Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 081

BORI CE: 05-081-001

अर्जुन उवाच
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः
संबन्धी दयितो नित्यमुभयोः पक्षयोरपि

MN DUTT: 03-153-001

अर्जुन उवाच कुरूणामद्य सर्वेषां भवान् सुहृदनुत्तमः
सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि

M. N. Dutt: Arjuna said You are now the best friend of the Kurus. Being related to both parties by thick ties, you are now their friend.

BORI CE: 05-081-002

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्
समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव

MN DUTT: 03-153-002

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्
समर्थः प्रशमं चैव कर्तुमर्हसि केशव

M. N. Dutt: O Keshava, you are competent to bring about what is good both for the Pandavas and the son of Dhritarashtra; and therefore it is proper that you should bring about peace between them.

BORI CE: 05-081-003

त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्
शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन्

MN DUTT: 03-153-003

त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्
शान्त्यर्थं भ्रातरंब्रूया यत् तद् वाच्यममित्रहन्

M. N. Dutt: Having set out from here, O you like lotus, being free from wrath to Suyodhana, with the objects of peace, speak to our brothers what should be spoken, O you slayer of enemies.

BORI CE: 05-081-004

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्
हितं नादास्यते बालो दिष्टस्य वशमेष्यति

MN DUTT: 03-153-004

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्
हितं नादास्यते बालो दिष्टस्य वशमेष्यति

M. N. Dutt: with eyes If the boy does not accept your beneficial words conducive both to morality and worldly good and calculated to assure their weal; then shall he be subject to his fate,

BORI CE: 05-081-005

भगवानुवाच
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया

MN DUTT: 03-153-005

श्रीभगवानुवाच धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया

M. N. Dutt: The blessed God said I shall go to king Dhritarashtra with the desire of doing what is righteous and what is our good and the benefit of the Kuru.

BORI CE: 05-081-006

वैशंपायन उवाच
ततो व्यपेते तमसि सूर्ये विमल उद्गते
मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे

MN DUTT: 03-153-006

वैशम्पायन उवाच ततो व्यपेततमसि सूर्ये विमलवद्गते
मैत्रे मुहूर्ते सम्प्राप्ते मृदर्चिषि दिवाकरे

M. N. Dutt: Vaishampayana said The night passed away and the sun having risen, as it were and on the setting in of the moment, called Maitri, while the rays of the sun were still mild.

BORI CE: 05-081-007

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे
स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः

MN DUTT: 03-153-007

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे
स्फीतसस्यसुखे काले कल्पः सत्त्ववतां वरः

M. N. Dutt: In the month of Kaumuda (Kartika) under the constellation of Revati after the passing away of Autumn and in the dewy season and at time when the earth had an abundance of crops on it, that foremost of men of prowess

BORI CE: 05-081-008

मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः

BORI CE: 05-081-009

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलंकृतः
उपतस्थे विवस्वन्तं पावकं च जनार्दनः

BORI CE: 05-081-010

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः

BORI CE: 05-081-011

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम्

MN DUTT: 03-153-008

मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः
कृत्वा पौर्वाह्निकं कृत्यं स्नातः शुचिरलंकृतः
उपतस्थे विवस्वन्तं पावकं च जनार्दनः
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च
अग्नि प्रदक्षिणं कृत्वा पश्यन् कल्याणमग्रतः
तत् प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः
शिने प्तारमासीनमभ्यभाषत सात्यकिम्

M. N. Dutt: (Janardana) listening to auspicious and lily sounding words by the Brahmanas, like Vasava hearing the prayers of the Rishis and having performed the customary rites of the morning and after a bath wearing holy ornaments, worshipped the sun and the fire, having touched the tail of a bull and having paid due respect to the Brahmanas and going round the fire and looking an auspicious object placed before him, Janardana addressed Satyaki, the grandson of Shirii, who was seated near, after knowing the exact wishes of the Pandava (Yudhishthira), sayingरथ आरोप्यतां शङ्खश्चक्रं च गदया सह।

BORI CE: 05-081-012

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-153-009

उपासंगाच शक्त्यश्च सर्वप्रहरणानि च

M. N. Dutt: ‘Make ready my car along with my conch, discus and mace and my arrows and arrowholders all sorts of offensive and defensive weapons;

BORI CE: 05-081-013

दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः
न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा

MN DUTT: 03-153-010

दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा

M. N. Dutt: For Duryodhana is wicked-souled and so are Karna and the son of Subala. Even by a strong man an enemy should not be made light of though be he weak.

