Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 087

BORI CE: 05-087-001

वैशंपायन उवाच
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति

MN DUTT: 03-159-001

वैशम्पायन उवाच प्रातरुत्थाय कृष्णस्तु कृतवान् सर्वमाह्निकम्
ब्राह्मणैरभ्यनुज्ञात: प्रययौ नगरं प्रति

M. N. Dutt: Vaishampayana said Having got up (from the bed) in the morning, Krishna attended to the daily rites; and with the permission of the Brahmanas went towards the city.

BORI CE: 05-087-002

तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः

MN DUTT: 03-159-002

तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम्
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः

M. N. Dutt: All those residents of Vrikasthala returned after duly informing the greatly powerful one, who was departing (for the city).

BORI CE: 05-087-003

धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः
दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः

MN DUTT: 03-159-003

धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः

M. N. Dutt: The of Dhritarashtra with the exception of Duryodhana, Bhishma, Drona, Kripa and others, beautifully attired went forth to (receive) him who was coming towards them.

BORI CE: 05-087-004

पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः
यानैर्बहुविधैरन्ये पद्भिरेव तथापरे

MN DUTT: 03-159-004

पौराश्च बहुला राजन् हृषीकेशं दिदृक्षवः
यानैर्बहुविधैरन्यैः पन्दिरेव तथा परे

M. N. Dutt: Crowds of the townsmen, o king, desirous of having a look of Hrishikesha, were there in diverse sorts of conveyances, while there were others on foot. son

BORI CE: 05-087-005

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ

MN DUTT: 03-159-005

स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा
द्रोणेन धार्तराष्ट्रश्च तैर्वृतो नगरं ययौ

M. N. Dutt: He (Krishna) too having met with Bhishma who does acts without any efforts and Drona and the sons of Dhritarashtra on the way, went to the town surrounded by them.

BORI CE: 05-087-006

कृष्णसंमाननार्थं च नगरं समलंकृतम्
बभूवू राजमार्गाश्च बहुरत्नसमाचिताः

MN DUTT: 03-159-006

कृष्णसम्माननार्थं च नगरं समलंकृतम्
बभूव राजमार्गश्च बहुरत्नसमाचितः

M. N. Dutt: For paying honour to Krishna the city was well ornamented and the public roads were decked with diverse sorts of gems and precious stones.

BORI CE: 05-087-007

न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया

MN DUTT: 03-159-007

न च कश्चिद् गृहे राजंस्तदाऽऽसीद् भरतर्षभ
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया

M. N. Dutt: There was none who stayed within the house, O king, on that occasion. O bull among the race of Bharata-no woman, no aged, no child was indoors out of a desire to have a gaze of Vasudeva.

BORI CE: 05-087-008

राजमार्गे नरा न स्म संभवन्त्यवनिं गताः
तथा हि सुमहद्राजन्हृषीकेशप्रवेशने

MN DUTT: 03-159-008

राजमार्गो नरास्तस्मिन् संस्तुवन्त्यवनिं गताः
तस्मिन् काले महाराज हृषीकेशप्रवेशने

M. N. Dutt: On the public road the people with their heads bowing down on the earth were praising him in verses at that time, O great king, when Hrishikesha entered the city.

BORI CE: 05-087-009

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले

MN DUTT: 03-159-009

आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले

M. N. Dutt: The spacious mansions, filled with the ladies of rank, seemed to tremble under their weight to fall over upon the ground.

BORI CE: 05-087-010

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते

MN DUTT: 03-159-010

तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः
राजमार्गे नरैर्वृते

M. N. Dutt: The steeds of Vasudeva, though swift in speed lost their motion, in the public road covered over by human beings.

BORI CE: 05-087-011

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम्

MN DUTT: 03-159-011

स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम्

M. N. Dutt: That lotus-eyed grinder of foes entered the gray-coloured abode of Dhritarashtra graced with many palaces.

BORI CE: 05-087-012

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः
वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः

MN DUTT: 03-159-012

तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः
वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः

M. N. Dutt: come to After traversing through the apartments of the royal abode, Keshava, the subduer of foes, came to the royal son of Vichitravirya.

BORI CE: 05-087-013

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः

MN DUTT: 03-159-013

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः

M. N. Dutt: On the scion of the Dasharha race approaching towards him, the high-famed ruler of men, who had eyes of wisdom, along with Drona and Bhishma stood up;

BORI CE: 05-087-014

कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्

MN DUTT: 03-159-014

कृपश्च सोमदत्तश्च महाराजश्च बाह्निकः
आसनेभ्योऽचलन् सर्वे पूजयन्तो जनार्दनम्

M. N. Dutt: So also Kripa, Somadatta and the great king Balhika stood up from their respective seats for worshipping Janardana.

