Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 084

BORI CE: 05-084-001

धृतराष्ट्र उवाच
उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः
वृकस्थले निवसति स च प्रातरिहेष्यति

MN DUTT: 03-156-001

धृतराष्ट्र उवाच उपप्लव्यादिह क्षत्तरुपायातो जनार्दनः
वृकस्थले निवसति स च प्रातरिहैष्यति

M. N. Dutt: Dhritarashtra said O Kshatriya (Vidura), Janardana has set out from Upaplavya. He is now staying at Vrikasthala; and will come here in the morning.

BORI CE: 05-084-002

आहुकानामधिपतिः पुरोगः सर्वसात्वताम्
महामना महावीर्यो महामात्रो जनार्दनः

MN DUTT: 03-156-002

आहुकानामधिपतिः पुरोगः सर्वसात्वताम्
महामना महावीर्यो महासत्त्वो जनार्दनः

M. N. Dutt: Janardana is the rule of the Ahukas, the foremost of the scions of the Satvata race, is large-minded, of great prowess and great energy.

BORI CE: 05-084-003

स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः
त्रयाणामपि लोकानां भगवान्प्रपितामहः

MN DUTT: 03-156-003

स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः
त्रयाणामपि लोकानां भगवान् प्रपितामहः

M. N. Dutt: Madhava, too, is the lord and protector of the rising and prosperous kingdom of the Vrishnis; and that divine being is the great grandfather of the three worlds.

BORI CE: 05-084-004

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः

MN DUTT: 03-156-004

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः

M. N. Dutt: The Vrishnis and the Andhakas of honest minds honour his wisdom; as the Adityas, the Vasus and the Rudras do the intelligence of Brihaspati.

BORI CE: 05-084-005

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने
प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु

MN DUTT: 03-156-005

तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः शृणु

M. N. Dutt: That large-souled scion of the Dasharha race shall I worship in your immediate presence. O you conversant with mediate presence. O you conversant with virtue, listen to me speaking of that worship.

BORI CE: 05-084-006

एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः
चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश

MN DUTT: 03-156-006

एकवर्गः सुक्लृप्तार्बाह्निजातैहयोत्तमैः
चतुर्युक्तान् रथांस्तस्मैरौक्मान् दास्यामिषोडश

M. N. Dutt: I shall present to him sixteen golden chariots, each drawn by excellent horses of the same colour bred of the Bahlika species and all well equipped.

BORI CE: 05-084-007

नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः
अष्टानुचरमेकैकमष्टौ दास्यामि केशवे

MN DUTT: 03-156-007

नित्यप्रभिन्नान् मातङ्गानीषादन्तान् प्रहारिणः
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव

M. N. Dutt: O son of Kuru, I shall also present him eight elephants capable of working havoc among the enemy, whose juice shall be ever flowing from their temples and whose tusk shall be equal to sloughs, each with eight human attendants.

BORI CE: 05-084-008

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्
शतमस्मै प्रदास्यामि दासानामपि तावतः

MN DUTT: 03-156-008

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्
शतमस्मै प्रदास्यामि दासानामपि तावताम्

M. N. Dutt: A hundred of maid servants beautiful and without issue and beauty of gold, shall I give to him; and the same number of man-servants.

BORI CE: 05-084-009

आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम्
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च

MN DUTT: 03-156-009

आविकं च सुखस्पर्श पार्वतीयैरुपाहृतम्
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च

M. N. Dutt: Blankets pleasant to touch and procured from hilly tracts shall I give to him eighteen thousand in number.

BORI CE: 05-084-010

अजिनानां सहस्राणि चीनदेशोद्भवानि च
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः

MN DUTT: 03-156-010

अजिनानां सहस्राणि चीनदेशोद्भवानि च
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः

M. N. Dutt: Thousands of deer skins produced in the country of China shall I give to him and whatever else may be fitting gifts to Keshava.

BORI CE: 05-084-011

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः
तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः

MN DUTT: 03-156-011

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः

M. N. Dutt: I shall give him this pure and very bright gem that shines day and night; for Keshava is the proper recipient of these.

BORI CE: 05-084-012

एकेनापि पतत्यह्ना योजनानि चतुर्दश
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्

MN DUTT: 03-156-012

एकनाभिपतत्यह्रा योजनानि चतुर्दश
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम्

M. N. Dutt: This chariot drawn by excellent horses that traverses fourtcen yojanas in a single day, that too shall I give him.

BORI CE: 05-084-013

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा

MN DUTT: 03-156-013

यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा

M. N. Dutt: I shall present to him eight times the eatables that all his attendants and animals in the army may consume.

BORI CE: 05-084-014

मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलंकृताः

MN DUTT: 03-156-014

मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते
प्रत्युद्यास्यन्ति दाशार्ह रथैर्पष्टैः स्वलंकृताः

M. N. Dutt: All my sons and grandsons with the exception of Duryodhana will go forward, mounted on chariots and with ornaments on to receive the scion of the Dasharha race.

BORI CE: 05-084-015

स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्

MN DUTT: 03-156-015

स्वलंकृताश्च कल्याण्यः पादैरेव सहस्रशः
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम्

M. N. Dutt: Blessed damsels, the foremost among dancing girls, by thousands with ornaments on will go out on foot to receive Keshava of large parts.

BORI CE: 05-084-016

नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम्
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः

MN DUTT: 03-156-016

नगरादपि याः काश्चिद् गमिष्यन्ति जनार्दनम्
द्रष्टुं कन्याश्च कल्याणयस्ताश्च यास्यन्त्यनावृताः

M. N. Dutt: The beautiful girls, that will go out from this ten to see Janardana, will go with out their veils drawn.

BORI CE: 05-084-017

सस्त्रीपुरुषबालं हि नगरं मधुसूदनम्
उदीक्षते महात्मानं भानुमन्तमिव प्रजाः

MN DUTT: 03-156-017

सस्त्रीपुरुषबालं च नगरं मधुसूदनम्
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः

M. N. Dutt: Let my subjects in this town, including women, men and children, behold the largesouled slayer of Madhu like the rising sun.

BORI CE: 05-084-018

महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम्
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्

MN DUTT: 03-156-018

महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात्

M. N. Dutt: Let the points of the earth be filled with large flags and banners and let the rods through which he will pass be drenched with water so as to remove the dust.

BORI CE: 05-084-019

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम्
तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम्

MN DUTT: 03-156-019

दुःशासनस्य च गृहं दुर्योधनगृहाद् वरम्
तदद्य क्रियतां क्षिप्रं सुसम्पृष्टमलंकृतम्

M. N. Dutt: The house of Dushasana is better than that of Duryodhana. Let that be now furnished and well cleansed quickly.

BORI CE: 05-084-020

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्
शिवं च रमणीयं च सर्वर्तु सुमहाधनम्

MN DUTT: 03-156-020

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्
शिवं च रमणीयं च सर्वर्तुसुमहाधनम्

M. N. Dutt: This one (the abode of Dushasana) is graced with many palaces beautiful to look at; and it is comfortable, enchanting and rich during every season of the year.

BORI CE: 05-084-021

सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च
यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम्

MN DUTT: 03-156-021

सर्वमस्मिन् गृहे रत्नं मम दुर्योधनस्य च
यद् यदर्हति वार्ष्णेयस्तत् तद् देयमसंशयम्

M. N. Dutt: All my wealth and that of Duryodhana are in this house. Whatever is fitting for the scion of the Vrishni race should be given to him without doubt TARAAVML+V40

Home | About | Back to Book 05 Contents | ← Chapter 83 | Chapter 85 →