BORI CE: 05-081-014

ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः

MN DUTT: 03-153-011

ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः

M. N. Dutt: Knowing his wishes, the attendants of Keshava, the wielder of the mace and the discus, employed themselves in yoking the car.

BORI CE: 05-081-015

तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम्
चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम्

MN DUTT: 03-153-012

तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम्
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलंकृतम्

M. N. Dutt: The car was shining and effulgent like the fire appearing before the dissolution of the world and quick of speed like the wind and ornamented with two wheels which were shining like the sun and the moon.

BORI CE: 05-081-016

अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः

MN DUTT: 03-153-013

अर्धचन्दैश्च चन्द्रश्च मत्स्यैः समृगपक्षिभिः
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः

M. N. Dutt: (And it was ornamented) with figures of half moons and of fishes, animals and birds with various kinds of flowers and with all sorts of precious stones all over.

BORI CE: 05-081-017

तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम्
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्

MN DUTT: 03-153-014

तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम्
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्

M. N. Dutt: It was beautiful to look at, being large and effulgent like the morning sun and having its several parts ornamented with gems and gold and furnished with nice flags and banners. Ornamented with gems and gold and furnished with nice flags and banners.

BORI CE: 05-081-018

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम्

MN DUTT: 03-153-015

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्
यशोघ्र प्रत्यमित्राणां यदूनां नन्दिवर्धनम्

M. N. Dutt: Ornamented with beautiful objects and covered over with tiger skins, it was incapable of being opposed, the destroyer of the fame of enemies and the cause of enhancement of the joys of the Yadu race.

BORI CE: 05-081-019

वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः
स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा

MN DUTT: 03-153-016

वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः
स्नातैः सम्पादयामासुः सम्पन्नैः सर्वसम्पदा

M. N. Dutt: They yoked to it the horses Shaivya, Sugriva, Meghapushpa and Balahaka, after they had been bathed and attired in all their harness.

BORI CE: 05-081-020

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः

MN DUTT: 03-153-017

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः

M. N. Dutt: And, as if enhancing the glory of Krishna, the chariot with flag was perched on with a loud noise by the chief of the fatherly creation.

BORI CE: 05-081-021

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्
आरुरोह रथं शौरिर्विमानमिव पुण्यकृत्

MN DUTT: 03-153-018

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्
आरुरोह रथं शौरिविमानमिव कामगम्

M. N. Dutt: Shaurin then ascended the chariot, which moved along at the will of the rider, which was high as the peak of the Meru and which rattled as the roar of the clouds or the sound of the kettle drums.

BORI CE: 05-081-022

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्

MN DUTT: 03-153-019

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्

M. N. Dutt: Then having caused Satyaki to mount on it, that best of male beings set out filling the earth and the sky with the rattle of the wheels of the chariot.

BORI CE: 05-081-023

व्यपोढाभ्रघनः कालः क्षणेन समपद्यत
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः

MN DUTT: 03-153-020

व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत
शिवश्चानुववौ वायुः प्रशान्तमभवद् रजः

M. N. Dutt: And in a moment the sky became cloudless; and favourable winds blew; and the weather became calm and serene.

BORI CE: 05-081-024

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः

MN DUTT: 03-153-021

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः

M. N. Dutt: Auspicious animals and birds going round the car became the followers of Vasudeva in his journey.

BORI CE: 05-081-025

मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम्

MN DUTT: 03-153-022

मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम्

M. N. Dutt: The birds of the crane peacock and goose species followed the slayer of Madhu with sounds signifying the attainment of the object for which the journey was undertaken.

BORI CE: 05-081-026

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत

MN DUTT: 03-153-023

मन्त्राहुतिमहाहोमैहूयमानश्च पावकः
प्रदक्षिणमुखो भूत्वा विधूमः समपद्यत

M. N. Dutt: The fire, too, on which had been offered Homa libations accompanied by incantations, became bright and smokeless inclining towards the right.

