Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 067

BORI CE: 05-067-001

धृतराष्ट्र उवाच
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्
कथमेनं न वेदाहं तन्ममाचक्ष्व संजय

MN DUTT: 03-140-001

धृतराष्ट्र उवाच कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्
कथमेनं न वेदाहं तन्ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said How have you come to know, Madhava, the great lord of all the worlds; and how is it that I do not know him? Tell me that, O Sanjaya.

BORI CE: 05-067-002

संजय उवाच
विद्या राजन्न ते विद्या मम विद्या न हीयते
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्

MN DUTT: 03-140-002

संजय उवाच शृणु राजन् न ते विद्या मम विद्या न हीयते
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्

M. N. Dutt: Sanjaya said Listen, O king; you have no knowledge and my knowledge has diminished (since my last birth). You being without knowiedge and steeped in ignorance, do not know Keshava.

BORI CE: 05-067-003

विद्यया तात जानामि त्रियुगं मधुसूदनम्
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्

MN DUTT: 03-140-003

विद्यया तात जानामि त्रियुगं मधुसूदनम्
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्

M. N. Dutt: By my knowledge, O dear, I do know the slayer of Madhu to be the combination of the there ( the cause, the subtie and the gross), that he is the creator of all, though himself created by none and that he is the God by Whom all creatures are created and to Whom they are all lost they are lost in the end.

BORI CE: 05-067-004

धृतराष्ट्र उवाच
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने
यया त्वमभिजानासि त्रियुगं मधुसूदनम्

MN DUTT: 03-140-004

धृतराष्ट्र उवाच गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने
यया त्वमभिजानासि त्रियुगं मधुसूदनम्

M. N. Dutt: Dhritarashtra said O son of Gavalgani, what is the extent of the belief you ever have in Janardana, by which you Janardana, who is the union of the three.

BORI CE: 05-067-005

संजय उवाच
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम्

MN DUTT: 03-140-005

संजय उवाच मायां न सेवे भद्रं ते न वृथा धर्ममाचरे
शुद्धभाव गतो भक्त्या शास्त्राद् वेद्मि जनार्दनम्

M. N. Dutt: Sanjaya said I do not care much for illusion (worldly matters); nor do I practice useless things (religious ceremonies in form without faith in the Supreme Being). Good betide you! With the aid of faith derived from purity of mind, do I know Janardana from the holy books.

BORI CE: 05-067-006

धृतराष्ट्र उवाच
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्
आप्तो नः संजयस्तात शरणं गच्छ केशवम्

MN DUTT: 03-140-006

धृतराष्ट्र उवाच दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्
आप्तो न: संजयस्तात शरणं गच्छ केशवम्

M. N. Dutt: Dhritarashtra said O Duryodhana, have recourse to Hrishikesha or Janardana. Sanjaya, my dear, cver seeks our interests; do you therefore seek refuge under Keshava.

BORI CE: 05-067-007

दुर्योधन उवाच
भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्

MN DUTT: 03-140-007

दुर्योधन उवाच भगवान् देवकीपुत्रो लोकांचेनिहनिष्यति
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्

M. N. Dutt: Duryodhana said If the son of Devaki, that divine Being, destroys the worlds the worlds, having recourse to the co-operation of Arjuna; even then shall I not seek refuge under Keshava.

BORI CE: 05-067-008

धृतराष्ट्र उवाच
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः
ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः

MN DUTT: 03-140-008

धृतराष्ट्र उवाच अवाग् गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः
ईधुंदुरात्मा मानी च श्रेयसां वचनातिगः

M. N. Dutt: Dhritarashtra said O Gandhari, this wicked-minded son of yours would precipitate himself in misery. This evil-souled one, of an envious disposition and vain, he would not listen to the advice of his elders.

BORI CE: 05-067-009

गान्धार्युवाच
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश

MN DUTT: 03-140-009

गान्धार्युवाच ऐश्वर्यकाम दुष्टात्मन् वृद्धानां शासनातिग
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश

M. N. Dutt: Gandhari said O you desiring supremacy, O you of wicked soul, who do not listen to the advice of your elders and who do not pay regard to your father and myself, after losing your position during your life time.

BORI CE: 05-067-010

वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन्
निहतो भीमसेनेन स्मर्तासि वचनं पितुः

MN DUTT: 03-140-010

वर्धयन् दुहृदां प्रीतिं मां च शोकेन वर्धयन्
निहतो भीमसेनेन स्मर्ताऽसि वचनं पितुः

M. N. Dutt: And enhancing the Joy of wicked hearted person as also my grief, when you will be slain by Bhimasena, you will remember the words of your father.

