Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 088

BORI CE: 05-088-001

वैशंपायन उवाच
अथोपगम्य विदुरमपराह्णे जनार्दनः
पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः

MN DUTT: 03-160-001

वैशम्पायन उवाच अथोपगम्य विदुरमपराह्ने जनार्दनः
पितृष्वसारं स पृथामभ्यगच्छदरिंदमः

M. N. Dutt: Vaishampayana said After his visit to Vidura, Janardana, the subduer of enemies, went in the afternoon to Pritha, his mother's sister.

BORI CE: 05-088-002

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्
कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन्

MN DUTT: 03-160-002

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्
कण्ठे गृहीत्वा प्राक्रोशत् स्मरन्ती तनयान् पृथा

M. N. Dutt: Seeing Krishna approaching and effulgent like the radiant sun, Pritha clasped his neck with her arms and poured forth her loud lamentations, remembering her sons.

BORI CE: 05-088-003

तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम्
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा

MN DUTT: 03-160-003

तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम्
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत् पृथा

M. N. Dutt: Seeing Govinda after a long time, the action of the Vrishni race, companion of her sons, endued with prowess, Pritha shed tears.

BORI CE: 05-088-004

साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम्
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता

MN DUTT: 03-160-004

साब्रवीत् कृष्णमासीनं कृतातिथ्यं युधां पतिम्
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता

M. N. Dutt: She said to Krishna, the best of warriors who had seated himself after receiving the rites of hospitality, with her face dried up with woe and in a voice choked up with tears.

BORI CE: 05-088-005

ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः
परस्परस्य सुहृदः संमताः समचेतसः

MN DUTT: 03-160-005

ये ते बाल्यात् प्रभृत्येव गुरुशुश्रूषणे रताः
परस्परस्य सुहृदः सम्मताः समचेतसः
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः

M. N. Dutt: 'Those, who ever since their childhood are attached to the service of their elders, those who are endued with humility and those who are of similar hearts, were deprived of their kingdom by deceit and sent into exile, through they were desirous of remaining in the society of men.

BORI CE: 05-088-006

निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-160-006

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः
त्यक्त्वा प्रियसुखे पार्था रुदतीमपहाय माम्

M. N. Dutt: They, who have brought under control wrath and joy, who are devoted to the Brahmanas, who are speakers of truth, those sons of mine abandoning their dear enjoyments and leaving behind them myself weeping for them.

BORI CE: 05-088-007

त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम्
अहार्षुश्च वनं यान्तः समूलं हृदयं मम

BORI CE: 05-088-008

अतदर्हा महात्मानः कथं केशव पाण्डवाः
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले

BORI CE: 05-088-009

बाला विहीनाः पित्रा ते मया सततलालिताः
अपश्यन्तः स्वपितरौ कथमूषुर्महावने

BORI CE: 05-088-010

शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव

BORI CE: 05-088-011

ये स्म वारणशब्देन हयानां हेषितेन च
रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे

BORI CE: 05-088-012

शङ्खभेरीनिनादेन वेणुवीणानुनादिना
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः

BORI CE: 05-088-013

वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम्

BORI CE: 05-088-014

अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः
प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः

BORI CE: 05-088-015

ते नूनं निनदं श्रुत्वा श्वापदानां महावने
न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन

BORI CE: 05-088-016

भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन

BORI CE: 05-088-017

बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम्
महावने व्यबोध्यन्त श्वापदानां रुतेन ते

BORI CE: 05-088-018

ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते

BORI CE: 05-088-019

अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च
भरतस्य दिलीपस्य शिबेरौशीनरस्य च

BORI CE: 05-088-020

राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्
शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः

BORI CE: 05-088-021

राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत्
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः

BORI CE: 05-088-022

श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः
प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः

MN DUTT: 03-160-006

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः
त्यक्त्वा प्रियसुखे पार्था रुदतीमपहाय माम्

MN DUTT: 03-160-007

अहापुंश्च वनं यान्तः समूलं हृदयं मम
अतदर्हा महात्मानः कथं केशवं पाण्डवाः

MN DUTT: 03-160-008

ऊषुर्महावने तात सिंहव्याघ्रगजाकुले
बाला विहीनाः पित्रा ते मया सततलालिताः

MN DUTT: 03-160-009

अपश्यन्तश्च पितरौ कथमूषुर्महावने
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वेणुनिःस्वनैः

MN DUTT: 03-160-010

पाण्डवाः समबोध्यन्त बाल्यात् प्रभृति केशव
ये स्म वारणशब्देन हयानां हेषितेन च
रथनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे
शङ्खभेरीनिनादेन वेणुवीणानुनादिना
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः
वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम्
अर्चितैरर्चनाहश्च स्तुवद्भिरभिनन्दिताः
प्रासादाचेष्वबोध्यन्त राङ्कवाजिनशायिनः
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने

MN DUTT: 03-160-011

न स्मोपयान्ति निद्रां ते न तदर्हा जनार्दन
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन्
वन्दिमागधसूतैश्च स्तुवद्भिबौधिताः कथम्

MN DUTT: 03-160-012

महावनेष्वबोध्यन्त श्वापदानां रुतेन च
ह्रीमान् सत्यधृतिर्दान्तो भूतानामनुकम्पिता
कामद्वेषो वशे कृत्वा सतां वानुवर्तते
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च
भरतस्य दिलीपस्य शिबेरौशीनरस्य च
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्
शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसंगरः
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत्
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः
प्रियदशों दीर्घभुजः कथं कृष्ण युधिष्ठिरः

M. N. Dutt: They, who have brought under control wrath and joy, who are devoted to the Brahmanas, who are speakers of truth, those sons of mine abandoning their dear enjoyments and leaving behind them myself weeping for them. Have gone to the forest, rendering the very bottom of my heart. These large-souled sons of Pandu undeserving of these miserieshow did they, O Keshava. Live in that great forest, O child, abandoning, as it was, in lions, tigers and elephants. Losing their father in their boyhood, they were even reared and brought up by myself. Without seeing their parents, how did they live in the great forest? By the sounds of conches and drums and the music of flutes. Were the Pandavas awakened from their sleep ever since their infancy, O Keshava; who again, were by the roar of elephants and neighing of horses and by the rattles of the wheels of the chariots awakened from sleep at home-also by the sound of conches and cymbals accompanied with the music of flutes and lyres; and whose praises were sung by the twice-born at the break of day in high sounding songs; and who worshipped the deserving Brahmanas with the raiment's, gems and jewels; who, worthy of respect, themselves were blessed and done homage to by the largesouled Brahmanas by laudatory hymns and worshipped as well. How could they, lying on soft blankets and skin of the Ranku deer in the best parts of the palace, be awakened by hearing the loud roar of animals in the great forest? It does not seem possible to me that they obtained sleep, though they did not at all deserve this, O Janardana, those who by the sound of cymbals and drums and the conches and flutes and by the sweet music of songs by woman, O slayer of Madhu, were awakened and praised by the prisoners and professional bards-how could they. In the great forest be awakened at the roar of animals? The one endowed with modesty, truth, patience, self-control and kindness to animals and who bringing his desire and malice under control walks on the path followed by the good, he was capable of bearing the heavy burden of the ancient sages of royal descentnamely Amvarisha, Mandhatta, Yayati, Nahusha, Bharata, Dilipa, Shibi, the son of Ushanara; he who followed good habits of life and conversant with virtue, of true prowess, he who endued with all the virtuous uses, the king of all the three worlds, viz., the virtuous-souled Ajatashatru of a pious complexion and having a complexion like that of gold, chief among the Kurus and among all in respect of virtue and those who shape their habits of life to the ways indicated in the holy book, who is of handsome appcarance and of long arms, how is that Yudhishthira, O Krishna?

BORI CE: 05-088-023

यः स नागायुतप्राणो वातरंहा वृकोदरः
अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः

BORI CE: 05-088-024

कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च

BORI CE: 05-088-025

पराक्रमे शक्रसमो वायुवेगसमो जवे
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः

BORI CE: 05-088-026

क्रोधं बलममर्षं च यो निधाय परंतपः
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने

BORI CE: 05-088-027

तेजोराशिं महात्मानं बलौघममितौजसम्
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः

BORI CE: 05-088-028

आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव

BORI CE: 05-088-029

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः

BORI CE: 05-088-030

तेजसादित्यसदृशो महर्षिप्रतिमो दमे
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः

BORI CE: 05-088-031

आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन
आहृतं येन वीर्येण कुरूणां सर्वराजसु

BORI CE: 05-088-032

यस्य बाहुबलं घोरं कौरवाः पर्युपासते
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः

BORI CE: 05-088-033

योऽपाश्रयः पाण्डवानां देवानामिव वासवः
स ते भ्राता सखा चैव कथमद्य धनंजयः

MN DUTT: 03-160-013

यः स नागायुतप्राणो वातरंहा महाबलः
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च
पराक्रमे शक्रसमो मातरिश्वसमो बले
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः
क्रोधं बलममर्षं च यो निधाय परंतपः
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने
तेजोराशिं महात्मानं वरिष्ठममितौजसम्
भीमं प्रदर्शनेनापि भीमसेन जनार्दनम्

MN DUTT: 03-160-014

तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली

MN DUTT: 03-160-015

अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः
तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः
आधिराज्यं महद् दीप्तं प्रथितं मधुसूदन
आहृतं येन वीर्येण कुरूणां सर्वराजसु
यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः
यं गत्वाऽभिमुखः संख्ये न जीवन् कश्चिदाव्रजेत्
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत
योऽपाश्रयः पाण्डवानां देवानामिव वासवः
स ते भ्राता सखा चैव कथमद्य धनंजयः