BORI CE: 05-081-027

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः
शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः

BORI CE: 05-081-028

ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम्
प्रदक्षिणमवर्तन्त सहिता वासवानुजम्

MN DUTT: 03-153-024

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः
शुक्रनारदवाल्मीका मरुत्तः कुशिको भृगुः
देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्
प्रदक्षिणमवर्तन्त सहिता वासवानुजम्

M. N. Dutt: Vasishtha and Vamadeva, Bhuridyumna, Gaya, Kratha, Shukra, Narada and Valmika, Maruta, Kushika and Bhrigu and other Brahmarshis and the gods united together and stood to the right of Krishna, who contributed to the happiness of the Yadus and was ihe younger brother of Vasava.

BORI CE: 05-081-029

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति

MN DUTT: 03-153-025

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति

M. N. Dutt: In this way worshipped by this blessed group of great qualities, Krishna set out for the encampment of the Kurus.

BORI CE: 05-081-030

तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ

BORI CE: 05-081-031

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः
द्रुपदः काशिराजश्च शिखण्डी च महारथः

BORI CE: 05-081-032

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम्

MN DUTT: 03-153-026

तं प्रयान्तमनुप्रायात् कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चोभो माद्रीपुत्रौ च पाण्डवौ
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः
दुपदः काशिराजश्च शिखण्डी च महारथः
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह
संसाधनार्थ प्रययुः क्षत्रियाः क्षत्रियर्षभ

M. N. Dutt: Yudhishthira, the son of Kunti, Bhimasena and Arjuna and the two descendants of Pandu-the two sons of Madri followed him as he proceeded along. The powerful Chekitana and Dhrishtaketu, the lord of the Chedis, Drupada, Kashi and the great car-warrior Shikhandi and Dhrishtadyumna and Virata in company with his sons, the Kaikeya princes, all Kshatriyas followed the bull of the Kshatriya race to attain his object.

BORI CE: 05-081-033

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा

MN DUTT: 03-153-027

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा

M. N. Dutt: And the just king Yudhishthira, endued with luster, having followed Govinda to some distance, said these words in the midst of those kings.

BORI CE: 05-081-034

यो नैव कामान्न भयान्न लोभान्नार्थकारणात्
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः

MN DUTT: 03-153-028

यो वै न कामान भयान्न लोभान्नार्थकारणात्
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः

M. N. Dutt: He, who from desire or anger, fear or object of gaining his ends, never does an unjust act; and he who is of a calm intellect and not given to avarice,

BORI CE: 05-081-035

धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः
ईश्वरः सर्वभूतानां देवदेवः प्रतापवान्

MN DUTT: 03-153-029

धर्मज्ञो धृतिमान् प्राज्ञः सर्वभूतेषु केशवः
ईश्वरः सर्वभूतानां देवदेवः सनातनः

M. N. Dutt: Who knows what virtue is, who is wise and endued with intelligence, who is cognizant of the inner working of the hearts of all beings, who is the lord of all creatures and the eternal god of the gods.

BORI CE: 05-081-036

तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्
संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे

MN DUTT: 03-153-030

तं सर्वगुणसम्पन्न श्रीवत्सकृतलक्षणम्
सम्परिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे

M. N. Dutt: The son of Kunti embracing this being, endued with all the virtues and having the mark of the auspicious whirl on his person, began to address thus-

BORI CE: 05-081-037

या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला
उपवासतपःशीला सदा स्वस्त्ययने रता

BORI CE: 05-081-038

देवतातिथिपूजासु गुरुशुश्रूषणे रता
वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन

BORI CE: 05-081-039

सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन
महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात्

BORI CE: 05-081-040

अस्मत्कृते च सततं यया दुःखानि माधव
अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम्

MN DUTT: 03-153-031

युधिष्ठिर उवाच या सा बाल्यात् प्रभृत्यस्मान् पर्यवर्धयताबला
उपवासतप:शीला सदा स्वस्त्ययने रता
देवतातिथिपूजासु गुरुशुश्रूषणे रता
वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन
सुयोधनभयाद् या नोऽत्रायतामित्रकर्शन
महतो मृत्युसम्बाधादुद्धरेनौरिवार्णवात्
अस्मत्कृते च सततं यया दुःखानि माधव
अनुभूतान्यदुःखार्हाः तां स्म पृच्छेरनामयम्

