Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 058

BORI CE: 05-058-001

धृतराष्ट्र उवाच
यदब्रूतां महात्मानौ वासुदेवधनंजयौ
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव

MN DUTT: 03-131-001

धृतराष्ट्र उवाच यदबूतां महात्मानौ वासुदेवधनंजयौ
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव

M. N. Dutt: Dhritarashtra said What the two great-souled ones, the son of Vasudeva and Dhananjaya, said? Tell me that, O exceedingly wise one. I shall hear your words.

BORI CE: 05-058-002

संजय उवाच
शृणु राजन्यथा दृष्टौ मया कृष्णधनंजयौ
ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत

MN DUTT: 03-131-002

संजय उवाच शृणु राजन् यथा दृष्टौ मया कृष्णधनंजयौ
ऊचतुश्चापि यद् वीरौ तत् ते वक्ष्यामि भारत

M. N. Dutt: Sanjaya said Listen, O king, how the two, Krishna and Dhananjaya, were seen by me and what the two heroes said. I shall tell you, O Bharata.

BORI CE: 05-058-003

पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः

MN DUTT: 03-131-003

पादाङ्गुलीरभिप्रेक्षन् प्रयतोऽहं कृताञ्जलिः
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः

M. N. Dutt: Looking towards my toes and with my hands clasped together and thinking of holy things in my mind, did I enter the inner apartments to meet with those gods among men.

BORI CE: 05-058-004

नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी

MN DUTT: 03-131-004

नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी

M. N. Dutt: Neither Abhimanyu nor the twins can go to the place where the two Krishna and Krishna (Draupadi) and the lady Satyabhama reside.

BORI CE: 05-058-005

उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ

MN DUTT: 03-131-005

उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ

M. N. Dutt: The two were there, cheerful with a drink of the Madri wine; and both had their bodies smeared with sandal; and both also were dressed in excellent attires and wore beautiful ornaments.

BORI CE: 05-058-006

नैकरत्नविचित्रं तु काञ्चनं महदासनम्
विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ

MN DUTT: 03-131-006

नैकरत्नविचित्रं तु काञ्चनं महदासनम्
विविधास्तरणाकीर्णं यत्रासातामरिंदमौ

M. N. Dutt: The two subduer of enemies were seated there on a spacious seat of gold covered with many sorts of carpets.

BORI CE: 05-058-007

अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये
अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः

MN DUTT: 03-131-007

अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये
अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः

M. N. Dutt: On the lap of Arjuna were the feet of Keshava and those of the noble-minded Arjuna rested on Krishna and Satyabhama.

BORI CE: 05-058-008

काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम्

MN DUTT: 03-131-008

काञ्चनं पादपीठं तु पार्थो मे प्रादिशत् तदा
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम्

M. N. Dutt: A seat made of gold did the son of Pritha point out to me; after touching which with my hands, I took my seat on the ground.

BORI CE: 05-058-009

ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ
पादपीठादपहृतौ तत्रापश्यमहं शुभौ

MN DUTT: 03-131-009

ऊर्ध्वरेखातलौ पादौ पार्थस्य शुभलक्षणौ
पादपीठादपहतौ तत्रापश्यमहं शुभौ

M. N. Dutt: Two longitudinal lines on the soles of the son of Pritha, the auspicious marks, did I see on his taking away his feet from the seat.

BORI CE: 05-058-010

श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ
एकासनगतौ दृष्ट्वा भयं मां महदाविशत्

MN DUTT: 03-131-010

श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ
एकासनगतौ दृष्ट्वा भयं मां महदाविशत्

M. N. Dutt: Having seen the two young men of black complexion and large stature rising like the trunks of Shala trees, seated on the same seat, a great fear seized me.

BORI CE: 05-058-011

इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते
संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात्

MN DUTT: 03-131-011

इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुद्ध्यते
संश्रयाद् द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात्

M. N. Dutt: They were like Indra and Vishnu seated together. That one of foolish intellect does not understand that owing to his belief in the power of Drona and Bhishma.

BORI CE: 05-058-012

निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते
संकल्पो धर्मराजस्य निश्चयो मे तदाभवत्

MN DUTT: 03-131-012

निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते
संकल्पो धर्मराजस्य निश्चयो मे तदाभवत्

M. N. Dutt: The wishes of him who had under his command these two, the desires of the king of virtue were bound to bear fruit such was my belief at the time.

BORI CE: 05-058-013

सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः
अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम्

MN DUTT: 03-131-013

सत्कृतश्चान्नपानाभ्यामासीनो लब्धसक्रियः
अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम्

M. N. Dutt: Entertained with food and drink and having my wishes (of beholding the two) gratified, I placed my clasped hands on my head and conveyed to them your message.

BORI CE: 05-058-014

धनुर्बाणोचितेनैकपाणिना शुभलक्षणम्
पादमानमयन्पार्थः केशवं समचोदयत्

MN DUTT: 03-131-014

धनुर्गुणकिणाङ्केन पाणिना शुभलक्षणम्
पादमानमयन् पार्थः केशवं समचोदयत्

M. N. Dutt: With his hands, having auspicious signs and marks made by friction with the bow and string, the son of Pritha removing the feet of Keshava asked him to give a suitable reply.

BORI CE: 05-058-015

इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत

BORI CE: 05-058-016

वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्
त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्

MN DUTT: 03-131-015

इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्
त्रासिनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्

M. N. Dutt: Then did Krishna of prowess similar to Indra's and adorned with all sorts of ornaments and rising like the banner of Indra speak addressing me, the words of that foremost of the speakers were mild, charming and conciliatory but were awful and calculated to cause fear in the sons of Dhritarashtra.