M. N. Dutt: He who is of as great strength as ten thousand elephants and of speed equal to the wind, that is, one of great prowess and ever wrathful among the sons of Pandu, who ever does good to his dear brothers; who sicw Kichaka with his cousins, 0 slayer of Madhu and Krodhavasha and of Hidimba and of Vaka; who is in strength equal to Shakra and in prowess equal to the god of wind, who is in wrath equal to the great Shiva, namely Bhima, foremost among smiters, that chastiser of foes, that wrathful son of Pandu, who controlling his rage and strength and wrath, stays with his soul under restraint, under the rule of his brother, that great-souled one, that man of energy, that foremost among men, that one of immeasurable prowess, that Bhima in appearance, too, is terrible looking (i.e. justifies his name), O Janardana. Tell me, O scion of the Vrishni race, how Vrikodara is doing now, the one having macelike arms, that mighty second son of Pandu. That two armed Arjuna, O Krishna, who is ever proud of being superior to that Arjuna of ancient days, who had a thousand arms, who with one of his arms darts with violence five hundred arrows, that son of Pandu, who in the use of arrows is equal to the royal son of Kartavirya, equal in energy to Aditya, in selfcontrol equal to a great Rishi, in forbearance equal to the Earth and in prowess equal to the great Indra, that strength by which all kings, the descendants of Kuru, have acquired this large territory of great effulgence; whose strength of arms all the sons of Pandu respect, that son of Pandu, foremost among all the carwarriors, of true prowess; going to whose front no one returns with his life, he, O Achyuta, who is accustomed to victories over all creatures and himself being invincible; who is the refuge of the Pandu's and even of the godsbe your brother and your friend, how is he at present, that Dhananjaya?

BORI CE: 05-088-034

दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित्
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे

BORI CE: 05-088-035

सहदेवो महेष्वासः शूरः समितिशोभनः
भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा

MN DUTT: 03-160-016

दयावान् सर्वभूतेषु ह्रीनिषेवो महास्त्रवित्
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे
सहदेवो महेष्वासः शूरः समिति शोभनः
भ्रातृणां कृष्ण शुश्रूषुधर्मार्थकुशलो युवा

M. N. Dutt: The one who is kind to all creatures endued with modesty and having a large knowledge of the nature and use of weapons, mild, delicate, virtuous and beloved by me; that great bow-man and hero Sahadeva, that ornament of assemblies, that youth, O Krishna, who is skillful at both religious deeds and profitable from an earthly point of view and properly waiting on his brothers.

BORI CE: 05-088-036

सदैव सहदेवस्य भ्रातरो मधुसूदन
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः

BORI CE: 05-088-037

ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम्
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे

MN DUTT: 03-160-017

सदैव सहदेवस्य भ्रातरो मधुसूदन
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः
ज्येष्ठोपचायिन वीरं सहदेवं युधां पतिम्
शुश्रूषु मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे

M. N. Dutt: Those large-souled brothers of Sahadeva, O Krishna, ever respect the habits of life of Sahadeva, who follows a good course of life-Tell me, O scion of the Vrishni race, of that son of Madri, of that heroic and veteran warrior, Sahadeva, the chief of warriors, who used to wait on me.

BORI CE: 05-088-038

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः
भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः

MN DUTT: 03-160-018

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः भ्रातृणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः

M. N. Dutt: That heroic and delicate youth, that son of Pandu, well worth a gaze, is the life itself to all his brothers, though he has a different body.

BORI CE: 05-088-039

चित्रयोधी च नकुलो महेष्वासो महाबलः
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः

MN DUTT: 03-160-019

चित्रयोधी च नकुलो महेष्वासो महाबलः
कच्चित् सकुशली कृष्ण वत्सो मम सुखैधितः

M. N. Dutt: My son, that great bow-man, Nakula of great prowess, that veteran warrior, brought up in luxury, is he well, O Krishna?

BORI CE: 05-088-040

सुखोचितमदुःखार्हं सुकुमारं महारथम्
अपि जातु महाबाहो पश्येयं नकुलं पुनः

MN DUTT: 03-160-020

सुखोचितमदुःखार्ह सुकुमारं महारथम्
अपि जातु महाबाहो पश्येयं नकुलं पुनः

M. N. Dutt: Shall I behold again this Nakula, O you with long arms, that great car-warrior, brought up in luxury, deserving of every happiness and undeserving of all woe.

BORI CE: 05-088-041

पक्ष्मसंपातजे काले नकुलेन विनाकृता
न लभामि सुखं वीर साद्य जीवामि पश्य माम्

MN DUTT: 03-160-021

पक्ष्मसम्पातजे काले नकुलेन विनाकृता
न लभामि धृति वीर साद्य जीवामि पश्यमाम्

M. N. Dutt: Separated from Nakula even for the shortest period of time, taken up by a wink, I obtained no peace of mind, O hero, behold me that I am still alive.