M. N. Dutt: Yudhishthira said The lady, who had reared us from our infancy, with whom fasts and devotion are habits and who is ever attached to propitiatory rites and ceremonics, who is attached to the worship of the Gods and the guest and the due service of her elder, who is fond of her sons and bearing great affection for them and who, OJanardana, are dear to us, who has saved us from the wickedness of Suyodhana, O grinder of enemies, like a boat (saving the ship wracked) from the great and terrific death in the sea and by whom troubles have often been encountered, O Madhava, for our sake, though she herself is not desiring it, should be interrogated regarding her welfare.

BORI CE: 05-081-041

भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्
अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन्

MN DUTT: 03-153-032

भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्
अभिवाद्य स्वजेथास्त्वं पाण्डवान् परिकीर्तयन्

M. N. Dutt: Having saluted her first, embrace this lady and comfort her, who is filled with grief for her sons by talking again and again of the Pandavas.

BORI CE: 05-081-042

ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते

MN DUTT: 03-153-033

ऊढात् प्रभृति दुःखानि श्वसुराणामरिंदम
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते

M. N. Dutt: Ever since her wedding has she, O chastiser of foes, encountered troubles and grief's due to her father-in-law, though she has not deserved these.

BORI CE: 05-081-043

अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः
यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम

MN DUTT: 03-153-034

अपि जातु स काल: स्यात् कृष्ण दुःखविपर्ययः
यदहं मातरं क्लिष्टा सुखं दद्यामरिंदम

M. N. Dutt: Will there ever come a time, O Krishna, when at the end of all my troubles, I shall give my troubled mother happiness, O chastiser of foes.

BORI CE: 05-081-044

प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी
रुदतीमपहायैनामुपगच्छाम यद्वनम्

MN DUTT: 03-153-035

प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम्
रुदतीमुपहायैनामगच्छाम वयं वनम्

M. N. Dutt: When we were about to go into exile, she followed us in distress out of fondness for her children crying aloud; but we went to the forest leaving her behind.

BORI CE: 05-081-045

न नूनं म्रियते दुःखैः सा चेज्जीवति केशव
तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता

MN DUTT: 03-153-036

न नूनं म्रियते दुःखैः सा चेज्जीवति केशव
तथा पुत्रादिभिर्गाढमार्ता ह्यानर्तसत्कृत

M. N. Dutt: One does not necessarily die of grief and if she is alive, O Keshava, hospitably entertained by the Anartas through in extreme distress on account of her sons and others.

BORI CE: 05-081-046

अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः

BORI CE: 05-081-047

भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम्
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक्

BORI CE: 05-081-048

विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्
अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन

MN DUTT: 03-153-037

अभिवाद्याथ सा कृष्ण त्वया मद्वचनाद् विभो
धृतराष्ट्रश्च कौरव्यौ राजानश्च वयोऽधिकाः
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्निकम्
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान् प्रति
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन

M. N. Dutt: Then, O Krishna, having greeted her on my behalf, O Lord and also Dhritarashtra and the kings on the side of the Kurus and those who are my seniors in age and Bhishma and Drona and Kripa and the great king Balhika and the son of Drona and Somadatta and all the Bharatas and the exceedingly wise Vidura, the adviser of the Kurus, O slayer of Madhu, that man of illimitable knowledge and conversant with the rulers of morality should be embraced by you.

BORI CE: 05-081-049

इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम्

MN DUTT: 03-153-038

इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः
अनुज्ञातो निववृते कृष्णां कृत्वा प्रदक्षिणम्

M. N. Dutt: Yudhishthira, having thus addressed Keshava in the midst of those kings, returned at the bidding of Krishna, after going round him.

BORI CE: 05-081-050

व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम्
अब्रवीत्परवीरघ्नं दाशार्हमपराजितम्

MN DUTT: 03-153-039

व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम्
अब्रवीत् परवीरनं दाशार्हमपराजितम्

M. N. Dutt: Vibhatsu, too, as he proceeded along, said to his friend, that bull among men, that slayer of heroes on the enemy's side, that scion of the Dasharha race who has never been defeated.

