Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 066

BORI CE: 05-066-001

संजय उवाच
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ
कामादन्यत्र संभूतौ सर्वाभावाय संमितौ

MN DUTT: 03-139-001

संजय उवाच अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ
कामादन्यत्र सम्भूतौ सर्वभावाय सम्मितौ

M. N. Dutt: Sanjaya said Arjuna and the son of Vasudeva, the two very adorable wielders of the bow, born in a region other than their own out of their own will are equal to each other in every detail of their nature.

BORI CE: 05-066-002

द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः
चक्रं तद्वासुदेवस्य मायया वर्तते विभो

MN DUTT: 03-139-002

व्यामान्तरं समास्थाय यथामुक्तं मनस्विनः
चक्रं तद् वासुदेवस्य मायया वर्तते विभो

M. N. Dutt: That disc of the son of Vasudeva exists, as illusion, O lord though five cubits in diameter it can be hurled by that intelligent in any form he likes.

BORI CE: 05-066-003

सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम्
सारासारबलं ज्ञात्वा तत्समासेन मे शृणु

MN DUTT: 03-139-003

सापह्नवं कौरवेषु पाण्डवानां सुसम्मतम्
सारासारबलं ज्ञातुं तेज:पुञ्जावभासितम्

M. N. Dutt: (That disc) is the destroyer of the Kurus and therefore dear to the Pandavas. Shining with effulgence, it is the best measure for forming an idea of points of strength and weakness.

BORI CE: 05-066-004

नरकं शम्बरं चैव कंसं चैद्यं च माधवः
जितवान्घोरसंकाशान्क्रीडन्निव जनार्दनः

MN DUTT: 03-139-004

नरकं शम्बरं चैव कंसं चैद्यं च माधवः
जितवान् घोरसंकाशान् क्रीडन्निव महाबलः

M. N. Dutt: That descendant of Madhu, of great strength, as if in play, conquered Naraka, Shambara, Kansa and the king of the Chedis in terrific battle.

BORI CE: 05-066-005

पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी

MN DUTT: 03-139-005

पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः
मनसैव विशिष्टात्मा नयत्यात्मवशं वशीः

M. N. Dutt: That foremost men, of a superior soul, can by mere force of his will bring under control the earth, the sky and the heavens.

BORI CE: 05-066-006

भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति
सारासारबलं ज्ञातुं तन्मे निगदतः शृणु

MN DUTT: 03-139-006

भूयो भूयो हि यद् राजन् पृच्छसे पाण्डवान् प्रति
सारासारबलं ज्ञातुं तत् समासेन मे शृणु

M. N. Dutt: Again and again, have you, O king, asked me about the Pandavas with a view to know their strength and the points of their superiority and inferiority. Listen to that from me in brief:

BORI CE: 05-066-007

एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः

MN DUTT: 03-139-007

एकतो वा जगत् कृत्स्नमेकतो वा जनार्दनः
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः

M. N. Dutt: If the entire world be placed on one side and Janardana on the other; then will the entire world be surpassed by Janardana in point of strength.

BORI CE: 05-066-008

भस्म कुर्याज्जगदिदं मनसैव जनार्दनः
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम्

MN DUTT: 03-139-008

भस्म कुर्याज्जगदिदं मनसैव जनार्दनः
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम्

M. N. Dutt: The entire world is not able to reduce Janardana to ashes; while Janardana can reduce the world into ashes.

BORI CE: 05-066-009

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः

MN DUTT: 03-139-009

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः
ततो भवतो गोविन्दो यतः कृष्णस्ततो जयः

M. N. Dutt: Where there is truth, where there is righteousness, where there is modesty and where there is humanity, there is Govinda. Where there is Krishna; there is victory.

BORI CE: 05-066-010

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः

MN DUTT: 03-139-010

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः

M. N. Dutt: The earth, the sky and the heavens are guided by Janardana, that foremost among men, who is as it were, the soul of all creatures, as if in play.

BORI CE: 05-066-011

स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान्

MN DUTT: 03-139-011

स कृत्वा पाण्डवान् सत्रं लोकं सम्मोहयन्निव
अधर्मनिरतान् मूढान् दग्धुमिच्छति ते सुतान्

M. N. Dutt: He, making the Pandavas his instruments, desires to consume your foolish sons, who are attached to vice, sleeping the world in illusion.

BORI CE: 05-066-012

कालचक्रं जगच्चक्रं युगचक्रं च केशवः
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम्

MN DUTT: 03-139-012

कालचक्रं जगच्चक्रं युगचक्रं च केशवः
आत्मयोगेन भगवान् परिवर्तयतेऽनिशम्

M. N. Dutt: The wheel of time, the wheel of the world and the wheel of the Yuga (i.e. the wheel of work leading to births and rebirths) dose that ! prosperous bcing ever cause to revolve by application of his soul.

BORI CE: 05-066-013

कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च
ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-139-013

कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च
ईशते भगवानेकः सत्यमेतद् ब्रवीमि ते

M. N. Dutt: That prosperous Being alone is lord over Time, Death and over all mobile and immobile beings. I tell you the truth.

BORI CE: 05-066-014

ईशन्नपि महायोगी सर्वस्य जगतो हरिः
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः

MN DUTT: 03-139-014

ईशन्नपि महायोगी सर्वस्य जगतो हरिः
कर्माण्यारभते कर्तुं कीनाश इव वर्धनः

M. N. Dutt: Though larding over the entire world, Hari, that great anchorite, has recourse to work, as a cultivator tills the soil.

BORI CE: 05-066-015

तेन वञ्चयते लोकान्मायायोगेन केशवः
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः

MN DUTT: 03-139-015

तेन वञ्चयते लोकान् मायायोगेन केशवः
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः

M. N. Dutt: By such illusion dose Keshava deceive the world; but those men that have understood him are not deceived.

Home | About | Back to Book 05 Contents | ← Chapter 65 | Chapter 67 →