Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 090

BORI CE: 05-090-001

वैशंपायन उवाच
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्
नेदं सम्यग्व्यवसितं केशवागमनं तव

MN DUTT: 03-162-001

वैशम्पायन उवाच तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत्
नेदं सम्यग् व्यवसितं केशवागमनं तव

M. N. Dutt: Vaishampayana said During the night Vidura said to him after he had taken his food and refreshed himself-'O Keshava, this coming of yours is not an act well thought of.

BORI CE: 05-090-002

अर्थधर्मातिगो मूढः संरम्भी च जनार्दन
मानघ्नो मानकामश्च वृद्धानां शासनातिगः

MN DUTT: 03-162-002

अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन
माननो मनकामश्च वृद्धानां शासनातिगः

M. N. Dutt: Janardana that fool transgresses both worldly profit and virtue, besides he is wrathful, destroyer of other people's honour, though he is himself desirous for obtaining it and is incapable being controlled by aged people.

BORI CE: 05-090-003

धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः
अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन

MN DUTT: 03-162-003

धर्मशास्त्रातिगो मूढो दुरात्मा प्रचग्रहं गतः
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन

M. N. Dutt: The wicked-souled fool, the son of Dhritarashtra, goes against the rules laid down in our books of religion; being overtaken by fate he is incapable of being led by his superiors and is a fool.

BORI CE: 05-090-004

कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः
अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः

MN DUTT: 03-162-004

कामात्मा प्राज्ञमानी च मित्रध्रुक् सर्वशङ्कितः
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः

M. N. Dutt: His soul follows the beat of his desire and in his own opinion he is a wise man; an enemy to his own friends and suspicious in all matters; doing nothing himself, yet not grateful (for things done for him), he has abandoned virtue and is fond of untruth.

Corresponding verse not found in BORI CE

MN DUTT: 03-162-005

मूढचाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः

M. N. Dutt: He is a fool with his understanding uncultivated, the slave of his senses, following the lead of his desires and hesitates to do a thing which ought to be done.

BORI CE: 05-090-005

एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति

MN DUTT: 03-162-006

एतैश्चान्यैश्च बहुभिषैिरेव समन्वितः
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति

M. N. Dutt: He is possessed with these and many other vices; out of vanity he will not accept your advice though that is distinctly for his good.

Corresponding verse not found in BORI CE

MN DUTT: 03-162-007

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे
भूयसी वर्तते वृत्तिं न शमे कुरुते मनः

M. N. Dutt: He has too great a confidence on Bhishma, Drona, Kripa, Karna, the son of Drona and Jayadratha and therefore he does not think of peace.

Corresponding verse not found in BORI CE

MN DUTT: 03-162-008

निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन
भीष्मद्रोणमुखान् पार्था न शक्ताः प्रतिवीक्षितुम्

M. N. Dutt: It is the conviction of the sons of Dhritarashtra and of Karna, O Janardana, that the sons of Pritha are not capable of even gazing at an army under the leadership of Bhishma and Drona.

BORI CE: 05-090-006

सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन
कृतार्थं मन्यते बाल आत्मानमविचक्षणः

MN DUTT: 03-162-009

सेनासमुदयं कृत्वा पार्थिवं मधुसूदन
कृतार्थं मन्यते बाल आत्मानमविचक्षणः

M. N. Dutt: That boy, who is not shrewd having brought together a large army from this earth, regards himself as having already gained his object,o slayer of Madhu.

BORI CE: 05-090-007

एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम्
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति

MN DUTT: 03-162-010

एकः कर्णः पराञ्जेतुं समर्थं इति निश्चितम्
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति

M. N. Dutt: It is the conviction of the son of Dhritarashtra of mean intelligence, that Karna alone is capable of defeating the enemy and he will not agree to peace.

BORI CE: 05-090-008

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-090-009

निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन
भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-090-010

संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः

MN DUTT: 03-162-011

संविच्च धार्तराष्ट्राणं सर्वेषामेव केशव
शमे प्रयतमानस्य तव सौभ्रात्रकाक्षिणः

M. N. Dutt: Actuated by brotherly feelings as you are attempting to establish peace between the two parties and are seeking the good of the sons of Dhritarashtra, O Keshava.

