Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 100

BORI CE: 05-100-001

नारद उवाच
इदं रसातलं नाम सप्तमं पृथिवीतलम्
यत्रास्ते सुरभिर्माता गवाममृतसंभवा

MN DUTT: 03-172-001

नारद उवाच इदं रसातलं नाम सप्तमं पृथिवीतलम्
यत्रास्ते सुरभिर्माता गवाममृतसम्भवा

M. N. Dutt: Narada said The name of this (region) is Rasatala which is the seventh region in the nether regions of the earth, where lives Surabhi, the mother of cows, who was born out of nectar.

BORI CE: 05-100-002

क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्
षण्णां रसानां सारेण रसमेकमनुत्तमम्

MN DUTT: 03-172-002

क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम्
षण्णां रसानां सारेण रसमेकमनुत्तमम्

M. N. Dutt: She always distills milk which is produced from the essence of earthly things-which is of the one taste, having nothing superior to it, constituted of the essence of the six different tastes.

BORI CE: 05-100-003

अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा
पितामहस्य वदनादुदतिष्ठदनिन्दिता

MN DUTT: 03-172-003

अमृतेनाभितृप्तस्य सारमुद्रितः पुरा
पितामहस्य वदनादुदतिष्ठदनिन्दिता

M. N. Dutt: Surabhi, having no defect, herself rose from the mouth of the Grandfather, who satiated with nectar, was in days of old, vomiting the essence of all things.

BORI CE: 05-100-004

यस्याः क्षीरस्य धाराया निपतन्त्या महीतले
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम्

MN DUTT: 03-172-004

यस्याः क्षीरस्य धाराया निपतन्त्या महीतले
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते

M. N. Dutt: One stream, even of whose milk, having fallen on the face of the earth made a lake which is called the excellent and holy sea-milk.

BORI CE: 05-100-005

पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम्
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः

MN DUTT: 03-172-005

पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम्
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः

M. N. Dutt: The limit of the sea is surrounded by foam which looks like flowers and here live those best among Munis-the drinkers of foam, drinking it.

BORI CE: 05-100-006

फेनपा नाम नाम्ना ते फेनाहाराश्च मातले
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः

MN DUTT: 03-172-006

फेनपा नाम ते ख्याताः फेनाहाराश्च मातले
उचे तपसि वर्तन्ते येषां बिभ्यति देवताः

M. N. Dutt: They are known as drinkers of foam, O Matali, who practice austere asceticism and of whom the gods are afraid.

BORI CE: 05-100-007

अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले
निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः

MN DUTT: 03-172-007

अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले
निवसन्ति दिशां पाल्यो धारयन्त्यो दिशः स्म ताः

M. N. Dutt: She has got four calves, O Matali which are in the several cardinal points for they bear the load of these points.

BORI CE: 05-100-008

पूर्वां दिशं धारयते सुरूपा नाम सौरभी
दक्षिणां हंसका नाम धारयत्यपरां दिशम्

MN DUTT: 03-172-008

पूर्वां दिशं धारयते सुरूपा नाम सौरभी
दक्षिणां हंसिका नाम धारयत्यपरां दिशम्

M. N. Dutt: The child of Surabhi, named Surupa supports the eastern point and the one named Hansika supports another point-the south.

BORI CE: 05-100-009

पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया
महानुभावया नित्यं मातले विश्वरूपया

MN DUTT: 03-172-009

पश्चिमा वारुणी दिक् च धार्यते व सुभद्रया
महानुभावया नित्यं मातले विश्वरूपया

M. N. Dutt: The western point, under the protection of Varuna, is supported by Subhadra who is ever of a great nature and of a universal foam.

BORI CE: 05-100-010

सर्वकामदुघा नाम धेनुर्धारयते दिशम्
उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम्

MN DUTT: 03-172-010

सर्वकामदुधा नाम धेनुर्धारयते दिशम्
उत्तरां मातले धा तथैलविसंज्ञिताम्

M. N. Dutt: The cow, named Sarvakamadugha, supports another point, O Matali, which is the direction in which virtue rules and so named after Kubera the God of wealth.

BORI CE: 05-100-011

आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः

BORI CE: 05-100-012

उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम्

MN DUTT: 03-172-011

आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम्

M. N. Dutt: The gods united with the Asuras, having churned the water of the ocean, mixed with milk, making the Mandara (mountain) their churning rod, extracted the Varuni wine, Lakshmi (the goddess of beauty and wealth) and nectar, O Matali and also the best of horses, Uchchaishrava and that gem Kaustubha.

BORI CE: 05-100-013

सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्
अमृतं चामृताशेषु सुरभिः क्षरते पयः

MN DUTT: 03-172-012

सुधारहारेषु च सुधां स्वधाभोजिषु च स्वधाम्
अमृतं चामृताशेषु सुरभी क्षरते पयः

M. N. Dutt: Surabhi yields milk that is Sudha to those that live on Sudha and Svadha to those who subsist on Svadha and Amrita to those who feed on Amrita.

BORI CE: 05-100-014

अत्र गाथा पुरा गीता रसातलनिवासिभिः
पौराणी श्रूयते लोके गीयते या मनीषिभिः

MN DUTT: 03-172-013

अत्र गाथा पुरा गीता रसातलनिवासिभिः
पौराणी श्रूयते लोके गीयते या मनीषिभिः

M. N. Dutt: The song, that was sung here in days of old by the inhabitants of Rasatala, is still heard to be sung in this world by wise men.

BORI CE: 05-100-015

न नागलोके न स्वर्गे न विमाने त्रिविष्टपे
परिवासः सुखस्तादृग्रसातलतले यथा

MN DUTT: 03-172-014

न नागलोके स्वर्गे न विमाने त्रिविष्टपे
परिवासः सुखस्तादृक् रसातलतले यथा

M. N. Dutt: "Neither in the region of the Nagas, nor in Svarga, nor in Vimana, nor in Trivistapa (all names for heaven) is residence so happy as in the nether regions."

Home | About | Back to Book 05 Contents | ← Chapter 99 | Chapter 101 →