BORI CE: 05-088-042

सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन
कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः

MN DUTT: 03-160-022

सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन
कुलीना रूपसप्पन्ना सर्वैः समुदिता गुणैः

M. N. Dutt: O Janardana, Draupadi is dearer to me than all my sons. She comes of a noble family, endued with beauty and endowed with all virtues.

BORI CE: 05-088-043

पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी
प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत

MN DUTT: 03-160-023

पुत्रलोकात् पतिलोकं वृण्वानां सत्यवादिनी
प्रियान् पुत्रान् परित्यज्य पाण्डवाननुरुध्यते

M. N. Dutt: That speaker of truth preferred the company of her husbands to that of her sons and leaving behind her dear sons, she follows the sons of Pandu.

BORI CE: 05-088-044

महाभिजनसंपन्ना सर्वकामैः सुपूजिता
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत

MN DUTT: 03-160-024

महाजिनसम्पन्ना सर्वकामैः सुपूजिता
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत

M. N. Dutt: O Achyuta, how is the all blessed queen Draupadi of illustrious birth well gratified with the fulfillment of all her desires?

BORI CE: 05-088-045

पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी

MN DUTT: 03-160-025

पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः
उपपन्ना महेष्वासैद्रौपदी दुःखभागिनी

M. N. Dutt: Draupadi has a bad lot, though she has five husbands, all heroes like the fire, all smiters of foes and all great bowmen.

BORI CE: 05-088-046

चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम
पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम्

MN DUTT: 03-160-026

चतुर्दशमिदं वर्ष यन्नापश्यमरिंदम
पुत्रादिभिः परियूनां द्रौपदी सत्यवादिनीम्

M. N. Dutt: O chastiser of foes, the one whom I have not seen for these fourteen years, that Draupadi, truthful of speech, is anxious for her children.

BORI CE: 05-088-047

न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम्
द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम्

MN DUTT: 03-160-027

न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम्
द्रौपदी चेत् तथावृत्ता नाश्नुते सुखमव्ययम्

M. N. Dutt: It seems that a man does not surely get happiness as the result of his virtuous acts; for Draupadi, though of virtuous habits of life, does not get unending happiness.

BORI CE: 05-088-048

न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः
भीमसेनो यमौ वापि यदपश्यं सभागताम्

MN DUTT: 03-160-028

न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः
भीमसेनो यमौ वापि यदपश्यं सभागताम्

M. N. Dutt: When I remember Krishna dragged to the Assembly-Hall, Vibhatsu, Yudhishthira, Bhimasena and also the twin brothers, Nakula and Sahadeva cease to be dear to me.

BORI CE: 05-088-049

न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम्
यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम्

MN DUTT: 03-160-029

न मे दुःखतरं किंचिद् भूतपूर्वं ततोऽधिकम्
स्त्रीधर्मिणी द्रौपदी यच्छ्वशुराणां समीपगाम्

M. N. Dutt: Nothing ever before gave me greater pain than the dragging of Draupadi in her season to her father-in-law. was

BORI CE: 05-088-050

आनायितामनार्येण क्रोधलोभानुवर्तिना
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम्

MN DUTT: 03-160-030

आनायितामनार्येण क्रोधलोभानुवर्तिना
सर्वे प्रेक्षन्त कुरव एकवस्त्रा सभागताम्

M. N. Dutt: She dragged there by that dishonourable wretch, from motives of wrath and covetousness, and all the Kurus gazed on her brought to the Assembly-Hall in a single raiment.

BORI CE: 05-088-051

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा

MN DUTT: 03-160-031

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्निकः
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा

M. N. Dutt: There were at the time Dhritarashtra, the great king Balhika, Kripa, Somadatta and the Kurus who were pained at it.

BORI CE: 05-088-052

तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम्
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया

MN DUTT: 03-160-032

तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम्
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया

M. N. Dutt: Of all the people present in that assembly I honour that Kshatta (Vidura) most; for a man becomes honourable by his habits and not by his wealth, nor by his knowledge.

BORI CE: 05-088-053

तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः
क्षत्तुः शीलमलंकारो लोकान्विष्टभ्य तिष्ठति

MN DUTT: 03-160-033

तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः
क्षत्तुः शीलमलंकारो लोकान् विष्टभ्य तिष्ठति

M. N. Dutt: O Krishna, the virtues of that high-souled Kshatta of great and deep wisdom are like an ornament of the whole world.

BORI CE: 05-088-054

सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत्

MN DUTT: 03-160-034

वैशम्पायन उवाच सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत्

M. N. Dutt: Vaishampayana said That lady oppressed with sorrow and yet cheerful seeing Govinda come, began to describe all the diverse grief's she had suffered.

