Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 057

BORI CE: 05-057-001

धृतराष्ट्र उवाच
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः
तेन संयुगमेष्यन्ति मन्दा विलपतो मम

MN DUTT: 03-130-001

धृतराष्ट्र उवाच क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः
तेन संयुगमेष्यन्ति मन्दा विलपतो मम

M. N. Dutt: Dhritarashtra said The son of Pandu, from his youth, has the prowess of a Kshatriya and leads the life of a Brahmachari. Those fools desire to fight with him, thought I am lamenting.

BORI CE: 05-057-002

दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम

MN DUTT: 03-130-002

दुर्योधन निवर्तस्व युद्धाद् भरतसत्तम
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम

M. N. Dutt: O Duryodhana, O you best among the race of Bharata, turn your mind away from fight; war is not desirable under all conditions, O you subduer of enemies.

BORI CE: 05-057-003

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम

MN DUTT: 03-130-003

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम

M. N. Dutt: One half of the earth is sufficient for the livelihood of yourself and your ministers. Give back to the sons of Pandu their dues, O you subduer of enemies.

BORI CE: 05-057-004

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्
यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः

MN DUTT: 03-130-004

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्
यत् त्वं प्रशान्ति मन्येथाः पाण्डुपुत्रैर्महात्मभिः

M. N. Dutt: All the Kurus think this to be in accordance with virtue that you should conclude peace with the high-souled sons of Pandu.

BORI CE: 05-057-005

अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्
जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे

MN DUTT: 03-130-005

अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्
जात एष तवाभावस्त्वं तु मोहान बुध्यसे

M. N. Dutt: Think well, O son, of the elements of your own army; it has been collected for your own death; you do not accept this out of folly.

BORI CE: 05-057-006

न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः
न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः

BORI CE: 05-057-007

न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा

MN DUTT: 03-130-006

न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्निकः
न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः
न सोमदत्तो न शलो न कृपो युद्धमिच्छति
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा

M. N. Dutt: I do not wish war; nor is Balhika desirous of it; nor is Bhishma; nor is Drona, nor is Ashvathama; nor is Sanjaya nor Somadatta, nor Shala, nor Kripa desire war; nor does Satyavrata, nor Purumitra, nor Jaya, nor Bhurishravas.

BORI CE: 05-057-008

येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम्

MN DUTT: 03-130-007

येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः
ते युद्धं नाभिनन्दन्ति तत् तुभ्यं तातरोचताम्

M. N. Dutt: Those on whom depend the Kurus, when troubled by the enemy not rejoice at the prospect of war; O dear, may you accept that.

BORI CE: 05-057-009

न त्वं करोषि कामेन कर्णः कारयिता तव
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः

MN DUTT: 03-130-008

न त्वं करोषि कामेन कर्णः कारयिता तव
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः

M. N. Dutt: You do not act in this way of your own will; but Karna leads you to it and Dushasana and the wicked-souled Shakuni and the son of Subala (lead you).

BORI CE: 05-057-010

दुर्योधन उवाच
नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये
न विकर्णे न काम्बोजे न कृपे न च बाह्लिके

BORI CE: 05-057-011

सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः
अन्येषु वा तावकेषु भारं कृत्वा समाह्वये

MN DUTT: 03-130-009

दुर्योधन उवाच नाह भवति न द्रोणे नाश्वत्थाम्नि न संजये
न भीष्मे न च काम्बोजे न कृपे न च बाह्निके
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः
अन्येषु वा तावकेषु भारं कृत्वा समाह्वयम्

M. N. Dutt: Duryodhana said I do not depend on Drona or Ashvathama or Sanjaya or Bhishma or Kamboja or Kripa or Balhika or Satyavrata or Purumitra or on Bhurishravas, nor do I challenge them to fight, depending on others.

BORI CE: 05-057-012

अहं च तात कर्णश्च रणयज्ञं वितत्य वै
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ

MN DUTT: 03-130-010

अहं च तात कर्णश्च रणयज्ञं वितत्य वै
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ

M. N. Dutt: O Sire, I and Karna will perform the sacrifice of war after preparing ourselves, making Yudhishthira the beast for sacrifice.

BORI CE: 05-057-013

रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः

MN DUTT: 03-130-011

रथो वेदी स्रुवः खङ्गो गदा सुकू कवचं सदः
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः

M. N. Dutt: In the ceremony my car will be the substitute for the platform; my scimitar, the ladle; my mace, the large ladle; and my coat of mail, the witnesses; my horses will answer the purpose of the four priests; my rafts will stand for the Kusha grass; and my fame, for the clarified butter.

BORI CE: 05-057-014

आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे
विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ

MN DUTT: 03-130-012

आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ

M. N. Dutt: Having performed, O king, this sacrifice in the field of battle, in honour of the God of death, by ourselves and having won a victory and slain our enemies, we shall come back surrounded by a halo of glory.

BORI CE: 05-057-015

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः

MN DUTT: 03-130-013

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
एते वयं हनिष्यामः पाण्डवान् समरे त्रयः

M. N. Dutt: Myself, O Sire, Karna and my brother Dushasana, these three of us will kill the sons of Pandu in battle.

BORI CE: 05-057-016

अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम्
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम्

MN DUTT: 03-130-014

अहं हि पाण्डवान् हत्वा प्रशास्ता पृथिवीमिमाम्
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम्

M. N. Dutt: Either I shall rule this earth, having slain the sons of Pandu; or the sons of Pandu will enjoy sovereignty over this earth after having slain me.