BORI CE: 05-058-017

वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्
अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम्

MN DUTT: 03-131-016

वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्
अश्रौषमहमिष्टार्था पश्चाद्धृदयहारिणीम्

M. N. Dutt: I then heard the words of that one who is fit to speak, which were rhythmical and calculated to lead to the good of all, though heart-rending in the end.

BORI CE: 05-058-018

वासुदेव उवाच
संजयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम्
शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः

MN DUTT: 03-131-017

वासुदेव उवाच संजयेदं वचो ब्रूया धृतराष्ट्र मनीषिणम्
कुरुमुख्यस्य भीष्मस्य द्रोणस्यापि च शृण्वतः

M. N. Dutt: The son of Vasudeva said O Sanjaya, speak these words to the intelligent Dhritarashtra in the hearing of the foremost of Kurus, Bhishma and Drona.

Corresponding verse not found in BORI CE

MN DUTT: 03-131-018

आवयोर्वचनात् सूत ज्येष्ठानप्यभिवादयन्
यवीयसश्च कुशलं पश्चात् पृष्ट्वैवमुत्तरम्

M. N. Dutt: Before repeating our answer, O Suta, convey our respects to our elders in age and then asking about the health of our younger,

BORI CE: 05-058-019

यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः
पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम्

MN DUTT: 03-131-019

यजध्वं विविधैर्यज्ञैविप्रेभ्यो दत्त दक्षिणाः
पुत्रैर्दारैश्च मोदध्वं महद् वो भयमागतम्

M. N. Dutt: Perform many sorts of sacrificial ceremonies and make many presents to the Brahmanas and make merry with your sons and wives; for a heavy calamity is come on you.

BORI CE: 05-058-020

अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान्
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये

MN DUTT: 03-131-020

अर्थांस्त्यजत पात्रेभ्युः सुतान् प्राप्नुत कामजान्
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये

M. N. Dutt: Distribute wealth among proper recipients; get desirable sons and serve those that are dear to you by doing them good; for the king is anxious for victory.

BORI CE: 05-058-021

ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम्

MN DUTT: 03-131-021

ऋणमेतत् प्रवृद्धं मे हृदयानापसर्पति
यद् गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम्

M. N. Dutt: That old debt has not yet been wiped off from my mind (for I have not paid it), that is the invocation of me living at a distance by Krishna saying "Govinda".

BORI CE: 05-058-022

तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम्
मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना

MN DUTT: 03-131-022

तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम्
मद्वितीयेन तेनेह वैरं वः सव्यसाचिना

M. N. Dutt: Him whose weapon is the invisible Gandiva bow, full of energy and him who has me for his second-of such Savyasachin have you made enemy.

BORI CE: 05-058-023

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति
यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः

MN DUTT: 03-131-023

मद्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति
यो न कालपरीतो वाप्यपि साक्षात् पुरंदरः

M. N. Dutt: Who would like to challenge the son of Pritha, having me for his second, unless his time were come, even if he were Purandara himself?

BORI CE: 05-058-024

बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्

MN DUTT: 03-131-024

बाहुभ्यामुद्वहेद् भूमि दहेत् क्रुद्ध इमाः प्रजाः
पातयेत् त्रिदिवाद् देवान् योऽर्जुनं समरे जयेत्

M. N. Dutt: He who defeats Arjuna in battle bears the earth in his two arms; and when wrathful, he could burn up all creatures and could make the gods fall off from heaven.

BORI CE: 05-058-025

देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे

MN DUTT: 03-131-025

देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद् रणे

M. N. Dutt: Among the gods, the Asuras and the human beings and among Yakshas, Gandharvas and Bhogis do I not see him, who could stand against (Arjuna), the son of Pandu, in battle.

BORI CE: 05-058-026

यत्तद्विराटनगरे श्रूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्

MN DUTT: 03-131-026

यत् तद् विराटनगरे श्रुयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्

M. N. Dutt: The greatly wonderful event, which is heard to have taken place in the city of Virata of a fight of one against many, is a sufficient proof of this.

BORI CE: 05-058-027

एकेन पाण्डुपुत्रेण विराटनगरे यदा
भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम्

MN DUTT: 03-131-027

एकेन पाण्डुपुत्रेण विराटनगरे यदा
भग्नाः पलायत दिशः पर्याप्तं तन्निदर्शनम्

M. N. Dutt: When in the city of Virata you fled in all directions, dispersed by the son of Pandu alone that is sufficient proof of this.

BORI CE: 05-058-028

बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते

MN DUTT: 03-131-028

बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते

M. N. Dutt: Strength, heroism, prowess, agility, lightness of hand, untiring energy and patience are centered in the son of Pritha and are not present anywhere else.

BORI CE: 05-058-029

संजय उवाच
इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा
गर्जन्समयवर्षीव गगने पाकशासनः

MN DUTT: 03-131-029

इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन् गिरा
गर्जन् समयवर्षीव गगने पाकशासनः

M. N. Dutt: Thus spoke Hrishikesha cheering the spirits of the son of Pritha by his voice and roaring like the instrument which chastised Paka (thunder) in the sky during the rainy season.

BORI CE: 05-058-030

केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः
अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम्

MN DUTT: 03-131-030

केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः
अर्जुनस्तन्महद् वाक्यमब्रवीद् रोमहर्षणम्

M. N. Dutt: Having heard the words of Keshava, Kiritin of white steeds, Arjuna spoke significant words calculated to make the hairs erect.

Home | About | Back to Book 05 Contents | ← Chapter 57 | Chapter 59 →