BORI CE: 05-088-055

पूर्वैराचरितं यत्तत्कुराजभिररिंदम
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम्

MN DUTT: 03-160-035

पूर्वैराचरितं यत् तत् कुराजभिररिंदमा अक्षयूतं मृगवधः कच्चिदेषां सुखावहम्

M. N. Dutt: O chastiser of foes, could game at dice and the slaying of deer practised by these bad kings in the days of old be pleasant to them?

BORI CE: 05-088-056

तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ
धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा

MN DUTT: 03-160-036

तन्मां दहति यत् कृष्णा सभायां कुरुसंनिधौ
धाष्ट्रैिः परिक्लिष्टा यथा न कुशलं तथा

M. N. Dutt: The degree, to which this fact pains me, namely the dragging of Krishna to the Assembly-Hall in the presence of the Kurus and insulted by the sons of Dhritarashtra, is not equalled by death itself.

BORI CE: 05-088-057

निर्वासनं च नगरात्प्रव्रज्या च परंतप
नानाविधानां दुःखानामावासोऽस्मि जनार्दन
अज्ञातचर्या बालानामवरोधश्च केशव

MN DUTT: 03-160-037

निर्वासनं च नगरात् प्रव्रज्या च परंतप
नानाविधानां दुःखानामभिज्ञास्मि जनार्दन

M. N. Dutt: O chastiser of foes, the exile (of my sons) out of city and their wanderings and several other grief's have l experienced, O Janardana.

Corresponding verse not found in BORI CE

MN DUTT: 03-160-038

अज्ञातचर्या बालानामवरोधश्च माधवा न मे क्लेशतमं तत् स्यात् पुत्रैः सह परंतप

M. N. Dutt: O Madhava, O chastiser of foes, living in concealment and the deprivation of my boys, could not be so painful to me in the company of my sons?

BORI CE: 05-088-058

न स्म क्लेशतमं मे स्यात्पुत्रैः सह परंतप
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्

BORI CE: 05-088-059

दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः
न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः

BORI CE: 05-088-060

तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम्
अस्माद्विमुक्तं संग्रामात्पश्येयं पाण्डवैः सह
नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम्

BORI CE: 05-088-061

पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम्
येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता

MN DUTT: 03-160-038

अज्ञातचर्या बालानामवरोधश्च माधवा न मे क्लेशतमं तत् स्यात् पुत्रैः सह परंतप

MN DUTT: 03-160-039

दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्
दुःखादपि सुखं नः स्याद् यदि पुण्यफलक्षयः

MN DUTT: 03-160-040

न मे विषेषो जात्वासीत् धार्तराष्ट्रेषु पाण्डवैः तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम्
अस्माद् विमुक्तं संग्रामात् पश्येयं पाण्डवैः सह

MN DUTT: 03-160-041

नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम्
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम्

MN DUTT: 03-160-042

येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता
बालां मामार्यकस्तुभ्यं क्रीडन्ती कन्दुहस्तिकाम्

M. N. Dutt: O Madhava, O chastiser of foes, living in concealment and the deprivation of my boys, could not be so painful to me in the company of my sons? It is fourteen years now since they were exiled by Duryodhana; and happiness should be ours, if misery puts an end to the fruits of vice. I never treated the sons of Dhritarashtra in a different way from that in which I treated the sons of Pandu; and by virtue of this truth shall I see, O Krishna, yourself along with the Pandavas after you have slain your enemies invested with prosperity, come out safe from this impending war. All of them having such like qualities are incapable of being defeated by the enemies. But my father is to blame ((for all this grief) and not myself, nor Suyodhana. By him I was given away to Kuntibhoja like wealth given away by a rich man. While yet a girl playing with a ball in my hand, your grand-father.

BORI CE: 05-088-062

बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम्
अददात्कुन्तिभोजाय सखा सख्ये महात्मने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-088-063

साहं पित्रा च निकृता श्वशुरैश्च परंतप
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम

MN DUTT: 03-160-043

अदात् तु कुन्तिभोजाय सखा सख्ये महात्मने
साऽहं पित्रा च निकृता श्वशुरैश्च परंतप
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम

M. N. Dutt: Gave me away to his friend, the largesouled Kuntibhoja; such a one was myself and abandoned by my father and my father-in-law. O chastiser of foes, meeting with great troubles, O Krishna, what is the use of my life?

BORI CE: 05-088-064

यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्

MN DUTT: 03-160-044

यन्मां वागनवीनक्तं सूतके सव्यसाचिनः
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्

M. N. Dutt: At the birth of Savyasachi, a voice told me in the room in which I was confined-'Your son will be the conquer of the world and his fame will reach the very heaven.

