Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 055

BORI CE: 05-055-001

दुर्योधन उवाच
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः

MN DUTT: 03-128-001

दुर्योधन उवाच अक्षौहिणी: सप्त लब्ध्वा राजभिः सह संजय
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः

M. N. Dutt: Duryodhana said Having obtained an army of seven Akshauhinis, what does Yudhishthira, the son of Kunti, desirous of war, do along with the other kings.

BORI CE: 05-055-002

संजय उवाच
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः

MN DUTT: 03-128-002

संजय उवाच अतीव मुदितो राजन् युद्धप्रेप्सुर्युधिष्ठिरः
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः

M. N. Dutt: Sanjaya said Yudhishthira, desirous of war, is extremely cheerful; and the two, Bhimasena and Arjuna, are not otherwise. The twins too, are not afraid.

BORI CE: 05-055-003

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत्

MN DUTT: 03-128-003

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन् दिशः
मन्त्रं जिज्ञासमानः सन् बीभत्सुः समयोजयत्

M. N. Dutt: The son of Kunti, roamed about in his heavenly car in all directions. Vibhatsu, yoked the horses to it to test the efficacy of the Mantras (obtained by him).

BORI CE: 05-055-004

तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा
स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत

MN DUTT: 03-128-004

तमपश्याम संनद्धं मेघं विद्युद्युतं यथा
समन्तात् समभिध्याय हृष्यमाणोऽभ्यभाषत

M. N. Dutt: I beheld him, with his coat of mail on, like clouds with lightning. After thinking for a short time he addressed me thus with a light heart.

BORI CE: 05-055-005

पूर्वरूपमिदं पश्य वयं जेष्याम संजय
बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत

MN DUTT: 03-128-005

पूर्वरूपमिदं पश्य वयं जेष्याम संजय
बीभत्सुर्मा यथोवाच तथावैम्यहमप्युत

M. N. Dutt: See these signs of prophecy; we will conquer, O Sanjaya, what Vibhatsu told me. I also saw the truth of this.

BORI CE: 05-055-006

दुर्योधन उवाच
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः

MN DUTT: 03-128-006

दुर्योधन उवाच प्रशंसस्यभिनन्दस्तान् पार्थानक्षपराजितान्
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः

M. N. Dutt: Duryodhana said You are pleased at praising those sons of Pritha, who were defeated at the game at dice. Tell me now what sort of horses are attached to the car of Arjuna and what sort of banners.

BORI CE: 05-055-007

संजय उवाच
भौवनः सह शक्रेण बहुचित्रं विशां पते
रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो

MN DUTT: 03-128-007

संजय उवाच भौमनः सह शक्रेण बहुचित्रं विशाम्पते
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो

M. N. Dutt: Sanjaya said Tvashtri or Bhaumana and Dhatri, aided by Shakra thought out, o lord of the world, diverse forms%3B

BORI CE: 05-055-008

ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया
महाधनानि दिव्यानि महान्ति च लघूनि च

MN DUTT: 03-128-008

ध्वजे हि तस्मिन् रूपाणि चक्रुस्ते देवमायया
महाधनानि दिव्यानि महान्ति च लघूनि च

M. N. Dutt: And those forms they included in the banner by the help of divine illusion-these forms, large and small, of heavenly origin and of great value.

Corresponding verse not found in BORI CE

MN DUTT: 03-128-009

भीमसेनानुरोधाय हनूमान् मारुतात्मजः
आत्मप्रतिकृति तस्मिन् ध्वज आरोपयिष्यति

M. N. Dutt: At the request of Bhimasena, Hanumat, the son of the god of wind, will place his own figure on that banner.

BORI CE: 05-055-009

सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः
न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माया विहिता भौवनेन

MN DUTT: 03-128-010

सर्वा दिशो योजनमात्रमन्तरं स तिर्यगूज़ च रुरोध वै ध्वजः
न सज्जत्यऽसौ तरुभिः संवृतोऽपि तथा हि माया विहता भौमनेन

M. N. Dutt: Such is the illusion produced by Bhimasena, that the banner occupies the space one yojana in all directions, both perpendicularly and obliquely; and through surrounded by trees its progress cannot be obstructed.

BORI CE: 05-055-010

यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत्
तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपमस्य

MN DUTT: 03-128-011

यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत्
तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य

M. N. Dutt: The banner designed by Bhaumana and its form appear as of diverse sorts like the diverse colours of Shakra's bow, which appears in the sky; but nobody knows what it is made of.

BORI CE: 05-055-011

यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्बिभ्रत्तैजसं तच्छरीरम्
तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः

MN DUTT: 03-128-012

यथाग्निधूमो दिवमेति रुद्ध्वा वर्णान् बिभ्रत् तैजसाचित्ररूपान्
तथा ध्वजो विहितो भौमनेन न चेद् भारो भविता नोत रोधः

M. N. Dutt: As smoke mixed with fire mounts the sky appearing beautiful and holding its many colours, so the flag manufactured by Brahmana has no weight and knows no impediment.

BORI CE: 05-055-012

श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः
शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात्

MN DUTT: 03-128-013

श्वेतास्तस्मिन् वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः
भुव्यन्तरिक्षे दिवि वा नरेन्द्र येषां गतिहीयते नात्र सर्वा
शतं यत् तत् पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात्
१३

M. N. Dutt: And to that (car) are yoked many excellent celestial horses, white in colour, presented by Chitraratha and with the speed of wind. There is nothing in the world or in this world. Their number of hundred would ever remain constant however often they may be slain. Such was the effect of a boon granted in ancient days.

BORI CE: 05-055-013

तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः
ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस्तुल्यवेगा बभूवुः

MN DUTT: 03-128-014

तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः
ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेगा बभूवुः

M. N. Dutt: In the same way, in the car of the king (Yudhishthira) are yoked large horses of the colour of ivory and of a strength similar to the king, The horses attached to Bhimasena's car are of the speed of wind, having the splendor of Rishis.

BORI CE: 05-055-014

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन
भ्रातुर्वीरस्य स्वैस्तुरंगैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति

MN DUTT: 03-128-015

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति

M. N. Dutt: Horses of black bodies, with backs of variegated colour, like the Tittara bird, presented by his brother Falguna out of dearness and possessed of better limbs than those of his heroic brother (Falguna), bear Sahadeva cheerfully.

BORI CE: 05-055-015

माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः
समा वायोर्बलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम्

MN DUTT: 03-128-016

माद्रीपुत्रं नकुलं त्वाजमीढ महेन्द्रदत्ता हरयो वाजिमुख्याः
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रु यथेन्द्रम्

M. N. Dutt: Horses superior of their race presented by the great Indra and equal in speed to the wind, strong and speedy, bear the hero Nakula, the son of Madri, of Ajmida's race; even as they bear Indra himself the enemy of Vritra.

BORI CE: 05-055-016

तुल्याश्चैभिर्वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः
सौभद्रादीन्द्रौपदेयान्कुमारा;न्वहन्त्यश्वा देवदत्ता बृहन्तः

MN DUTT: 03-128-017

तुल्य चैभिर्वयसा विक्रमेण महाजवाश्चित्ररूपाः सदश्वाः
सौभद्रादीन् द्रौपदेयान् कुमारान् वहन्त्यश्वा देवदत्ता बृहन्तः

M. N. Dutt: Excellent horses of large size, of the same age as these and of equal strength, of many colours and great activity, presented by the gods, bear the princes, the sons of Subhadra and Draupadi.

Home | About | Back to Book 05 Contents | ← Chapter 54 | Chapter 56 →