Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 063

BORI CE: 05-063-001

धृतराष्ट्र उवाच
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः

MN DUTT: 03-136-001

धृतराष्ट्र उवाच दुर्योधन विजानीहि यत् त्वां वक्ष्यामि पुत्रका उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः

M. N. Dutt: Dhritarashtra said O Duryodhana, think well on what I am telling you, my dear son. You think the wrong way to be the right one like an inexperienced wayfarer.

BORI CE: 05-063-002

पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि
पञ्चानामिव भूतानां महतां सुमहात्मनाम्

MN DUTT: 03-136-002

पञ्चानां पाण्डुपुत्राणां यत् तेजः प्रजिहीर्षसि
पञ्चानामिव भूतानां महतां लोकधारिणाम्

M. N. Dutt: The energy of the five sons of Pandu, which you are desirous of eclipsing, is like the energy of the five elements in their subtle state supporting the universe.

BORI CE: 05-063-003

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्
परां गतिमसंप्रेक्ष्य न त्वं वेत्तुमिहार्हसि

MN DUTT: 03-136-003

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्
परां गतिमसम्प्रेत्य न त्वं जेतुमिहार्हसि

M. N. Dutt: Yudhishthira, the son of Kunti, is established on sound and strict virtue in this world. You are not fit to vanquish him without losing your life.

BORI CE: 05-063-004

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले
रणान्तकं तर्कयसे महावातमिव द्रुमः

MN DUTT: 03-136-004

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले
रणान्तकं तर्जयसे महावातमिव दुमः

M. N. Dutt: Bhimasena too whose equal there it none in strength, you are roaring at this one who is equal to Yama himself in battle.

BORI CE: 05-063-005

सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्

MN DUTT: 03-136-005

सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणमिव
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्

M. N. Dutt: The foremost of the wielder of weapons, that Meru among the mountains, what intelligent man would fight with that wielder of the Gandiva bow.

BORI CE: 05-063-006

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव

MN DUTT: 03-136-006

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्
शत्रुमध्ये शरान् मुञ्चन् देवराडशनीमिव

M. N. Dutt: What man is there is this world whom Dhrishtadyumna cannot vanquish, shooting arrows among the enemy like the king of the gods hurling his thunderbolt.

BORI CE: 05-063-007

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः

MN DUTT: 03-136-007

सात्यक्श्चिापि दुर्धर्षः सम्मतोऽन्धकवृष्णिषु
ध्वंसयिष्यत्ति ते सेनां पाण्डवेयहिते रतः

M. N. Dutt: Satyaki, too, that one hard to be vanquished, who is respected among the Andhakas and the Vrishnis, will destroy your host; for he is ever attached to what is good for the Pandavas.

BORI CE: 05-063-008

यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते
तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्

MN DUTT: 03-136-008

यः पुनः प्रतिमानेन त्रीनल्लोकानतिरिच्यते
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान्

M. N. Dutt: Then again, he who in measure of strength surpasses the three worlds, what intelligent man would fight with that Krishna, whose eyes are like lotuses.

BORI CE: 05-063-009

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः
आत्मा च पृथिवी चेयमेकतश्च धनंजयः

MN DUTT: 03-136-009

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः
आत्मा च पृथिवी चेयमेकतश्च धनंजयः

M. N. Dutt: Krishna considers his wives, cousins and his friends, his soul and the earth on one side equal to Dhananjaya on the other.

BORI CE: 05-063-010

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः

MN DUTT: 03-136-010

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः
अविषां पृथिव्यापि तद् बलं यत्र केशवः

M. N. Dutt: The son of Vasudeva too who is relied on by the son of Pandu, is hard to be vanquished and the army in which Keshava takes part is invincible even by the whole world.

BORI CE: 05-063-011

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्
वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम्

MN DUTT: 03-136-011

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम्

M. N. Dutt: Abide then, my dear, by what your friends who tell you to do only what is conducive to your interests say. Accept the old Bhishma, the son of Shantanu and your grandfather as your guides.

BORI CE: 05-063-012

मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम्
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्

MN DUTT: 03-136-012

मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम्
द्रोणं कृपं विकर्णं च महाराजं च बाह्निकम्

M. N. Dutt: Listen therefore to what these seekers of good to the Kurus-Drona, Kripa, Vikarna and the great king Bahlika, say and to myself as well.

BORI CE: 05-063-013

एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत

MN DUTT: 03-136-013

एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत

M. N. Dutt: These stand in the same relation to you as I myself and it is proper that you should regard them in the same light. All of them know what virtue is and have the same degree of affection for you, O Bharata.

BORI CE: 05-063-014

यत्तद्विराटनगरे सह भ्रातृभिरग्रतः
उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत

MN DUTT: 03-136-014

यत् तद् विराटनगरे सह भ्रातृभिरग्रतः
उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत

M. N. Dutt: Your host headed by your brothers fled from that city of Virata leaving the king to surrender.

BORI CE: 05-063-015

यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्

MN DUTT: 03-136-015

यच्चैव नगरे तस्मिञ्छूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्

M. N. Dutt: This tall story that we hear of what occurred in that city-the struggle between one and many is sufficient proof (of what I say regarding their superiority).

BORI CE: 05-063-016

अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते
सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय

MN DUTT: 03-136-016

अर्जुनस्तत् तथाकार्षीत् किं पुनः सर्व एव ते
स भ्रातृनभिजानीहि वृत्त्या तं प्रतिपादय

M. N. Dutt: Such was the feat of Arjuna single; what will they all united not do? Treat them as your own brothers and give them their rights.

Home | About | Back to Book 05 Contents | ← Chapter 62 | Chapter 64 →