BORI CE: 05-088-065

हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनंजयः
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति

MN DUTT: 03-160-045

हत्वा कुरून् महाजन्ये राज्यं प्राप्य धनंजयः
भ्रातृभिः सह कौन्तेयस्त्रीन् मेधानाहरिष्यति

M. N. Dutt: Slaughtering the Kurus in a great battle and obtaining the kingdom, Dhananjaya, the son of Kunti, along with his brothers, will perform three grand sacrificial rites.'

BORI CE: 05-088-066

नाहं तामभ्यसूयामि नमो धर्माय वेधसे
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः

MN DUTT: 03-160-046

नाहं तामभ्यसूयामि नमो धर्माय वेधसे
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः

M. N. Dutt: I do not doubt the eventual justification of that foreboding. I bow to Dharma and to the creator and to Krishna who is ever great. Creatures are supported by Dharma (Virtue).

BORI CE: 05-088-067

धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि

MN DUTT: 03-160-047

धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषता त्वं चापि तत् तथा कृष्ण सर्वं सम्पादयिष्यसि

M. N. Dutt: If Dharma (Virtue) exists in this world, O scion of the Vrishni race, thus you too will be what the voice announced, O Krishna; and you will accomplish all that.

BORI CE: 05-088-068

न मां माधव वैधव्यं नार्थनाशो न वैरिता
तथा शोकाय भवति यथा पुत्रैर्विनाभवः

MN DUTT: 03-160-048

न मां माधव वैधव्यं नार्थनाशो न वैरता
तथा शोकाय दहति यथा पुत्रैर्विनाभवः

M. N. Dutt: O Madhava, neither widowhood, nor the loss of wealth, nor even this dispute has pained me so much as my separation from my sons.

BORI CE: 05-088-069

याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्
धनंजयं न पश्यामि का शान्तिर्हृदयस्य मे

MN DUTT: 03-160-049

याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्
धनंजयं न पश्यामि का शान्तिर्हदयस्य मे

M. N. Dutt: I, who do not see the wielder of the Gandiva bow, that foremost of all that wield weapons, Dhananjaya-what peace can I (my heart) know, not having seen Yudhishthira for these fourteen years?

BORI CE: 05-088-070

इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम्
धनंजयं च गोविन्द यमौ तं च वृकोदरम्

MN DUTT: 03-160-050

इतश्चतुर्दशं वर्ष यन्नापश्यं युधिष्ठिरम्
धनंजयं च गोविन्द यमौ तं च वृकोदरम्

M. N. Dutt: Nor have I seen Dhananjaya, O Govinda, the twins, Nakula and Sahadeva and also that Vrikodara; people perform the Shradha (obsequies) of absent people under the impression that they are dead.

BORI CE: 05-088-071

जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन

MN DUTT: 03-160-051

जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन

M. N. Dutt: Virtually they are dead to me and I am the same to them, O Janardana, O Madhava, say this to the virtuous-souled king Yudhishthira.

BORI CE: 05-088-072

ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः

MN DUTT: 03-160-052

ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्
भूयास्ते हीयते धर्मो मा पुत्रक वृथा कृथाः

M. N. Dutt: Your virtue is becoming less and less o son; act in such a way that this may not be; fie to them, O Vasudeva, that live under the protection of others.

BORI CE: 05-088-073

पराश्रया वासुदेव या जीवामि धिगस्तु माम्
वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी

MN DUTT: 03-160-053

पराश्रया वासुदेव या जीवति धिगस्तु ताम्
वृत्तेः कार्पण्यलध्याया अप्रतिष्ठेव ज्यायसी

M. N. Dutt: To a mode of life attended with meanness death even is superior. Say also to Dhananjaya and Vrikodara who are constantly on the alert.

BORI CE: 05-088-074

अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम्
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

MN DUTT: 03-160-054

अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम्
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

M. N. Dutt: This is the time come for the purpose, for which a Kshatriya woman brings forth a son, if you let the occasion, which is now come, slip without doing anything;

BORI CE: 05-088-075

अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति
लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ

MN DUTT: 03-160-055

अस्मिश्चेदागते काले मिथ्या चातिक्रमिष्यति
लोकसम्भाविता: सन्तः सुनृशंसं करिष्यथ

M. N. Dutt: You will be doing what is cruel and mean, though you are respected by the world; and if you are ever contemptible, I shall abandon and disown you forever.

BORI CE: 05-088-076

नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम्

MN DUTT: 03-160-056

नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम्

M. N. Dutt: When the suitable moment arrives, life even should be laid down. The two sons of Madri who are ever attached to virtuous deeds should be spoken to.

BORI CE: 05-088-077

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि

MN DUTT: 03-160-057

पाद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा
विक्रमेणार्जितान् भोगान् वृणीतं जीवितादपि

M. N. Dutt: Chose these comforts and luxuries, which are attainable by a display of your prowess, rather than even life itself, since objects attained by prowess alone are ever pleasing to those who live the life of Kshatriyas.

