Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 060

BORI CE: 05-060-001

वैशंपायन उवाच
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्

MN DUTT: 03-133-001

वैशम्पायन उवाच पितुरेतद् वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत्

M. N. Dutt: Vaishampayana said Having heard these words of his father, the extremely passionate son of Dhritarashtra became highly enraged and again said this-

BORI CE: 05-060-002

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्
मन्यते तद्भयं व्येतु भवतो राजसत्तम

MN DUTT: 03-133-002

अशक्यादेवसचिवाः पार्थाः स्युरिति यद् भवान्
मन्यते तद् भयं व्येतु भवतो राजसत्तम

M. N. Dutt: You think that the sons of Pritha having the gods for their assistants are incapable of being withstood; let this fear of yours be dispelled, O you best among kings.

BORI CE: 05-060-003

अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत
उपेक्षया च भावानां देवा देवत्वमाप्नुवन्

MN DUTT: 03-133-003

अकामद्वेषसंयोगलोभाद्रोहाच भारत
उपेक्षया च भावानां देवा देवत्वमाप्नुवन्

M. N. Dutt: From an absence of desire and of hatred and of avarice and of anxiety and for their indifference to worldly property, did the gods obtain their god-ships.

BORI CE: 05-060-004

इति द्वैपायनो व्यासो नारदश्च महातपाः
जामदग्न्यश्च रामो नः कथामकथयत्पुरा

MN DUTT: 03-133-004

इति द्वैपायनो व्यासो नारदश्च महातपाः
जामदग्न्यश्च रामो नः कथामकथयत् पुरा

M. N. Dutt: Such was the tale told to us in days of yore by the great devotees Dvaipayana, Vyasa, Narayana and Rama the son of Jamadagna.

BORI CE: 05-060-005

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन
कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ

MN DUTT: 03-133-005

नैव मानुषवद् देवा: प्रवर्तन्ते कदाचन
कामात् क्रोधात् तथा लोभावेषाच्च भरतर्षभ

M. N. Dutt: Never like men do the gods engage themselves in the work out of desire, wrath, avarice, hatred, O bull among the race of Bharata.

BORI CE: 05-060-006

यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः

MN DUTT: 03-133-006

यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि
कामयोगात् प्रवर्तेरन् न पार्था दुःखमाप्नुयुः

M. N. Dutt: If Agni (god of fire) or Vayu (god of wind) or Dharma (god of Virtue) or Indra or Ashvina had ever engaged in work out of desire, then the sons of Partha could not have met with unhappiness.

BORI CE: 05-060-007

तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत

MN DUTT: 03-133-007

तस्मान्न भवता चिन्ता कार्येषा स्यात् कथंचन
दैवेष्वपेक्षका ह्येते शश्वद् भावेषु भारत

M. N. Dutt: Therefore should anxiety never be indulged in by you, for the gods incline towards objects worthy of them, O Bharata.

BORI CE: 05-060-008

अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते
देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति

MN DUTT: 03-133-008

अथ चेत् कामसंयोगाद् द्वेषो लोभश्च लक्ष्यते
देवेषु दैवप्रामाण्यान्नैषां तद् विक्रमिष्यति

M. N. Dutt: If however out of contact with desire, envy or avarice is observed in the action of gods; then owing to their own ruling it cannot prevail.

BORI CE: 05-060-009

मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः

MN DUTT: 03-133-009

मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशाम्यति
दिधक्षुः सकलाँल्लोकान् परिक्षिप्य समन्ततः

M. N. Dutt: Incantations being repeated by me, fire will that moment be extinguished, been if, desirous of burning up the worlds, it blazes occupying all directions.

BORI CE: 05-060-010

यद्वा परमकं तेजो येन युक्ता दिवौकसः
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत

MN DUTT: 03-133-010

यद् वा परमकं तेजो येन युक्ता दिवौकसः
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत

M. N. Dutt: The divine energy with which the denizens of haven endued is great; but mine, too, is without parallel and so greater than that of the gods; know this, O Bharata.

BORI CE: 05-060-011

प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात्

MN DUTT: 03-133-011

विदीर्यमाणां वसुधां गिरीणां शिखराणि च
लोकस्य पश्यतो राजन् स्थापयाम्यभिमन्त्रणात्

M. N. Dutt: In the very sight of the world can I reunite, Oking by my incantation, the Earth divided into two or the or the peaks of heavens (divided into two).

BORI CE: 05-060-012

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च
विनाशाय समुत्पन्नं महाघोरं महास्वनम्

BORI CE: 05-060-013

अश्मवर्षं च वायुं च शमयामीह नित्यशः
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया

MN DUTT: 03-133-012

स्तम्भितास्वप्सु चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च
विनाशाय समुत्पन्नमहं घोरं महास्वनम्
अश्मवर्षं च वायुं च शमयामीह नित्यशः
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया

M. N. Dutt: I can at any time before the sight of the entire world put down a roaring downfall of stones or a strong gale produced from the destruction of animate and inanimate things and mobile and immobile beings out of compassion for them.

BORI CE: 05-060-014

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः
देवासुराणां भावानामहमेकः प्रवर्तिता

MN DUTT: 03-133-013

गच्छन्ति मया रथपदातयः
देवासुराणां भावानामहमेकः प्रवर्तिता

M. N. Dutt: Cars and infantry can go over waters solidified by me. I am the only director of the affairs of the gods and Asuras.