BORI CE: 05-081-051

यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु

MN DUTT: 03-153-040

यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु

M. N. Dutt: O Lord, O Govinda, it is know among all the kings that it has already been decided in our consultation to demand the return of one half of the kingdom.

BORI CE: 05-081-052

तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात्

MN DUTT: 03-153-041

तच्चेद् दद्यादसंगेन सत्कृत्यानवमन्य च
प्रियं मे स्यान्महाबाहो मुच्येरन् महतो भयात्

M. N. Dutt: And if they give us that for the sake of honesty without insult to us and with due respect to yourself, then, O you with long arms, they should do what is desired by me and themselves escape a great evil.

BORI CE: 05-081-053

अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित्
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन

MN DUTT: 03-153-042

अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित्
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन

M. N. Dutt: But if the son of Dhritarashtra, who is not cognizant of the proper way of executing acts, does otherwise, I shall surely bring on the annihilation of the Kshatriyas, O Janardana.

BORI CE: 05-081-054

एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः

MN DUTT: 03-153-043

वैशम्पायन उवाच एवमुक्ते पाण्डवेन समहृष्यद् वृकोदरः
मुहुर्मुहुः क्रोधवशात् प्रावेपत च पाण्डवः

M. N. Dutt: The son of Pandu (Arjuna) having thus addressed, Vrikodara became greatly pleased; and every moment out of rage, the Pandava's frames shook.

BORI CE: 05-081-055

वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्
धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम्

MN DUTT: 03-153-044

वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्
धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम्

M. N. Dutt: And while trembling, the son of Kunti sent forth loud shouts hearing the words of Dhananjaya; and his mind was exceedingly filled with delight.

BORI CE: 05-081-056

तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः

MN DUTT: 03-153-045

तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः
वाहनानि च सर्वाणि शकृन्मूत्रे प्रसुस्रुवुः

M. N. Dutt: Hearing that shout of his, the bowmen trembled (with fear); and the animals in the army passed urine and dung.

BORI CE: 05-081-057

इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्
अनुज्ञातो निववृते परिष्वज्य जनार्दनम्

MN DUTT: 03-153-046

इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्
अनुज्ञातो निववृते परिष्वज्य जनार्दनम्

M. N. Dutt: Having thus addressed Keshava and thus given out his resolve, he (Arjuna) returned at his bidding after first going round Janardana.

BORI CE: 05-081-058

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः
तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः

MN DUTT: 03-153-047

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः
तूर्णमभ्यगमद्धृष्टः शैव्यसुग्रीववाहनः

M. N. Dutt: And all these kings having returned Janardana made good progress in his journey, light of heart, drawn by Saivya and Sugriva.

BORI CE: 05-081-059

ते हया वासुदेवस्य दारुकेण प्रचोदिताः
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्

MN DUTT: 03-153-048

ते हया वासुदेवस्य दारुकेण दारुकेण प्रचोदिताः
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्

M. N. Dutt: These horses of Vasudeva, led by Daruka, (wenton) as if kissing the roads and swallowing the sky.

BORI CE: 05-081-060

अथापश्यन्महाबाहुरृषीनध्वनि केशवः
ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि

MN DUTT: 03-153-049

अथापश्यन्महावाहुर्ऋषीनध्वनि केशवः
ब्राह्मया श्रिया दीप्यमानान् स्थितानुभयतः पथि

M. N. Dutt: Keshava of long arms saw on the road, standing on either side, several Rishis effulgent with the Brahmic luster; and Janardana, too, quickly alighting from his chariot paid them due respects.