BORI CE: 05-087-015

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा

MN DUTT: 03-159-015

ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा

M. N. Dutt: Then having the king Dhritarashtra of renown, the scion of the Vrishni race honoured him along with Bhishma with suitable words and without delay.

BORI CE: 05-087-016

तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः
यथावयः समीयाय राजभिस्तत्र माधवः

MN DUTT: 03-159-016

तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः
यथावयः समीयाय राजभिः सह माधवः

M. N. Dutt: Madhava, the slayer of Madhu, having done honour to them according to the usual custom, exchanged words with other kings according to their age.

BORI CE: 05-087-017

अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम्
कृपं च सोमदत्तं च समीयाय जनार्दनः

MN DUTT: 03-159-017

अथ द्रोणं सबाह्रीकं सपुत्रं च यशस्विनम्
कृपं च सोमदत्तं च समीयाय जनार्दनः

M. N. Dutt: Janardana then addressed Balhika and the famous Drona with his son and Kripa and Somadatta.

BORI CE: 05-087-018

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः

MN DUTT: 03-159-018

तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्
शासनाद् धृतराष्ट्रस्य तत्रोपाविशदच्युतः

M. N. Dutt: There in that place was a large wheat made of gold, of beautiful workmanship and ornamented with jewels, on which Achyuta took his seat at the request of Dhritarashtra.

BORI CE: 05-087-019

अथ गां मधुपर्कं चाप्युदकं च जनार्दने
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः

MN DUTT: 03-159-019

अथ गां मधुपर्कं चाप्युदकं च जनार्दने
उपजह्वर्यथान्यायं धृतराष्ट्रपुरोहिताः

M. N. Dutt: They, headed by Dhritarashtra, duly offered to Janardana, as was the custom, a cow, honey, curds and water.

BORI CE: 05-087-020

कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून्
आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः

MN DUTT: 03-159-020

कृतातिथ्यस्तु गोविन्दः सर्वान् परिहसन् कुरुन्
आस्ते साम्बन्धिकं कुर्वन् कुरुभिः परिवारितः

M. N. Dutt: The rites of hospitality being finished, Govinda stayed there (for a short time) surrounded by the Kurus, jesting with them and exchanging words of courtesy according to his relationship.

BORI CE: 05-087-021

सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः
राजानं समनुज्ञाप्य निराक्रामदरिंदमः

MN DUTT: 03-159-021

सोऽचितो धृतराष्ट्रेण पूजितश्च महायशाः
राजानं समनुज्ञाप्य निर्कामदरिंदमः

M. N. Dutt: He, the subduer of his enemies, being worshipped and honoured by Dhritarashtra of great fame, issued out with the permission of the king.

BORI CE: 05-087-022

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि
विदुरावसथं रम्यमुपातिष्ठत माधवः

MN DUTT: 03-159-022

तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि
विदुरावसथं रम्यमुपातिष्ठत माधरः

M. N. Dutt: Madhava, having exchanged greetings with the Kurus suitably in their assembly, went to the enchanting abode of Vidura.

BORI CE: 05-087-023

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम्
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम्

MN DUTT: 03-159-023

विदुरः सर्वकल्याणैरभिगम्य जनार्दनम्
अर्चयामास दाशार्ह सर्वकामैरुपस्थितम्

M. N. Dutt: Vidura approached and worshipped Janardana of the Dasharha race and presented him every auspicious and desirable offering.

Corresponding verse not found in BORI CE

MN DUTT: 03-159-024

या मे प्रीतिः पुष्कराक्ष त्वदर्शनसमुद्भवा
सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम्

M. N. Dutt: He said-'The joy I feel at the sight of yourself, who have come here, O you with lotus eyes, what is the use of describing? For, you are the inner soul of all corporeal beings.'

BORI CE: 05-087-024

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्

MN DUTT: 03-159-025

कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्

M. N. Dutt: Vidura, conversant with all the virtues, having finished the rites of hospitality to Govinda, asked the slayer of Madhu about the welfare of the sons of Pandu.

BORI CE: 05-087-025

प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः
धर्मनित्यस्य च तदा गतदोषस्य धीमतः

BORI CE: 05-087-026

तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्
क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान्

MN DUTT: 03-159-026

प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः
धर्मार्थनित्यस्य सतो गतरोषस्य धीमतः
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान्

M. N. Dutt: That scion of the Dasharha race who sees everything as plainly as what he sees before his eyes, told everything in detail about the doings of the Pandavas to Khattva. Vidura was the best among the honest and learned men and he also was the dear friend and well-wisher (of the Pandavas), he was wise, honest and a man of principle, virtuous and learned in worldly profit and he felt no malice (for the Pandavas), Anrn

Home | About | Back to Book 05 Contents | ← Chapter 86 | Chapter 88 →