BORI CE: 05-060-015

अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित्
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये

MN DUTT: 03-133-014

अक्षौहिणीभिर्यान् देशान् यामि कार्येण केनचित्
तत्राश्वा मे प्रवर्तन्ते यत्र यत्राभिकामये

M. N. Dutt: To whatever country I go with my Akshauhinis on any purpose, there my horses move in whatever directions I desire.

BORI CE: 05-060-016

भयानि विषये राजन्व्यालादीनि न सन्ति मे
मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः

MN DUTT: 03-133-015

भयानकानि विषये व्यालादीनि न सन्ति मे
मन्त्रगुप्तानि भूतानि न हिंसन्ति भयंकराः

M. N. Dutt: In my territories there are no terrible snakes and frightful beasts do not injure men who are protected by my incantations.

BORI CE: 05-060-017

निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे

MN DUTT: 03-133-016

निकामवर्षी पर्जन्यो राजन् विषयवासिनाम्
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे

M. N. Dutt: To the residents in my territories the clouds shower rains at their (the resident') will (i.e. showers rains in quantities and at times desired by them). My subjects are attached to virtue; and in my territories the calamities of cultivation do not exist.

BORI CE: 05-060-018

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम्

MN DUTT: 03-133-017

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा
धर्मश्चैव मया द्विष्टान् नोत्सहन्तेऽभिरक्षितुम्

M. N. Dutt: The Asuras, the wind, the fire, the slayer of Vritra with the Marutas and Virtue himself would not dare protect them whom I hate.

BORI CE: 05-060-019

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः

MN DUTT: 03-133-018

यदि ह्येते समर्थाः स्युर्मविषस्त्रातुमञ्जसः
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः

M. N. Dutt: If these had been capable of rescuing my enemies by their might; then the sons of Pritha would not have met with trouble years.

BORI CE: 05-060-020

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-133-019

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Neither the gods and Gandharvas, nor the Asuras and the Rakshasas are capable of rescuing my enemies, I am telling the truth.

BORI CE: 05-060-021

यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम्
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः

MN DUTT: 03-133-020

यदभिध्याम्यहं शश्वच्छुभं वा यद वाऽशुभम्
नैतद् विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः

M. N. Dutt: Whatever happiness or misery I chose to assign to my friends or foes, I have never before been disappointed in.

BORI CE: 05-060-022

भविष्यतीदमिति वा यद्ब्रवीमि परंतप
नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः

MN DUTT: 03-133-021

भविष्यतीदमिति वा यद् ब्रवीमि परंतप
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः

M. N. Dutt: It will be as I say, O you subduer of enemies, never before have my words been false; and I have been known as the one of truthful speech.

BORI CE: 05-060-023

लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम्
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप

MN DUTT: 03-133-022

लोकसाक्षिकमेतन्मे महात्म्यं दिक्षु विश्रुतम्
आश्वासनार्थं भक्तः प्रोक्तं न श्लाघया नृप

M. N. Dutt: The world is a witness to this greatness of mine, the fame of which has been heard by them. All this has been spoken for consoling you and not by way of self praise, Oking.

BORI CE: 05-060-024

न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन
असदाचरितं ह्येतद्यदात्मानं प्रशंसति

MN DUTT: 03-133-023

न ह्यहं श्लाघनो राजन् भूतपूर्वः कदाचन
असदाचरितं ह्येतद् यदात्मान् प्रशंसति

M. N. Dutt: I have never, I king, praised myself before; for he who praises himself acts meanly.

BORI CE: 05-060-025

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया

MN DUTT: 03-133-024

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान् केकयैः सह
सात्यकिं वासुदेवं च श्रोतासि विजितान् मया

M. N. Dutt: You will be the hearer of the defeat by me of the Pandavas and Matsyas and the Panchalas with the Kaikeyas and Satyaki and the son of Vasudeva.

BORI CE: 05-060-026

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः

MN DUTT: 03-133-025

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः
तथैव ते विनक्ष्यन्ति मामासाद्य सहान्वयाः

M. N. Dutt: I am of superior intelligence, of superior might and of superior prowess. My knowledge is superior and my application and concentration are superior to theirs.

BORI CE: 05-060-027

परा बुद्धिः परं तेजो वीर्यं च परमं मयि
परा विद्या परो योगो मम तेभ्यो विशिष्यते

MN DUTT: 03-133-026

परा बुद्धिः परं तेजो वीर्यं च परमं मम
परा विद्या परो योगो मम तेभ्यो विशिष्यते

M. N. Dutt: Asuras on falling into the sea annihilated in every way; so will the Pandavas with others be annihilated on meeting. are

BORI CE: 05-060-028

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते

MN DUTT: 03-133-027

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा
अस्त्रेषु यत् प्रजानन्ति सर्वं तन्मयि विद्यते

M. N. Dutt: What is know as to the use of weapons to our grandfather, Drona, Kripa, Shalya and Shala, is all present in me.

BORI CE: 05-060-029

इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत
ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम

MN DUTT: 03-133-028

इत्युक्ते संजयं भूयः पर्यपृच्छत भारतः
ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दम

M. N. Dutt: Saying this that subduer of enemies desirous of war knowing that proper time had come again asked Sanjaya about their doings.

Home | About | Back to Book 05 Contents | ← Chapter 59 | Chapter 61 →