Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 089

BORI CE: 05-089-001

वैशंपायन उवाच
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम्
दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः

MN DUTT: 03-160-082

वैशम्पायन उवाच तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान् प्रति

M. N. Dutt: Vaishampayana said Govinda of long arms bidding adieu to her and also going round her, went towards the residence if Duryodhana.

BORI CE: 05-089-002

लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम्
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-161-001

वैशम्पायन उवाच पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम्
दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः

M. N. Dutt: Vaishampayana said Bidding adieu to Pritha and also going round her, Govinda or Shauri, the chastiser of enemies, went the residence of Duryodhana.

Corresponding verse not found in BORI CE

MN DUTT: 03-161-002

लक्ष्या परमया युक्तं पुरन्दरगृहोपमम्
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः

M. N. Dutt: Janardana entered the house which was furnished very sumptuously and was like the mansion of Purandara, furnished with diverse kinds of seats.

BORI CE: 05-089-003

ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम्
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः

BORI CE: 05-089-004

तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम्
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने

BORI CE: 05-089-005

दुःशासनं च कर्णं च शकुनिं चापि सौबलम्
दुर्योधनसमीपे तानासनस्थान्ददर्श सः

BORI CE: 05-089-006

अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम्

BORI CE: 05-089-007

समेत्य धार्तराष्ट्रेण सहामात्येन केशवः
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः

BORI CE: 05-089-008

तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम्
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः

BORI CE: 05-089-009

तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने
निवेदयामास तदा गृहान्राज्यं च कौरवः

BORI CE: 05-089-010

तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्
उपासां चक्रिरे सर्वे कुरवो राजभिः सह

BORI CE: 05-089-011

ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः

BORI CE: 05-089-012

ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः

BORI CE: 05-089-013

कस्मादन्नानि पानानि वासांसि शयनानि च
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन

BORI CE: 05-089-014

उभयोश्चाददः साह्यमुभयोश्च हिते रतः
संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव

BORI CE: 05-089-015

त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर

MN DUTT: 03-161-003

तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वा:स्थैरवारितः
ततोऽभ्रघनसंकाशां गिरिकूटमिवोच्छ्रितम्
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः
तत्र राजसहस्त्रैश्च कुरुभिश्चाभिसंवृतम्

MN DUTT: 03-161-004

धार्तराष्ट्र महाबाहुं ददर्शासीनमासने
दुःशासनं च कर्णं च शकुनि चापि सौबलम्

MN DUTT: 03-161-005

दुर्योधनसमीपे तानासनस्थान् ददर्श सः
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः

MN DUTT: 03-161-006

उदतिष्ठत् सहामात्यः पूजयन् मधुसूदनम्
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः
राजभिस्तत्र वार्ष्णेयः समागच्छद् यथावयः
तत्र जाम्बूनदमयं पर्यवं सुपरिष्कृतम्

MN DUTT: 03-161-007

विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः
तस्मिन् गां मधुपर्कं चाप्युदकं च जनार्दने
निवेदयामास तदा गृहान् राज्यं च कौरवः
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम्

MN DUTT: 03-161-008

उपासांचक्रिरे सर्वे कुरवो राजभिः सह
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम्

MN DUTT: 03-161-009

न्यमन्त्रयद् भोजनेन नाभ्यनन्दच्च केशवः
ततो दुर्योधनः कृष्णमब्रवीत् कुरुसंसदि

MN DUTT: 03-161-010

मृदुपूर्वं शठोदकं कर्णमाभाष्य कौरवः
कस्मादन्नानि पानानि वासांसि शयनानि च

MN DUTT: 03-161-011

त्वदर्थमुपनीतानि नागृहीस्त्वं जनार्दन
उभयोश्चाददाः साह्यमुभयोश्च हिते रतः
सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव
त्वं हि गोविन्द धर्मार्थो वेत्थ तत्त्वेन सर्वशः
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर

M. N. Dutt: Traversing tree divisions of that mansion, without a word of challenge from the gatekeepers, that one of great fame, came to a palace, effulgent with marks of prosperity and i having the appearance of a mass of clouds, high as the peak of a mountain. There surrounded by a thousand Kuru kings. The son of Dhritarashtra of long arms, he saw seated on a seat and he also saw, Dushasana, Karna, Shakuni and the son of Subala. He saw them on a seat near Duryodhana. The scion of the Dasharha race, having appeared, the son of Dhritarashtra of great fame. Rose up along with his advisers, honouring the slayer of Madhu; Keshava having saluted the son of Dhritarashtra along with his ministers; and having also saluted the kings that were there according to their ages, the scion of the Vrishni race ((Achyuta) seated himself on a seat which was there, made of gold and beautiful looking. And ornamented with diverse gems and overlaid with a carpet. The Kuru king then presented a cow, honey, curds and water and placed at his disposal his palaces in the kingdom; and then to Govinda seated here like the radiant Sun. All the people present including the Kuru kings, made worship. Then the king Duryodhana, that foremost of victors, the scion of Vrishni race. Invited to dinner; but Keshava did not accept the invitation; then Duryodhana said to Krishna in that assembly of the Kurus. In an humble voice but with evil intention concealed in his heart and looking at Karna. 'For what reason the eatables, drinks, garment and beds. Which have been provided for you, do you not accept. O Janardana, devoted to the good of both parties in the impending struggle as you are, you ought to keep to both sides; O Madhava, you have besides, closer relationship with Dhritarashtra; you O Govinda, know what is righteous and what is conducive to worldly profit in the true sense and in all their bearings.