BORI CE: 05-090-011

न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम्
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम्

MN DUTT: 03-162-012

न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम्
इति व्यवसतास्तेषु वचनं स्यान्निरर्थकम्

M. N. Dutt: It has been decided among themselves that they would not give back their just dues to the sons of Pandu; and advice to them would be useless.

BORI CE: 05-090-012

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः

MN DUTT: 03-162-013

यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन
न तत्र प्रलपेत् प्राज्ञो बधिरेष्विव गायनः

M. N. Dutt: In cases where good and bad advices are of equal effect, O slayer of Madhu, a wise man does not talk like a singer among the deaf.

BORI CE: 05-090-013

अविजानत्सु मूढेषु निर्मर्यादेषु माधव
न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा

MN DUTT: 03-162-014

अविजानत्सु मूढेषु निर्मर्यादेषु माधव
न त्वं वाक्यं ब्रुवन् युक्तचाण्डालेषु द्विजो यथा

M. N. Dutt: Among those fools who do not know anything and who entertain no reverence for others, O Madhava, do not speak any word as a twice-born would do among the Chandalas.

BORI CE: 05-090-014

सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः
तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव

MN DUTT: 03-162-015

सोऽयं बलस्थो मूढच न करिष्यति ते वचः
तस्मिन् निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव

M. N. Dutt: This child (in wisdom) who is such this fool will not do what you say and your words spoken to him will go in vain.

BORI CE: 05-090-015

तेषां समुपविष्टानां सर्वेषां पापचेतसाम्
तव मध्यावतरणं मम कृष्ण न रोचते

MN DUTT: 03-162-016

तेषां समुपविष्टानां सर्वेषां पापचेतसाम्
तव मध्यावतरणं मम कृष्ण न रोचते

M. N. Dutt: The idea does not please me, O Krishna, of your going in the midst of all those of wicked heart seated together.

BORI CE: 05-090-016

दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम्
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते

MN DUTT: 03-162-017

दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम्
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते

M. N. Dutt: The idea does not please me, O Krishna, that you should utter words among those men, of mean intelligence, vicious and of wicked hearts, of whom there are many.

BORI CE: 05-090-017

अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति

MN DUTT: 03-162-018

अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः
वयोदर्पादमर्षाच्च न ते श्रोय ग्रहीष्यति

M. N. Dutt: Owing to their never having respected the aged and to vanity and folly incident to their age and to wrath they will not accept what is। for their good.

BORI CE: 05-090-018

बलं बलवदप्यस्य यदि वक्ष्यसि माधव
त्वय्यस्य महती शङ्का न करिष्यति ते वचः

MN DUTT: 03-162-019

बलं बलवदप्यस्य यदि वक्ष्यसि माधव
त्वय्यस्य महती शङ्का न करिष्यति ते वचः

M. N. Dutt: He has at his cominand a strong force and if you speak to him, O Madhava, he will not act according to your advice, for he entertains suspicions against you.

BORI CE: 05-090-019

नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन

MN DUTT: 03-162-020

नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन

M. N. Dutt: All the sons of Dhritarashtra have come to the conclusion that they are now invincible in battle even with Indra himself along with the gods.

BORI CE: 05-090-020

तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु
समर्थमपि ते वाक्यमसमर्थं भविष्यति

MN DUTT: 03-162-021

तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु
समर्थमपि ते वाक्यमसमर्थं भविष्यति

M. N. Dutt: Among those who are thus endued and who follow the impulse of desire and anger, your words though able in themselves will be of no use.

BORI CE: 05-090-021

मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो; रथाश्वयुक्तस्य बलस्य मूढः
दुर्योधनो मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति

MN DUTT: 03-162-022

मध्ये तिष्ठन् हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः
दुर्योधनो मन्यते वीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति

M. N. Dutt: Standing in the midst of his ranks of elephants and his army composed of chariots and cavalry, that fool of dull intelligence. Duryodhana, thinks himself past the each of any fear and that he has gained his object having conquered this earth.

