Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 085

BORI CE: 05-085-001

विदुर उवाच
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः
संभावितश्च लोकस्य संमतश्चासि भारत

MN DUTT: 03-157-001

विदुर उवाच राजन् बहुतमश्चासि त्रैलोक्यस्यापि सत्तमः
सम्भावितश्च लोकस्य सम्मतश्चासि भारत

M. N. Dutt: Vidura said O king, you are thought very well of in the there worlds, indeed as, the best of men. You are beloved by the world and respected as well, OBharata.

BORI CE: 05-085-002

यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि

MN DUTT: 03-157-002

यत् त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः
शास्त्राद् वा सुप्रतर्काद् वा सुस्थिरः स्थविरोह्यसि

M. N. Dutt: Having reached the setting part of your life, whatever you say under these circumstances can never be against the holy books, nor against the dictates the dictates of reason; for your mind is clam, as you are aged.

BORI CE: 05-085-003

लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे
धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः

MN DUTT: 03-157-003

लेखा शशिनि भा: सूर्ये महोर्मिरिव सागरे
धर्मस्त्वयि तथा राजनिति व्यवसिताः प्रजाः

M. N. Dutt: The subjects are confident that virtue resides in you, O king permanently even as marks on the stone or as rays in the sun and waves in the sea.

BORI CE: 05-085-004

सदैव भावितो लोको गुणौघैस्तव पार्थिव
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः

MN DUTT: 03-157-004

सदैव भावितो लोको गुणौघेस्तव पार्थिव
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः

M. N. Dutt: O ruler of the earth one is ever beloved in this world owing to your large number of good qualities. Take pains always, therefore, with your friends in the preservation of your noble traits.

BORI CE: 05-085-005

आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः
राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान्

MN DUTT: 03-157-005

आर्जवं प्रतिपद्यस्व मा बाल्याद् बहु नीनशः
राजन् पुत्रांश्च पौत्राश्च सुहृदश्चैव सुप्रियान्

M. N. Dutt: Be simple-minded. Do not out of childishness destroy, o king, your sons and grandsons and good and dearly beloved friends.

BORI CE: 05-085-006

यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति

MN DUTT: 03-157-006

यत् त्वमिच्छसि कृष्णाय राजन्नतिथये बहु
एतदन्यश्च दाशार्हः पृथिवीमपि चार्हति

M. N. Dutt: What you desire to present your guest Krishna with is much; but the scion of the Dasharha race deserves all this and much more or indeed the whole earth.

BORI CE: 05-085-007

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्
एतदिच्छसि कृष्णाय सत्येनात्मानमालभे

MN DUTT: 03-157-007

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्
एतद् दित्ससि कृष्णाय सत्येनात्मानमालभे

M. N. Dutt: For the sake of virtue or for desire of pleasing him however you do not give all this to Krishna; and I speak truly that you do this for the gain of yourself.

BORI CE: 05-085-008

मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण
जानामि ते मतं राजन्गूढं बाह्येन कर्मणा

MN DUTT: 03-157-008

मायैषा सत्यमेवैतच्छौतद् भूरिदक्षिण
जानामि त्वन्मतं राजन् गूढं बाह्येन कर्मणा

M. N. Dutt: It is true that this proceeds out of deception and insincerity and therefore it is cxceedingly improper. I know your secret intentions, O king from your outward acts.

BORI CE: 05-085-009

पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप
न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति

MN DUTT: 03-157-009

पञ्च पञ्चैव लिप्सन्ति ग्रामकान् पाण्डवा नृप
न च दित्ससि तेभ्यस्तांस्तच्छा न करिष्यसि

M. N. Dutt: The five Pandavas, O king desire only five villages. If you do not give them those they will not conclude peace.

BORI CE: 05-085-010

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि
अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि

MN DUTT: 03-157-010

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि
अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि

M. N. Dutt: You desire to win the son of Vrishnis to your own side by wealth; and by this means you want to create gull between himself and the Pandavas.

BORI CE: 05-085-011

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया
अन्यो धनंजयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते

MN DUTT: 03-157-011

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया
अन्यो धनंजयात् कर्तुमेतत् तत्त्वं ब्रवीमि ते

M. N. Dutt: He cannot, however be separated from Dhananjaya by wealth or by exertions, nor by speaking all about the Pandavas. I tell this you in all sincerity.

BORI CE: 05-085-012

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनंजयम्

MN DUTT: 03-157-012

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्
अत्याज्ययस्य जानामि प्राणैस्तुल्यं धनंजयम्

M. N. Dutt: I know the noble-mindedness of Krishna and I know his firm devotion and I know that Dhananjaya is inseparable from him even as life itself.

BORI CE: 05-085-013

अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात्
अन्यत्कुशलसंप्रश्नान्नैषिष्यति जनार्दनः

MN DUTT: 03-157-013

अन्यत् कुम्भादपां पूर्णादन्यत् पादावसेचनात्
अन्यत् कुशलम्प्रश्नान्नैवेक्ष्यति जनार्दनः

M. N. Dutt: On anything else besides a pot full water and water for washing his feet and interrogations on his health even cast his eyes.

BORI CE: 05-085-014

यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः
तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः

MN DUTT: 03-157-014

यत् त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः
तदस्मै क्रियतां राजन् मानार्होऽसौ जनार्दनः

M. N. Dutt: Show him however, that hospitality which is acceptable to that large-souled one deserving of honour. O king, that Janardana is the proper party for showing honour to.

BORI CE: 05-085-015

आशंसमानः कल्याणं कुरूनभ्येति केशवः
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु

MN DUTT: 03-157-015

आशंसमानः कल्याणं कुरूनभ्येति केशवः
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु

M. N. Dutt: Keshava comes here expecting to do good to the Kurus. Do that, О king, by which that object may be gained.

BORI CE: 05-085-016

शममिच्छति दाशार्हस्तव दुर्योधनस्य च
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु

MN DUTT: 03-157-016

शममिच्छति दाशार्हस्तव दुर्योधनस्य च
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु

M. N. Dutt: The scion of the Dasharha race desires peace for yourself and for Duryodhana and for the Pandavas as well, O chief among kings; do you therefore, what he says.

BORI CE: 05-085-017

पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत्

MN DUTT: 03-157-017

पितासि राजन् पुत्रास्ते वृद्धस्त्वं शिशवः परे
वर्तस्व पितृवत् तेषु वर्तन्ते ते हि पुत्रवत्

M. N. Dutt: O king you are father and they are your sons. you are aged and others are children. Act therefore as befits a father and let them act as your children.

Home | About | Back to Book 05 Contents | ← Chapter 84 | Chapter 86 →