dhananjaya. Bhishma, Drona and Kripa together are equal to Karna, such is my opinion. He has been told by Rama-you are equal to me, O Bharata. Two beautiful and blessed ear-rings Karna had from his very birth.

BORI CE: 05-054-052

कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे
ते शच्यर्थे महेन्द्रेण याचितः स परंतपः
अमोघया महाराज शक्त्या परमभीमया

MN DUTT: 03-127-052

ते शच्यर्थं महेन्द्रेण याचितः स परंतपः
अमोघया महाराज शक्त्या परमभीमया

M. N. Dutt: These two were asked by the great Indra himself for the sake of Sachi, O subduer of foes, in exchange, O great king of greatly terrific strength and infallible.

BORI CE: 05-054-053

तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम्
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः

MN DUTT: 03-127-053

तस्य शक्त्योपगूढस्य कस्माज्जीवेद् धनंजयः
विजयो मे ध्रुवं राजन् फलं पाणाविवाहितम्

M. N. Dutt: How can Dhananjaya escape (after a struggle with) from him who is thus protected; therefore is my victory certain, O king, as a fruit comes within the grasp of my two hands.

Corresponding verse not found in BORI CE

MN DUTT: 03-127-054

अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः
अह्ना टेकेन भीष्मोऽयं प्रयुतं हन्ति भारत

M. N. Dutt: Our defeat and the success of enemies, too, are proclaimed in the world. In one day this Bhishma kills ten thousand (enemies), 0 Bharata.

BORI CE: 05-054-054

अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि

BORI CE: 05-054-055

संशप्तानि च वृन्दानि क्षत्रियाणां परंतप
अर्जुनं वयमस्मान्वा धनंजय इति स्म ह

BORI CE: 05-054-056

तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो
पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम्

BORI CE: 05-054-057

भीमसेने च निहते कोऽन्यो युध्येत भारत
परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप

BORI CE: 05-054-058

पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः
परेषां सप्त ये राजन्योधाः परमकं बलम्

BORI CE: 05-054-059

अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः
द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः

BORI CE: 05-054-060

प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः
दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते

BORI CE: 05-054-061

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः
शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः

BORI CE: 05-054-062

अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः
न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः

MN DUTT: 03-127-054

अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः
अह्ना टेकेन भीष्मोऽयं प्रयुतं हन्ति भारत

MN DUTT: 03-127-055

तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि
संशप्तकानां वृन्दानि क्षत्रियाणां परंतप
अर्जुनं वयमस्मान् वा निहन्यात् कपिकेतनः
तं चालमिति मन्यन्ते सव्यसाचिवधे धृताः

MN DUTT: 03-127-056

पार्थिवाः स भवांस्तेभ्यो हकस्माद् व्यथते कथम्
भीमसेने च निहते कोऽन्यो युध्येत भारत

MN DUTT: 03-127-057

परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः
परेषां सप्त ये राजन् योधाः सारं बलं मतम्
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः

MN DUTT: 03-127-058

द्रौणिर्विकर्तनः कर्णः सोमदत्तोऽथ बाह्निकः
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः
दुःशासनो दुर्मुखश्च दुःसहश्च विशाम्पते
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः
अक्षौहिण्यो हि मे राजन् दशैका च समाहृताः
न्यूनाः परेषां सप्तैव कस्मान्मे स्यात् पराजयः

M. N. Dutt: Our defeat and the success of enemies, too, are proclaimed in the world. In one day this Bhishma kills ten thousand (enemies), 0 Bharata. The mighty bowmen, Drona, his son and Kripa, are equal to him (in this respect). Then, too, the ranks of the Sanshaptaka Kshatriya, O subduer of foes, these determined on the destruction of Savyasachin have made this resolution in their mind-Either we shall kill Arjuna or that one having the figure of a monkey on his flag will kill us. Such are the kings (on my side); why do you all on a sudden express fear for the enemies. Bhimasena being slain, what other warriors will fight, O Bharata. If you know any among the enemies (who will) thus tell me of him, O subduer of enemies. The five brothers along with Dhrishtadyumna and Satyaki these seven warriors whom you consider to be the best among the enemies and the accomplished warriors on our side are Bhishma, Drona, Kripa and others. The son of Drona, Karna, Somadatta, Balhika, Shalya the king of the Pragjyotish, the two kings of Avanti and Jayadratha and Dushasana, Durmukha, Dussaha, O Lord of the world, Shrutayu, Shrutayu, Chitrasena, Purumitra, Vivanshati, Shala, Bhurishravas and Vikarna, your sons. These two can never be equal. Ten and one Akshauhinis have been brought together by me, Oking.

BORI CE: 05-054-063

बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी

MN DUTT: 03-127-059

बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी

M. N. Dutt: That of the enemies is less, it is only seven; why thus should defeat be mine; an army less by a third should be fought with, said Brihaspati. My army, o king, exceeds that of the enemy by a third.

BORI CE: 05-054-064

गुणहीनं परेषां च बहु पश्यामि भारत
गुणोदयं बहुगुणमात्मनश्च विशां पते

MN DUTT: 03-127-060

गुणहीनं परेषां च बहु पश्यामि भारत
गुणोदयं बहुगुणमात्मनश्च विशाम्पते

M. N. Dutt: Then again do I see the enemy without any accomplishment, O Bharata; while ours, many accomplishments.

BORI CE: 05-054-065

एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि

MN DUTT: 03-127-061

एतत् सर्वं समाज्ञाय बलाग्यं मम भारत
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि

M. N. Dutt: O lord, knowing well all this the superiority of my army, O Bharata; and the inferior number of the Pandavas, it is not proper that you should lose your senses.

BORI CE: 05-054-066

वैशंपायन उवाच
इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत
विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः

MN DUTT: 03-127-062

इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः

M. N. Dutt: Having thus addressed, he asked again of Sanjaya, O Bharata, desirous of knowing more of the enemies thinking that the proper time has come.

Home | About | Back to Book 05 Contents | ← Chapter 53 | Chapter 55 →