BORI CE: 05-089-016

स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः
ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम्

BORI CE: 05-089-017

अनम्बूकृतमग्रस्तमनिरस्तमसंकुलम्
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम्

MN DUTT: 03-161-012

वैशम्पायन उवाच स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः! उद्यन्मेघस्वनः काले प्रगृह्य विपुलं भुजम्
अलघूकृतमग्रस्तनिरस्तमसंकुलम्
राजीवनेत्रो राजानं हेतुमद् वाक्यमुत्तमम्

M. N. Dutt: Vaishampayana said O wielder of the discus and the mace, I want to hear the reason of this action of yours). That Govinda of a great mind being then addressed, said in reply, speaking like the roaring of a cloud, at the proper time raising of a cloud, at the proper time raising his long arm. The one with eyes like the leaves of a lotus said to the king these excellent words giving the reasons-words that were not too low, distinct, correctly pronounced and without any confusion.

BORI CE: 05-089-018

कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि
कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत

MN DUTT: 03-161-013

कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह
कृतार्थं मां सहामात्यं समर्चिष्यसि भारत

M. N. Dutt: “Those messengers only, who have gained their objects take their food and accept worship; and you, O Bharata, after gratifying me in my wish, may entertain me along with my followers'.

BORI CE: 05-089-019

एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्
न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम्

MN DUTT: 03-161-014

एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम्
न युक्तं भवताऽस्मासु प्रतिपत्तुमसाम्प्रतम्

M. N. Dutt: The son of Dhritarashtra, being thus spoken to, said in reply to Janardana-'It is not befitting that your exalted self should behave in this unjust way.

BORI CE: 05-089-020

कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन
यतामहे पूजयितुं गोविन्द न च शक्नुमः

MN DUTT: 03-161-015

कृतार्थं वाकृतार्थं च त्वां वयं मधुसूदना यतामहे पूजयितुं दाशार्ह न च शक्नुमः

M. N. Dutt: Whether your objects are gratified or not gratified, we, O slayer of Madhu, were bent on entertaining you but could not. O you of the Dasharha race.

BORI CE: 05-089-021

न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन
पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम

MN DUTT: 03-161-016

न च तत् कारणं विद्यो यस्मिन् नो मधुसूदन
पूजां कृतां प्रीयमाणैर्नामस्थाः पुरुषोत्तम

M. N. Dutt: We do not however see any reason (for your action) in this matter, O slayer of Madhu, namely your non-acceptance of the entertainment's provided for you, O best among men.

BORI CE: 05-089-022

वैरं नो नास्ति भवता गोविन्द न च विग्रहः
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति

MN DUTT: 03-161-017

वैरं नो नास्ति भवता गोविन्द न च विग्रहः
स भवान् प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति

M. N. Dutt: We have no enmity with your exalted self, O Govinda, nor strife; therefore shall it seem to you, on mature thought that it is not proper for you to have spoken thus.'

BORI CE: 05-089-023

एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव

MN DUTT: 03-161-018

वैशम्पायन उवाच एवमुक्तः प्रत्युवाच धार्तराष्ट्र जनार्दनः
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव

M. N. Dutt: Vaishampayana said Janardana thus spoken to, said by way of reply to the son of Dhritarashtra, after that scion of the Dasharha race had gazed on him along with his ministers, laughing as it were.

BORI CE: 05-089-024

नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात्
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन

MN DUTT: 03-161-019

नाहं कामान संरम्भान द्वेषान्नार्थकारणात्
न हेतुवादाल्लोभाद् वा धर्म जह्यां कथंचन

M. N. Dutt: 'I never abandon virtue from motives of desire or from wrath or from hate or from the object of gaining my objects or for the sake of argument or from covetousness.

BORI CE: 05-089-025

संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः
न च संप्रीयसे राजन्न चाप्यापद्गता वयम्

MN DUTT: 03-161-020

सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः
न च सम्प्रीयसे राजन् न चैवापद्गता वयम्

M. N. Dutt: One should eat (others') food when there is love (between them) or again it should be taken when one is in distress; O king, neither do you please me, nor am I in distress.

BORI CE: 05-089-026

अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान्
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः

MN DUTT: 03-161-021

अकस्माद् द्वेष्टि वै राजन् जन्मप्रभृति पाण्डवान्
प्रियानुवर्तिनो भ्रातॄन् सर्वैः समुदितान् गुणैः
२६

M. N. Dutt: For no reason do you, Oking, bear malice, even since their birth, to the Pandavas who are your loving followers and brothers and in whom there are developed all the virtues.