BORI CE: 05-057-017

त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव
न जातु पाण्डवैः सार्धं वसेयमहमच्युत

MN DUTT: 03-130-015

त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव
न जातु पाण्डवैः सार्धं वसेयमहमच्युत

M. N. Dutt: I can sacrifice my life, my kingdom, my wealth, my everything, O king; but I cannot live in peace with the sons of Pandu, O you of unfading renown.

BORI CE: 05-057-018

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति

MN DUTT: 03-130-016

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष
तावदप्यपरित्याज्यं भूमेनः पाण्डवान् प्रति

M. N. Dutt: That extent of land which is pierced by the extremity of a sharp needle, O venerable Sire, I shall not surrender to the sons of Pandu.

BORI CE: 05-057-019

धृतराष्ट्र उवाच
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम्

MN DUTT: 03-130-017

धृतराष्ट्र उवाच सर्वान् वस्तात शोचामि त्यक्तो दुर्योधनो मया
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम्

M. N. Dutt: Dhritarashtra said I grieve for you all, O rulers, who are following that fool to the abode of the king of death; but Duryodhana is cast off by me forever.

BORI CE: 05-057-020

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः

MN DUTT: 03-130-018

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः
वरान् वरान् हनिष्यन्ति समेता युधि पाण्डवाः

M. N. Dutt: Like tigers in a herd of deer these foremost of strikers, those Pandavas assembled together will kill the principal warriors in battle.

BORI CE: 05-057-021

प्रतीपमिव मे भाति युयुधानेन भारती
व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना

MN DUTT: 03-130-019

प्रतीपमिव मे भाति युयुधानेन भारती
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना

M. N. Dutt: The army of the Bharatas appears to me as already fallen down like a woman troubled and afflicted and struck by one of the long arms.

BORI CE: 05-057-022

संपूर्णं पूरयन्भूयो बलं पार्थस्य माधवः
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्

MN DUTT: 03-130-020

सम्पूर्णं पूरयन् भूयो धनं पार्थस्य माधवः
शैनेयः समरे स्थाता बीजवत् प्रवपशरान्

M. N. Dutt: Increasing in strength, what was already full, viz., Yudhishthira's army the son of Shini will stand on the field shooting arrows as one sows the seeds.

BORI CE: 05-057-023

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम्

MN DUTT: 03-130-021

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम्

M. N. Dutt: In front of the fighting soldiers Bhimasena will stand and all will be shatered behind him as behind a strong wall, fearlessly.

BORI CE: 05-057-024

यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान्

MN DUTT: 03-130-022

यदा द्रक्ष्यसि भीमेन कुञ्जरान् विनिपातितान्
विशीर्णदन्तान् गिर्याभान् भिन्नकुम्भान् सशोणितान्

M. N. Dutt: When you will see your elephants, big as mountains, felled down by Bhima with their tusks broken and with blood flowing resembling a broken pot (with water flowing).

BORI CE: 05-057-025

तानभिप्रेक्ष्य संग्रामे विशीर्णानिव पर्वतान्
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे

MN DUTT: 03-130-023

तानभिप्रेक्ष्य संग्रामे विशीर्णानिव पर्वतान्
भीतो भीमस्य संस्पर्शात् स्मर्ताऽसि वचनस्य मे

M. N. Dutt: Beholding them in the field of battle like mountains separated and struck with fear by coming in contract with Bhima, then will you remember my words.

BORI CE: 05-057-026

निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम्
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे

MN DUTT: 03-130-024

निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम्
गतिमग्नेरिव प्रेक्ष्य स्मर्ताऽसि वचनस्य मे

M. N. Dutt: Beholding your army composed of chariot, horses and elephants burnt up as it were by Bhimasena like the path followed by a fire, will you remember my words.

BORI CE: 05-057-027

महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः
गदया भीमसेनेन हताः शममुपैष्यथ

MN DUTT: 03-130-025

महद् वो भयमागामि न चेच्छाम्यथ पाण्डवैः
गदया भीमसेनेन हताः शममुपैष्यथ

M. N. Dutt: A heavy calamity will you meet, if you do not conclude peace with the Pandavas. Killed by Bhimasena with his mace, will you ever remain in peace.

BORI CE: 05-057-028

महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम्
बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः

MN DUTT: 03-130-026

महावनमिवच्छिन्नं यदा द्रक्ष्यसि पातितम्
बलं कुरूणां भीमेन तदा स्मर्ताऽसि मे वचः

M. N. Dutt: When you will see the army of the Kurus, felled down by Bhima like a large forest torn off, then will you remember my words.

BORI CE: 05-057-029

वैशंपायन उवाच
एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन्
अनुभाष्य महाराज पुनः पप्रच्छ संजयम्

MN DUTT: 03-130-027

वैशम्पायन उवाच एतावदुक्त्वा राजा तु सर्वांस्तान् पृथिवीपतीन्
अनुभाष्य महाराज पुनः पप्रच्छ संजयम्

M. N. Dutt: Vaishampayana said Having said this to all those rulers of the earth, the king, O great king, addressing Sanjaya asked him.

Home | About | Back to Book 05 Contents | ← Chapter 56 | Chapter 58 →