BORI CE: 05-090-022

आशंसते धृतराष्ट्रस्य पुत्रो; महाराज्यमसपत्नं पृथिव्याम्
तस्मिञ्शमः केवलो नोपलभ्यो; बद्धं सन्तमागतं मन्यतेऽर्थम्

MN DUTT: 03-162-023

आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम्
तस्मिञ्छमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम्

M. N. Dutt: The son of Dhritarashtra aspires to an extensive empire in this earth without any rival. Peace with him therefore cannot be obtained. The wealth ((and kingdom) which is now at his command he regards as inalienably his and his alone.

BORI CE: 05-090-023

पर्यस्तेयं पृथिवी कालपक्वा; दुर्योधनार्थे पाण्डवान्योद्धुकामाः
समागताः सर्वयोधाः पृथिव्यां; राजानश्च क्षितिपालैः समेताः

MN DUTT: 03-162-024

पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थं पाण्डवान् योद्धकामाः
समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः

M. N. Dutt: This earth, having its allotted time, ever is on the eve of ruin, it seems only for the sake of Duryodhana, for all the Pandavas and all the soldiers including the kings and rulers of the earth have assembled together, desirous of war.

BORI CE: 05-090-024

सर्वे चैते कृतवैराः पुरस्ता;त्त्वया राजानो हृतसाराश्च कृष्ण
तवोद्वेगात्संश्रिता धार्तराष्ट्रा;न्सुसंहताः सह कर्णेन वीराः

MN DUTT: 03-162-025

सर्वे चैते कृतवैराः पुरस्तात् त्वया राजानो हृतसाराश्च कृष्ण) तवोद्वेगात् संश्रिता धार्तराष्ट्रानं सुसंहताः कर्णेन वीराः

M. N. Dutt: All these (kings) too have before this been made enemies of by yourself; for you have, O Krishna, dispossessed these kings of their wealth; out of fear of you these heroes have come under the protection of the sons of Dhritarashtra and joined Karna.

BORI CE: 05-090-025

त्यक्तात्मानः सह दुर्योधनेन; सृष्टा योद्धुं पाण्डवान्सर्वयोधाः
तेषां मध्ये प्रविशेथा यदि त्वं; न तन्मतं मम दाशार्ह वीर

MN DUTT: 03-162-026

त्यक्तात्मानः सह दुर्योधनेन हृष्टा योद्धं पाण्डवान् सर्वयोधाः
तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्ह वीर

M. N. Dutt: All those soldiers, united with Duryodhana and regardless of self are delighted at the prospect of) fighting with the Pandavas and, O you heroic scion of the Dasharha race, it is not my opinion that you should enter in their midst.

BORI CE: 05-090-026

तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन

MN DUTT: 03-162-027

तेषां समुपविष्टानां बहूनां दुष्टचेतसाम्
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन

M. N. Dutt: Among those men, your enemies any in number, of wicked hearts seated together how will you go, O grinder of your enemies.

BORI CE: 05-090-027

सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन्

MN DUTT: 03-162-028

सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन्

M. N. Dutt: O you of long arms, in every way are you hard to be vanquished even by the gods and, O slayer of your enemies, I know your wisdom, manliness and your importance.

BORI CE: 05-090-028

या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम्

MN DUTT: 03-162-029

या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम्

M. N. Dutt: What have I to bear to the sons of Pandu, I bear to you in a greater degree, O Madhava and I speak from motives of love, reverence and friendship.

Corresponding verse not found in BORI CE

MN DUTT: 03-162-030

या मे प्रीतिः पुष्कराक्ष त्वदर्शनसमुद्भवा
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनाम्

M. N. Dutt: What is the use of describing the pleasure I feel, owing of my seeing you; for you are the universal soul of all embodies creatures.

Home | About | Back to Book 05 Contents | ← Chapter 89 | Chapter 91 →