Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 086

BORI CE: 05-086-001

दुर्योधन उवाच
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः

MN DUTT: 03-158-001

दुर्योधन उवाच यदाह विदुरः कृष्णे सर्वं तत् सत्यमच्युते
अनुरक्तो ह्यसंहार्यः पार्थान् प्रति जनार्दनः

M. N. Dutt: Duryodhana said What Vidura has said regarding Krishna has been truly spoken; for Janardana is firmly attached to the son of Pritha and inseparable from them.

BORI CE: 05-086-002

यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने
अनेकरूपं राजेन्द्र न तद्देयं कदाचन

MN DUTT: 03-158-002

यत् तत् सत्कारसंयुक्तं देयं वसु जनार्दने
अनेकरूपं राजेन्द्र न तद् देयं कदाचन

M. N. Dutt: The diverse kinds of wealth therefore that is proposed to be bestowed on Janardana for his honour, O chief among kings, should on no account be given.

BORI CE: 05-086-003

देशः कालस्तथायुक्तो न हि नार्हति केशवः
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति

MN DUTT: 03-158-003

देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः
मंस्यत्यधोक्षजो राजन् भयादर्चति मामिति

M. N. Dutt: Though Keshava is worthy of all that, yet place and time render it in-expedient; for he will come to think on receiving our worship, O king, that we are honoring him out of fear.

BORI CE: 05-086-004

अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः

MN DUTT: 03-158-004

अवमानश्च यत्र स्यात् क्षत्रियस्य विशाम्पते
न तत् कुर्याद् बुधः कार्यमिति मे निश्चिता मतिः

M. N. Dutt: O Lord of the world, what would conduce to the disgrace of the Kshatriya race should not be done by a wise man. Such is my decided opinion.

BORI CE: 05-086-005

स हि पूज्यतमो देवः कृष्णः कमललोचनः
त्रयाणामपि लोकानां विदितं मम सर्वथा

MN DUTT: 03-158-005

स हि पूज्यतमो लोके कृष्णः पृथुललोचनः
त्रयाणामपि लोकानां विदितं मम सर्वथा

M. N. Dutt: Krishna of big eyes is most worthy of worship in this world by all the three worlds. This fact is always present in my mind.

BORI CE: 05-086-006

न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्

MN DUTT: 03-158-006

न तु तस्मै प्रदेयं स्यात् तथा कार्यगतिः प्रभो
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्

M. N. Dutt: But circumstances are such, my lord, that nothing should be given him. War having been decided on will not turn into peace by delaying the former.

BORI CE: 05-086-007

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्

MN DUTT: 03-158-007

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा भीष्मः कुरुपितामहः
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said Bhishma, the grandfather of the Kurus, having heard these words of his said these words to the royal son of Vichitravirya.

BORI CE: 05-086-008

सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः

MN DUTT: 03-158-008

सत्कृतोऽसत्कृतो वापि न क्रुद्ध्येत जनार्दनः
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः

M. N. Dutt: Janardana will not get angry, whether he is properly received or not. He cannot be insulted; for Keshava is not capable of being SO.

BORI CE: 05-086-009

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम्
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा

MN DUTT: 03-158-009

यत् तु कारयं महाबाहो मनसा कार्यतां गतम्
सर्वोपायैर्न तच्छक्यं केनचित् कर्तुमन्यथा

M. N. Dutt: Whatever act, O you with long arms, is fructified in his mind's eye cannot be prevented by any man by every mean in his power.

BORI CE: 05-086-010

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः

MN DUTT: 03-158-010

स यद् ब्रूयान्महाबाहुस्तत कार्यमविशङ्कया
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः

M. N. Dutt: What that being with long arms says, should be done without hesitation. Effect peace quickly with the Pandavas through the instrumentality of Vasudeva.

BORI CE: 05-086-011

धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह

MN DUTT: 03-158-011

धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः
तस्मिन् वाच्याः प्रिया वाचो भवता बान्धवैः सह

M. N. Dutt: Janardana, inclined to virtue, will surely say what is conducive to morality as well as worldly profit; and he should be spoken to in agreeable words by yourself along with your friends.