BORI CE: 05-088-078

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम

MN DUTT: 03-160-058

विक्रमाधिगता हार्थाः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तमः

M. N. Dutt: And ever gladden the hearts of men, O you best among men. Having gone there speak to him who is the foremost among all wielders of weapons,

BORI CE: 05-088-079

गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर

MN DUTT: 03-160-059

गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर

M. N. Dutt: Namely the hero Arjuna, the son of Pandu. Follow the path pointed out by Draupadi. It is known to you that when they (Bhima and Arjuna) are enraged they are as Death himself.

BORI CE: 05-088-080

विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्

MN DUTT: 03-160-060

विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्

M. N. Dutt: And (when such is the case) Bhima and Arjuna can bring the very gods to the end of their life. This insult, namely that Krishna was dragged to the Assembly-Hall was offered to them;

BORI CE: 05-088-081

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता
दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम्

MN DUTT: 03-160-061

तयोश्चैतदवज्ञानं यत् सा कृष्णा सभां गता
दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम्

M. N. Dutt: And Dushasana and Karna spoke harsh and insulting words. Duryodhana has insulted the spirited Bhimasena.

BORI CE: 05-088-082

दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम्

MN DUTT: 03-160-062

दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत् फलम्

M. N. Dutt: In the presence of the chiefs among the Kurus he will see what the consequences of that will be. Vrikodara having once been made an enemy cannot make peace.

BORI CE: 05-088-083

न हि वैरं समासाद्य प्रशाम्यति वृकोदरः
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति
यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः

MN DUTT: 03-160-063

न हि वैरं समासाद्य प्रशाम्यति वृकोदरः
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति
यावदन्तं न नयति शात्रवाञ्छत्रुकर्शनः

M. N. Dutt: The feelings of revenge in Bhima too will not calm down in a short time until that grinder of enemies does make an end of them.

BORI CE: 05-088-084

न दुःखं राज्यहरणं न च द्यूते पराजयः
प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम्

MN DUTT: 03-160-064

न दुःखं राज्यहरणं न च द्यूते पराजयः
प्रव्राजनं तु पुत्राणां न मे तद् दुःखकारणम्

M. N. Dutt: The loss of kingdom is not a source of trouble, not even the defeat at the game of dice; nor even the exile of my sons was so much the cause of my affliction;

BORI CE: 05-088-085

यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता
अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम्

MN DUTT: 03-160-065

यत् तु सा बृहती श्यामा एकवस्त्रा सभां गता
अशृणोत् परुषा वाचः किं न दुःखतरं ततः

M. N. Dutt: As that youthful Krishna, clothed in a single raiment brought into the Assembly Hall and that she was made to listen to harsh and insulting words, what can be more painful than that.

BORI CE: 05-088-086

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती

MN DUTT: 03-160-066

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
नाभ्यगच्छत् तदा नाथं कृष्णा नाथवती सती

M. N. Dutt: Krishna, though her husbands were living, was at that time without the protection of a lord-that lady of beautiful hips with the modesty proper to a lay and ever attached to the virtue of a Kshatriya princess.

BORI CE: 05-088-087

यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः

BORI CE: 05-088-088

साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम
भीमे जीवति दुर्धर्षे विजये चापलायिनि

MN DUTT: 03-160-067

यस्मा मम सपुत्रायास्त्वं नाथो मधुसूदन
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः
साऽहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम
भीमे जीवति दुर्धर्षे विजये चापलायिनि

M. N. Dutt: Having yourself, O slayer of Madhu, as the protector of myself with my sons and as also that foremost of powerful men, Rama and that great car-warrior Pradyumna; and having the invincible Bhima and Vijaya who never turn back from the field alive, that I should suffer this sort of grief, O best among men!

BORI CE: 05-088-089

तत आश्वासयामास पुत्राधिभिरभिप्लुताम्
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम्

MN DUTT: 03-160-068

वैशम्पायन उवाच तत आश्वासयामास पुत्राधिभिरभिप्लुताम्
पितृष्वसारं शोचन्ती शौरिः पार्थसखः पृथाम्

M. N. Dutt: Vaishampayana said Shauri, the friend of the Partha's, then comforted his paternal aunt Pritha who was lamenting being filled with grief on account of her sons.

BORI CE: 05-088-090

का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः
शूरस्य राज्ञो दुहिता आजमीढकुलं गता

MN DUTT: 03-160-069

वासुदेव उवाच का तु सीमन्तिनी त्वादृक् लोकेष्वस्ति पितृष्वसः
शूरस्य राज्ञो दुहिता आजमीढकुलं गता

M. N. Dutt: Vasudeva said O aunt, what woman is there in this world who is like you? The daughter of king Shura, you now (by marriage) a member of the Ajamida race.

