Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 082

BORI CE: 05-082-001

वैशंपायन उवाच
प्रयान्तं देवकीपुत्रं परवीररुजो दश
महारथा महाबाहुमन्वयुः शस्त्रपाणयः

MN DUTT: 03-154-001

वैशम्पायन उवाच प्रयान्तं देवकीपुत्रं परवीररुजो दश
महारथा महाबाहुमन्वयुः शस्त्रपाणयः

M. N. Dutt: Vaishampayana said Ten mighty car-warriors capable of vanquishing heroes on the enemy's side with arms in their hands followed the son of Devaki of long arms as he proceeded along.

BORI CE: 05-082-002

पदातीनां सहस्रं च सादिनां च परंतप
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे

MN DUTT: 03-154-002

पदातीनां सहस्रं च सादिनां च परंतप
भोज्यं च विपुलं राजन् प्रेष्याच शतशोऽपरे

M. N. Dutt: A thousand foot-soldiers and a thousand horsemen too (followed him) O chastiser of foes; as also hurdreds of others carrying sufficient provision and other things. one was

BORI CE: 05-082-003

जनमेजय उवाच
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः
कानि वा व्रजतस्तस्य निमित्तानि महौजसः

MN DUTT: 03-154-003

जनमेजय उवाच कथं प्रयातो दाशार्हो महात्मा मधुसूदनः
कानि वा व्रजतस्तस्य निमित्तानि महौजसः

M. N. Dutt: Jariamejaya said How did the great should scion of the Dasharha race, the slayer of Madhu, go on his journey; and what were the omens observed when that of great prowess journeying?

BORI CE: 05-082-004

वैशंपायन उवाच
तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः
तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च

MN DUTT: 03-154-004

वैशम्पायन उवाच तस्य प्रयाणे यान्यासन् निमित्तानि महात्मनः
तानि मे शृणु सर्वाणि दैवान्यौत्यातिकानि च

M. N. Dutt: Vaishampayana said Listen from me to all these omens that were observed when the large-souled che commenced the journey. Some of them were earthly and heavenly.

BORI CE: 05-082-005

अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम्

MN DUTT: 03-154-005

अनभ्रेऽशनिनिर्घोषः सविद्युत् समजायत
अन्वगेव च पर्जन्यः प्रावर्षद् विघने भृशम्

M. N. Dutt: In the cloudless sky lightning were heard with loud roars; while behind him clouds poured down shower of rain.

BORI CE: 05-082-006

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः
विपरीता दिशः सर्वा न प्राज्ञायत किंचन

MN DUTT: 03-154-006

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः
विपरीता दिश: सर्वा न प्राज्ञायत किंचन

M. N. Dutt: The seven large rivers with the Sindhu flowing to go east, turned their courses in the contrary detection. The cardinal points were reversed, as it were; and nothing could be distinguished.

BORI CE: 05-082-007

प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम्

MN DUTT: 03-154-007

प्राज्वलन्नग्नयो राजन् पृथिवी समकम्पत
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्छतशो जलम्

M. N. Dutt: The fires were ablaze, o king and the earth shook; and well and water pots shot forth water by hundreds and flowed out.

BORI CE: 05-082-008

तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा
न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना

MN DUTT: 03-154-008

तमः संवृतमप्यासीत् सर्वं जगदिदं तथा
न दिशो नादिशो राजन् प्रज्ञायन्ते स्म रेणुना

M. N. Dutt: The whole of this world was enveloped with darkness; and neither the cardinal nor subsidiary points of the earth could be known on account of the dust that was raised.

BORI CE: 05-082-009

प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत्

MN DUTT: 03-154-009

प्रादुरासीन्महाञ्छब्दः खे शरीरंदृशयते
सर्वेषु राजन् देशेषु तदद्भुतमिवाभवत्

M. N. Dutt: There were loud roars though no body could be seen in this earth; and in all countries, Oking there occurred the same strange things.

BORI CE: 05-082-010

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः
आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः

MN DUTT: 03-154-010

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः
आरुजन् गणशो वृक्षान् परुषोऽशनिनिस्वनः

M. N. Dutt: A gale from the south-west devastated the city of Hastinapura, uprooting clusters of trees; and there were loud sounds in the sky.

BORI CE: 05-082-011

यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत
तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम्

MN DUTT: 03-154-011

यत्र यत्र च वार्ष्णेयो वर्तते पथि भारत
तत्र तत्र सुखो वायुः सर्वं चासीत् प्रदक्षिणम्

M. N. Dutt: But wherever, O Bharata, the scion of the Vrishni race went on his way; there were favourable winds and everything went right.

BORI CE: 05-082-012

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः

MN DUTT: 03-154-012

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः

M. N. Dutt: There was a down-fall of flowers including large numbers of lotuscs. The roads became plain and divested of prickly grass and thorns.

BORI CE: 05-082-013

स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः
अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः

MN DUTT: 03-154-013

संस्तुतो ब्राह्मणैर्गीर्भिस्तत्र तत्र सहस्रशः
अर्च्यते मधुपश्च वसुभिश्च वसुप्रदः

M. N. Dutt: Wherever he went, the giver of wealth was praised by the Brahmanas by thousands by laudatory words; and they served him with curds, honey, clarified butter and riches.

BORI CE: 05-082-014

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः
स्त्रियः पथि समागम्य सर्वभूतहिते रतम्

MN DUTT: 03-154-014

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः
स्त्रियः पथि समागम्य सर्वभूतहिते रतम्

M. N. Dutt: Women coming out on the highways threw on the great-souled one attached to the good of all creatures wild flowers of great fragrance.