BORI CE: 05-086-012

दुर्योधन उवाच
न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम्
तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह

MN DUTT: 03-158-012

दुर्योधन उवाच न पर्यायोऽस्ति यद् राजश्रियं निष्केवलामहम्
तैः सहेमामुपाश्नीयां यावज्जीवं पितामह

M. N. Dutt: Duryodhana said Since, O king, there is no likelihood of my being the sole enjoy of royalty and since, O grandsire, I cannot share it for life with them.

BORI CE: 05-086-013

इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम्
परायणं पाण्डवानां नियंस्यामि जनार्दनम्

MN DUTT: 03-158-013

इदं तु सुमहत् कार्यं शृणु मे यत् समर्थितम्
परायणं पाण्डवानां नियच्छामि जनार्दनम्

M. N. Dutt: Listen to this great deed which I have fixed in my mind. I shall make Janardana-the refuge of the Pandavas, the captive.

BORI CE: 05-086-014

तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति

MN DUTT: 03-158-014

तस्मिन् बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
पाण्डवाश्च विधेया मे स च प्रातरिहैष्यति

M. N. Dutt: On his imprisonment, the Vrishnis and the Pandavas, in fact the whole world, will be at my disposal. Krishna, too, will be here tomorrow morning.

BORI CE: 05-086-015

अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे

MN DUTT: 03-158-015

अत्रोपायान् यथा सम्यगन बुद्ध्येत जनार्दनः
न चापायो भवेत् कश्चित् तद् भवान् प्रब्रवीतु मे

M. N. Dutt: Some means for executing this in such a way that Janardana may not at all anticipate it; and so that we way not fall into any danger, should be told me by you.

BORI CE: 05-086-016

वैशंपायन उवाच
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत्

MN DUTT: 03-158-016

वैशम्पायन उवाच तस्य तद् वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्
धृतराष्ट्रः सहामात्यो व्यथितो विमनाऽभवत्

M. N. Dutt: Vaishampayana said Hearing these words of terrible import, namely of making of making Krishna a captive, Dhritarashtra with his ministers became oppressed with pain.

BORI CE: 05-086-017

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः
मैवं वोचः प्रजापाल नैष धर्मः सनातनः

MN DUTT: 03-158-017

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद् वचः
मैवं वोचः प्रजापाल नैष धर्मः सनातनः

M. N. Dutt: Dhritarashtra then said these words to Duryodhana, do not say so, O you protector of men. This is against eternal virtue.

BORI CE: 05-086-018

दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः
अपापः कौरवेयेषु कथं बन्धनमर्हति

MN DUTT: 03-158-018

दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः
अपापः कौरवेयेषु स कथं बन्धमर्हति

M. N. Dutt: Hrishikesha is an ambassador; and in relation he is dear to ourselves. He has done no wrong to the Kurus. How then is it proper that he should be made a captive?

BORI CE: 05-086-019

भीष्म उवाच
परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः

MN DUTT: 03-158-019

भीष्म उवाच परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः

M. N. Dutt: Bhishma said This wicked son of yours, O Dhritarashtra, is on the verge of eternity. He selects the evil and not what is good, though begged by persons who wish well to him.

BORI CE: 05-086-020

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे

MN DUTT: 03-158-020

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे

M. N. Dutt: Instead of listening to the advice of your well-wishers, you too follow him, who is established on this unrighteous path and whose surroundings are sinful.

BORI CE: 05-086-021

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः
तव पुत्रः सहामात्यः क्षणेन न भविष्यति

MN DUTT: 03-158-021

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः
तव पुत्रः सहामात्यः क्षणेन न भविष्यति

M. N. Dutt: This son of Dhritarashtra of exceedingly wicked purposes, along with his advisers, will cease to exist in a moment when he comes against Krishna, who can do a work without the least trouble.

BORI CE: 05-086-022

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः
नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन

MN DUTT: 03-158-022

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन

M. N. Dutt: I dare not listen to any words of this man of wicked purpose, who has abandoned virtue and who is cruel and sinful.

BORI CE: 05-086-023

वैशंपायन उवाच
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः

MN DUTT: 03-158-023

इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्
उत्थाय तस्मात् प्रातिष्ठद् भीष्मः सत्यपराक्रमः

M. N. Dutt: Having said this, the foremost of aged men among the Bharata Bhishma of true prowess got up and went away from that place, fired with great rage.

Home | About | Back to Book 05 Contents | ← Chapter 85 | Chapter 87 →