BORI CE: 05-089-027

अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति

MN DUTT: 03-161-022

अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते
धर्मे स्थिताः पाण्डवेयाः कस्तान् किं वक्तुमर्हति

M. N. Dutt: This malice towards the sons of Pritha, for no reason, is not fitting. The sons of Pandu stand on virtue and who is there that can blame them and in what way?

BORI CE: 05-089-028

यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः

MN DUTT: 03-161-023

यस्तान् द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः

M. N. Dutt: He who bears them malice, bears me malice; he that follows them, follows me, know that I am merged in the Pandavas.

BORI CE: 05-089-029

कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्

MN DUTT: 03-161-024

कामक्रोधानुवर्ती हि यो मोहाद् विरुरुत्सति
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम्

M. N. Dutt: He who following the dictates of impulse or wrath, owing to a confusion of the intellects, wants to act against the interests of.

BORI CE: 05-089-030

यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते
सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम्

MN DUTT: 03-161-025

यः कल्याणगुणाज्ञातीन् मोहाल्लोभाद् दिदृक्षते
सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम्

M. N. Dutt: A deserving man and bears him malice, has been called the vilest of men, and he who desires to see a cousin endued with blessed virtue with eyes of lost of ignorance.

BORI CE: 05-089-031

अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति

MN DUTT: 03-161-026

अथ यो गुणसम्पन्नान् हृदयस्याप्रियानपि
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति

M. N. Dutt: Is a slave to his soul and a slave to his wrath; prosperity does not remain with him for any length of time. On the other hand, he, who, by good services, wins over those who are endued with virtues and accomplishments, through they are not dear to his heart ever become renowned.

BORI CE: 05-089-032

सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम्
क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः

MN DUTT: 03-161-027

सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम्
क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः

M. N. Dutt: All these eatables, defiled by wickedness, cannot be taken by me-I am of opinion, that eatables provided to me by Kshatta alone, Vidura should be eaten by me.

BORI CE: 05-089-033

एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम्
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात्

MN DUTT: 03-161-028

एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम्
निश्चक्राम ततः शुभ्राद् धार्तराष्ट्रनिवेशनात्

M. N. Dutt: The one of long arms, thus speaking to the wrathful Duryodhana, then came away from the white mansion of the son of Dhritarashtra.

BORI CE: 05-089-034

निर्याय च महाबाहुर्वासुदेवो महामनाः
निवेशाय ययौ वेश्म विदुरस्य महात्मनः

MN DUTT: 03-161-029

निर्याय च महाबाहुर्वासुदेवो महामनाः
निवेशाय ययौ वेश्म विदुरस्य महात्मनः

M. N. Dutt: And the large minded Vamadeva of long arms, coming out went to the residence of the great-souled Vidura.

BORI CE: 05-089-035

तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम्

MN DUTT: 03-161-030

तमभ्यगच्छद् द्रोणश्च कृपो भीष्मोऽथ बाह्निकः
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम्

M. N. Dutt: There came to him the Kurus, Drona, Kripa, Bhishma, Bahlika while the house of Vidura.

BORI CE: 05-089-036

तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम्
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम्

MN DUTT: 03-161-031

त ऊचुर्माधवं वीरं कुरवो मधुसूदनम्
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान् वयम्

M. N. Dutt: Those Kurus said to the heroic Madhava, the slayer of Madhu, 'You scion of the Vrishni race, we place at your disposal our abodes ornamented with gems.'

BORI CE: 05-089-037

तानुवाच महातेजाः कौरवान्मधुसूदनः
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता

MN DUTT: 03-161-032

तानुवाच महातेजाः कौरवान् मधुसूदनः
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता

M. N. Dutt: The slayer of Madhu, of great energy said to those descendants of Kuru, 'All of you may go away; by these offers have you honoured me.'

BORI CE: 05-089-038

यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम्
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान्

MN DUTT: 03-161-033

यातेषु कुरुष क्षत्ता दाशार्हमपराजितम्
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान्

M. N. Dutt: The Kurus having departed, the Khattva Vidura paid due honours to the scion of the Dasharha race who had never met with a defeat and then made special endeavours to meet all his wishes.

BORI CE: 05-089-039

ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च
उपाहरदनेकानि केशवाय महात्मने

MN DUTT: 03-161-034

ततः क्षत्तानपानानि शुचीनि गुणवन्ति च
उपाहरदनेकानि केशवाय महात्मने

M. N. Dutt: Then the Kshatta collected large quantities of clean and delicious foods and drinks for the great-souled Keshava.

BORI CE: 05-089-040

तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि

MN DUTT: 03-161-035

तैस्तर्पयित्वा प्रथमं ब्राह्मणान् मधुसूदनः
वैदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि

M. N. Dutt: The slayer of Madhu having gratified the Brahmanas first, he gave first to Brahmanas conversant with the Vedas, some of that food with wealth.

BORI CE: 05-089-041

ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च

MN DUTT: 03-161-036

ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च

M. N. Dutt: There along with his followers, like Vasava in the midst of the Marutas, he took his clean and delicious eatables provided by Vidura. A

Home | About | Back to Book 05 Contents | ← Chapter 88 | Chapter 90 →