BORI CE: 05-082-015

स शालिभवनं रम्यं सर्वसस्यसमाचितम्
सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ

MN DUTT: 03-154-015

स शालिभवनं रम्यं सर्वसस्यसमाचितम्
सुखं परमर्मिष्ठमभ्यगाद् भरतर्षभ

M. N. Dutt: He then Shalibhavana, enchanting spot filled with all sorts of crops, a place that was at once delicious and sacred, O bull of the Bharata race.

BORI CE: 05-082-016

पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान्
पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च

MN DUTT: 03-154-016

पश्यन् बहुपशून् ग्रामान् रम्यान् हृदयतोषणान्
पुराणि च व्यतिक्रामन् राष्ट्राणि विविधानि च

M. N. Dutt: After having seen many animals and beautiful villages enchanting the heart and after traversing diverse cities and kingdoms.

BORI CE: 05-082-017

नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः
नोद्विग्नाः परचक्राणामनयानामकोविदाः

BORI CE: 05-082-018

उपप्लव्यादथायान्तं जनाः पुरनिवासिनः
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया

MN DUTT: 03-154-017

नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः
उपप्लव्यादथागम्य जनाः पुरनिवासिनः
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया

M. N. Dutt: Ever of cheerful hearts, of good minds and well protected by the Bharatas and therefore not caring for the designs of the enemies and incognizant of all sorts of calamities, the people and the inhabitants of the city of Upaplavya, coming out of the city, stood on the roads desirous of beholding Vishvaksena.

BORI CE: 05-082-019

ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम्
अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम्

MN DUTT: 03-154-018

ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम्
अर्चयामासुरर्चाहँ देशातिथिमुपस्थितम्

M. N. Dutt: And they too worshipped the worshipful guest, who had come to their country-the lord who had arrived there as blazing fire.

BORI CE: 05-082-020

वृकस्थलं समासाद्य केशवः परवीरहा
प्रकीर्णरश्मावादित्ये विमले लोहितायति

MN DUTT: 03-154-019

वृकस्थलं समासाद्य केशवः परवीरहा
प्रकीर्णरश्मावादित्ये व्योम्नि वै होहितायति

M. N. Dutt: Keshava, the slayer of heroes on the enemy's side, having come near Vrikasthala, the sky was reddened by the rays shot by the sun.

BORI CE: 05-082-021

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि
रथमोचनमादिश्य संध्यामुपविवेश ह

MN DUTT: 03-154-020

अवतीर्य रथात् तूर्णं कृत्वा शौचं यथाविधि
रथमोचनमादिश्य संध्यामुपविवेश ह

M. N. Dutt: Quickly getting down from his chariot and having undergone the purifactory rites according to the usual custom and ordering for his chariot to be unyoked, he sat down for the customary evening duties.

BORI CE: 05-082-022

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः
मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत्

MN DUTT: 03-154-021

दारुकोऽपि हयान् मुक्त्वा परिचर्य च शास्त्रतः
मुमोच सर्वयोक्त्रादि मुक्त्वा चैतानवासृजत्

M. N. Dutt: Daruka, too having unyoked the horses and after having tended them according to the science of the management of horses and taking down all the trappings, set them completely free.

BORI CE: 05-082-023

अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम्

MN DUTT: 03-154-022

अभ्यतीत्य तु तत् सर्वमुवाच मधुसूदनः
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम्

M. N. Dutt: All this being done, the slayer of Madhu said-with view to the attainment of Yudhishthira's object must we pass the night here.

BORI CE: 05-082-024

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः
क्षणेन चान्नपानानि गुणवन्ति समार्जयन्

MN DUTT: 03-154-023

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः
क्षणेन चान्नपानानि गुणवन्ति समार्जयन्

M. N. Dutt: The men, knowing that intention of his in a moment, prepared a lodging; and collected together suitable food and drink.

BORI CE: 05-082-025

तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः

MN DUTT: 03-154-024

तस्मिन् ग्रामे प्रधानास्तु य आसन् ब्राह्मणा नृप
आर्याः कुलीना ह्रीमन्तो ब्राह्मी वृत्तिमनुष्ठिताः

M. N. Dutt: The chief Brahmanas, that were in that village, O ruler of men, that were of noble ways of life, of good birth, modest and given to the observance of the Vedic rules and

BORI CE: 05-082-026

तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम्
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम्

MN DUTT: 03-154-025

तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम्
पूजां चक्रुर्यथान्यायमाशीर्मङ्गसंयुताम्

M. N. Dutt: Having come near the great-souled Hrishikesha, the chastiser the chastiser of foes, honored him with suitable blessings and auspicious speeches.

BORI CE: 05-082-027

ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्
न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने

MN DUTT: 03-154-026

ते पूजयित्वा दाशार्ह सर्वलोकेषु पूजितम्
न्यवेदयन्त वेश्मानि रनवन्ति महात्मने

M. N. Dutt: Having done honours to the scion of the Dasharha race, who was honoured in all the worlds, they placed at the disposal of the greatsouled one their houses filled with wealth.

BORI CE: 05-082-028

तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः
अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः

MN DUTT: 03-154-027

तान् प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः
अभ्येत्य चैषां वेश्मानि पुनरायात् सहैव तैः

M. N. Dutt: The Lord saving to them "you have done your part” and paying then due homage and coming to their houses, again came back to his own encampment with their company,

BORI CE: 05-082-029

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम्

MN DUTT: 03-154-028

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः
भुक्त्वा च सह तैः सर्वैरवसत् तां क्षपां सुखम्

M. N. Dutt: Keshava, feeding the Brahmanas there to their satisfaction and having himself eaten in company of all of them, spent the night in happiness. Happlicad.

Home | About | Back to Book 05 Contents | ← Chapter 81 | Chapter 83 →