BORI CE: 05-067-011

व्यास उवाच
दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे
यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते

MN DUTT: 03-140-011

व्यास उवाच प्रियोऽसि राजन् कृष्णस्य धृतराष्ट्र निबोध मे
यस्य ते संजयो दूतो यस्त्वां श्रेयसि योक्ष्यते

M. N. Dutt: Vyasa said You are, O king, dear to Krishna, O Dhritarashtra; listen to me; since Sanjaya has acted as your ambassador, he will do what is conducive to your interests.

BORI CE: 05-067-012

जानात्येष हृषीकेशं पुराणं यच्च वै नवम्
शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात्

MN DUTT: 03-140-012

जानात्येष हृषीकेशं पुराणं यच्च वै परम्
शुश्रूषमाणमेकाग्रयं मोक्ष्यते महतो भयात्

M. N. Dutt: This man knows the ancient and blessed Being Hrishikesha. Listening to him with earnestness, you free from even the greatest dangers.

BORI CE: 05-067-013

वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः

BORI CE: 05-067-014

यमस्य वशमायान्ति काममूढाः पुनः पुनः
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः

MN DUTT: 03-140-013

वैचित्रवीर्यं पुरुषाः क्रोधहर्षसमावृताः
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः
यमस्य वशमायान्ति काममूढाः पुनः पुनः
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः

M. N. Dutt: O son of Vichitravirya, men are surrounded with joy and wrath and so they are entangled in several sorts of trap. Those, who are not satisfied with their own wealth and those fools who act by desire, again and again come under the influence of the god of death in consequence of their own acts like those of blind eyes (falling again and again into pits) when led by the blind.

BORI CE: 05-067-015

एष एकायनः पन्था येन यान्ति मनीषिणः
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते

MN DUTT: 03-140-014

एष एकायनः पन्था येन यान्ति मनीषिणः
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति

M. N. Dutt: That one is the only path by which the wise man goes (with a view to attain Brahma) and by aiming at that path a superior man overcomes death and attains the object of his ambition.

BORI CE: 05-067-016

धृतराष्ट्र उवाच
अङ्ग संजय मे शंस पन्थानमकुतोभयम्
येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम्

MN DUTT: 03-140-015

धृतराष्ट्र उवाच अङ्ग संजय मे शंस पन्थानमकुतोभयम्
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम्

M. N. Dutt: Dhritarashtra said Let me know, O Sanjaya, of that path, devoid of fears, going by which I shall obtain Hrishikesha and eternal salvation.

BORI CE: 05-067-017

संजय उवाच
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम्
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्

MN DUTT: 03-140-016

संजय उवाच नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम्
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्

M. N. Dutt: Sanjaya said A man who has not his soul under control cannot know Janardana, who has his soul under control. The performance of sacrifices and other ceremonies, without being accompanied by a control of the senses, is not the proper way to go by for a man.

BORI CE: 05-067-018

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्

MN DUTT: 03-140-017

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्

M. N. Dutt: The renunciation of the objects of our desire, due to an excitement of the senses, arises from true knowledge. True knowledge and benevolence have their origin in wisdom, there is no doubt about it.

BORI CE: 05-067-019

इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः
बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः

MN DUTT: 03-140-018

इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः
बुद्धिश्च ते मा च्यवतु नियच्छैनां यतस्ततः

M. N. Dutt: Therefore, O king, employ yourself in the controlling of your senses with wakefulness; and let not your intellect take the wrong course and keep it aloof from everything save the true path.

BORI CE: 05-067-020

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः

MN DUTT: 03-140-019

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः

M. N. Dutt: The control of the senses is known by Brahmanas to be certainly the true wisdom; and true wisdom is the path along which an intelligent man goes.

BORI CE: 05-067-021

अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः
आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति

MN DUTT: 03-140-020

अप्राप्यः केशवो राजनिन्द्रियैरजितैर्नृभिः
आगमाधिगमाद् योगाद् वशी तत्त्वे प्रसीदति

M. N. Dutt: Keshava is unattainable, o king, by men who have not controlled their senses. One who has his soul under control is pleased with true knowledge, gained by devotion and intimate knowledge of the holy books.

Home | About | Back to Book 05 Contents | ← Chapter 66 | Chapter 68 →