BORI CE: 05-088-091

महाकुलीना भवती ह्रदाद्ध्रदमिवागता
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता

MN DUTT: 03-160-070

महाकुलीना भवती ह्रदाद्धदमिवागता
ईश्वरी सर्वकल्याणी भा परमपूजिता

M. N. Dutt: Born in a noble family (and married to another equally noble family), you are (like a lotus) transplanted from one lake into another; you are the all-auspicious queen and much respected and beloved by your husband.

BORI CE: 05-088-092

वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति

MN DUTT: 03-160-071

वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति

M. N. Dutt: Yourself the wife of a hero, you have produced heroes; you are endued with all the virtues; it is fitting, of great wisdom as you are, that you should bear patiently happiness and misery like the Partha's.

BORI CE: 05-088-093

निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ
एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः

MN DUTT: 03-160-072

निद्रातन्द्रे क्रोधहर्षों क्षुत्पिपासे हिमातपौ
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः

M. N. Dutt: Sleep, laziness, anger, joy hunger and thirst, the Partha's having brought all these under control are ever attached to the enjoyment of happiness attainable by heroes only.

BORI CE: 05-088-094

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः
न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः

MN DUTT: 03-160-073

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः

M. N. Dutt: The Partha's ever desirous of enjoyment of heroes' life forego mean happiness; those men of great energy and great prowess were not content with a little.

BORI CE: 05-088-095

अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान्

BORI CE: 05-088-096

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः

MN DUTT: 03-160-074

अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः
उत्तमांश्च परिक्लेशान् भोगांश्चातीव मानुषान्
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्तप्राप्ति सुखामा हुर्दुःखमन्तरमेतयोः

M. N. Dutt: Those who are wise enjoy or suffer the extremes of whatever is enjoyable or sufferable. But person attached to mean happiness chose indifferent state of dullness; the former delight in the acutest sufferings or highest enjoyments; they do not like a middle course. They consider the extreme to be happiness, while that which lies between, is held by them to be misery.

BORI CE: 05-088-097

अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया
आत्मानं च कुशलिनं निवेद्याहुरनामयम्

MN DUTT: 03-160-075

अभिवादयन्ति भवर्ती पाण्डवाः सह कृष्णया
आत्मानं च कुशलिनं निवेद्याहुरनामयम्

M. N. Dutt: The son of Pandu along with Krishna send their greetings to you; and having submitted to your notice that they are in health, asked about welfare.

BORI CE: 05-088-098

अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान्
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान्

MN DUTT: 03-160-076

अरोगान् सर्वसिद्धार्थान् क्षिप्रं द्रक्ष्यसि पाण्डवान्
ईश्वरान् सर्वलोकस्य हतामित्राश्रिया वृतान्

M. N. Dutt: You will soon see the sons of Pandu without any illness and all their objects gained, the lords of all the world, with their enemies killed and themselves surrounded by prosperity.

BORI CE: 05-088-099

एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम्
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः

MN DUTT: 03-160-077

एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम्
पुत्रादिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः
१००

M. N. Dutt: Kunti who was filled with grief for her sons, thus comforted, said again to Janardana after driving away the gloom of her mind due to ignorance.

BORI CE: 05-088-100

यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन
यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा

MN DUTT: 03-160-078

कृन्त्युवाच यद् यत् तेषां महाबाहो पथ्यं स्यान्मधुसूदन
यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा

M. N. Dutt: Kunti said-Whatever, O you with long arms, is beneficial in opinion, O slayer of Madhu and whatever you think right to be done, O Krishna, should be done.

BORI CE: 05-088-101

अविलोपेन धर्मस्य अनिकृत्या परंतप
प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च

MN DUTT: 03-160-079

अविलोपेन धर्मस्य अनिकृत्या परंतप
प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च

M. N. Dutt: O chastiser of enemies let these be done without transgressing virtue and without the practice of deceit; I know, O Krishna, the power of your truth and your birth.

BORI CE: 05-088-102

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत्

MN DUTT: 03-160-080

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत्

M. N. Dutt: And I know the wisdom and prowess you apply to the accomplishment of your decisions in any matter regarding your friends. In our family you are virtue, you are truth and you are the great devotee.

BORI CE: 05-088-103

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति

MN DUTT: 03-160-081

त्वं त्राता त्वं महद् ब्रह्म त्वयि सर्वं प्रतिष्ठितम्
यथैवात्य तथैवैतत् त्वयि सत्यं भविष्यति

M. N. Dutt: You are the saviour, you are the great Brahma, everything depends on you; what you have must come to pass for truth itself depends on you.

BORI CE: 05-088-104

तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति

MN DUTT: 03-160-082

वैशम्पायन उवाच तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान् प्रति

M. N. Dutt: Vaishampayana said Govinda of long arms bidding adieu to her and also going round her, went towards the residence if Duryodhana.

Home | About | Back to Book 05 Contents | ← Chapter 87 | Chapter 89 →