Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 065

BORI CE: 05-065-001

वैशंपायन उवाच
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः

MN DUTT: 03-138-001

वैशम्पायन उवाच दुर्योधने धार्तराष्ट्रे तद् वचो नाभिनन्दति
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः

M. N. Dutt: Vaishampayana said On Duryodhana; the son of Dhritarashtra, not minding this speech much and all the others remaining damp those bulls among men rose up (and departed).

BORI CE: 05-065-002

उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे

BORI CE: 05-065-003

आशंसमानो विजयं तेषां पुत्रवशानुगः
आत्मनश्च परेषां च पाण्डवानां च निश्चयम्

MN DUTT: 03-138-002

उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे
आशंसमानो विजयं तेषां पुत्रवशानुगः
आत्मनश्च परेषां च पाण्डवानां च निश्चयम्

M. N. Dutt: After all the kings of the earth have stood up, the great king (Dhritarashtra) began to enquire of Sanjaya in secret, the resolves of his own party and of his enemies and Pandavas, after the one who was subject to wishes of his son had wished them (the kings) success.

BORI CE: 05-065-004

धृतराष्ट्र उवाच
गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किंचित्
त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः

MN DUTT: 03-138-003

गावल्गणे ब्रुहि नः सारफल्गु स्वसेनायां यावदिहास्ति किंचित्
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषा कनीयः

M. N. Dutt: Dhritarashtra said O son of Gavalgani, tell one of the little superiority that exists in our own army. You know the affairs of the Pandavas fuliy, in what points they are superior and in what inferior.

BORI CE: 05-065-005

त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः
स मे पृष्टः संजय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति

MN DUTT: 03-138-004

त्वमेतयोः सारवित् सर्वदर्शी धर्मार्थयोनिपुणो निश्चयज्ञः
स मे पृष्टः संजय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन् न सन्ति

M. N. Dutt: You know the points of superiority of these two armies. You know everything and can foresee them. You are well conversant with what is conducive to righteousness and worldly profit. You, who are such, O Sanjaya, asked by me, tell me which of the parties, in the event of war between them, will cease to exist.

BORI CE: 05-065-006

संजय उवाच
न त्वां ब्रूयां रहिते जातु किंचि;दसूया हि त्वां प्रसहेत राजन्
आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीमाजमीढ

MN DUTT: 03-138-005

संजय उवाच दसूया हि त्वां प्रविशेत राजन्
आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ

M. N. Dutt: Sanjaya said I shall not tell you any thing in secret, for then ill felling against mc may enter within you, O king. Have our sire of great vows and queen Gandhari brought here, O Ajamida.

BORI CE: 05-065-007

तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम्

MN DUTT: 03-138-006

तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयोस्तु त्वां संनिधौ तद् वदेयं कृत्स्नं मतं केशवपार्थयोर्यत्

M. N. Dutt: They will be able to remove any ill feeling, O chief among men, (you may harbour against me), acquainted as they are with virtue and skilled as they are in foresight. In their presence shall I tell you everything about the purposes determined on by Keshava and the son of Pritha.

Corresponding verse not found in BORI CE

MN DUTT: 03-138-007

वैशम्पायन उवाच इत्युक्तेन च गान्धारी व्यासश्चात्राजगाम ह
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ

M. N. Dutt: Vaishampayana said Gandhari and Vyasa were brought there by him, who was then spoken to. Conducted by Vidura, they quickly entered the Council Chamber.

BORI CE: 05-065-008

वैशंपायन उवाच
ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्

MN DUTT: 03-138-008

ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्

M. N. Dutt: And knowing that intention of Sanjaya and of his son, the exceedingly wise Krishna Dvaipayana after coming there said-

BORI CE: 05-065-009

संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते
सर्वं यावद्वेत्थ तस्मिन्यथाव;द्याथातथ्यं वासुदेवेऽर्जुने च

MN DUTT: 03-138-009

व्यास उवाच सम्पृच्छते धृतराष्ट्राय संजय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते
सर्वं यावद् वेत्थ तस्मिन् यथावद् द्याथातथ्यं वासुदेवेऽर्जुने च

M. N. Dutt: Vyasa said To Dhritarashtra, who is asking, 0 Sanjaya, tell everything that he wants to know. Tell everything to him about the son of Vasudeva and Arjuna, as you know them.

Home | About | Back to Book 05 Contents | ← Chapter 64 | Chapter 66 →