BORI CE: 05-081-061

सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः
यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन्

MN DUTT: 03-153-050

सोऽवतीर्य स्थात् तूर्णमभिवाद्य जनार्दनः
यथावृत्तानृषीन् सर्वानभ्यभाषत पूजयन्

M. N. Dutt: Then Janardana quickly step down from his chariot, and said all those Rishis with adoration and respect.

BORI CE: 05-081-062

कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने

MN DUTT: 03-153-051

कच्चिल्लोकेषु कुशलं कच्चिद् धर्मः स्वनुष्ठितः
ब्राह्मणानां त्रयो वर्णाः कच्चित् तिष्ठन्ति शासने

M. N. Dutt: As he worshipped them, he addressed to each in suitable terms, inquiring of them if all went on well in the worlds and if piety was well established there. And also if the three orders acted in obedience to the Brahmanas.

BORI CE: 05-081-063

तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः
भगवन्तः क्व संसिद्धाः का वीथी भवतामिह

BORI CE: 05-081-064

किं वा भगवतां कार्यमहं किं करवाणि वः
केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम्

MN DUTT: 03-153-052

तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः
भगवन्तः क्व संसिद्धाः का वीथी भवतामिह
किं वा कार्यं भगवतामहं किं करवाणि वः
केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम्

M. N. Dutt: Having paid them due honours, the slayer of Madhu said to them. What is the object of you prosperous ones? Where are you going? What are you, prosperous beings, going to do? What shall I do for you? With what object have you, prosperous ones, come down to the face of the earth?

BORI CE: 05-081-065

तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्
परिष्वज्य च गोविन्दं पुरा सुचरिते सखा

MN DUTT: 03-153-053

तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा

M. N. Dutt: The son of Jamadagni said coming near that slayer of Madhu the friend of the lord of the gods and the Asuras had embraced Govinda and said-

BORI CE: 05-081-066

देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः
राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः

BORI CE: 05-081-067

देवासुरस्य द्रष्टारः पुराणस्य महाद्युते
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः

BORI CE: 05-081-068

सभासदश्च राजानस्त्वां च सत्यं जनार्दन
एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव

BORI CE: 05-081-069

धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव
त्वयोच्यमानाः कुरुषु राजमध्ये परंतप

MN DUTT: 03-153-054

देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः
राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः
देवासुरस्य द्रष्टारः पुराणस्य महामते
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम्
एतन्महत् प्रेक्षणीयं द्रष्टुं गच्छाम केशव
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव

MN DUTT: 03-153-055

त्वयोच्यमानाः कुरुषु राजमध्ये परंतप
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः

M. N. Dutt: The divine Rishis and vastly learned Brahmanas of a pious life. And Rishis of royal descent, O you of the Dasharha race, as also venerable devotees, who were witnesses, O you exceedingly wise Being, to the ancient feats of the gods and the Asuras. Are desirous of seeing all the Kshatriya rulers of the earth and the countries and the kings assembled together from all sides, as also yourself, the true Janardana. We are going, O Keshava, to behold this grand sight worthy of being seen; and we desire to hear, O Madhava, words conducive to morality and worldly profit. Which will be addressed by you to the Kurus in the midst of the kings, O you chastiser of foes. Bhishma, Drona and others as also the greatly intelligent Vidura and yourself, O you tiger among the race of the Yadus, will be assembled together in the Council Chamber.

BORI CE: 05-081-070

भीष्मद्रोणादयश्चैव विदुरश्च महामतिः
त्वं च यादवशार्दूल सभायां वै समेष्यथ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-081-071

तव वाक्यानि दिव्यानि तत्र तेषां च माधव
श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च

MN DUTT: 03-153-056

त्वं च यादवशार्दूल सभायां वै समेष्यथ
तव वाक्यानि दिव्यानि तथा तेषां च माधव
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च

M. N. Dutt: O Govinda, O Madhava, we desire to hear your divine, truth and of benefit words assembled together in the Council Chamber.

BORI CE: 05-081-072

आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम्
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्

MN DUTT: 03-153-057

आपृष्टोऽसि महाबाहो पुनर्चक्ष्यामहे वयम्
याह्यविन्नेन वै वीर द्रक्ष्यामस्त्वां समागतम्
आसीनमासने दिव्ये बलतेज:समाहितम्

M. N. Dutt: You now know our purpose, O you of long arms; and you will again see us. O hero, we will see you come to the Council safely and sealed on a divine seat, endued with strength and prowess.

Home | About | Back to Book 05 Contents | ← Chapter 80 | Chapter 82 →