Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 101

BORI CE: 05-101-001

नारद उवाच
इयं भोगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरीवर्यामरावती

MN DUTT: 03-173-001

नारद उवाच इयं भोगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरीवर्याऽमरावती

M. N. Dutt: Narada said This city is named Bhogavati, ruled by Vasuki, which is similar to the city of the king of the gods-Amaravati.

BORI CE: 05-101-002

एष शेषः स्थितो नागो येनेयं धार्यते सदा
तपसा लोकमुख्येन प्रभावमहता मही

MN DUTT: 03-173-002

एष शेषः स्थितो नागो येनेयं धार्यते सदा
तपसा लोकमुख्येन प्रभावसहिता मही

M. N. Dutt: This one staying here is Shesha the Naga, by whom is ever upheld the earth with all her greatness by force of his austerities which is the best in this world.

BORI CE: 05-101-003

श्वेतोच्चयनिभाकारो नानाविधविभूषणः
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः

MN DUTT: 03-173-003

श्वेताचलनिभाकारो दिव्याभरणभूषितः
सहस्रं धारयन् मूर्धा ज्वालाजिह्वो महाबलः

M. N. Dutt: His body is of the size of the Shvetachala or white mountain and decked with diverse sorts of ornaments and holding a thousand heads with tongues like blazing fire. His strength and prowess are great.

BORI CE: 05-101-004

इह नानाविधाकारा नानाविधविभूषणाः
सुरसायाः सुता नागा निवसन्ति गतव्यथाः

MN DUTT: 03-173-004

इह नानाविधाकारा नानाविधविभूषणाः
सुरसायाः सुता नागा निवसन्ति गतव्यथाः

M. N. Dutt: Here live, passed the reach of pain, the sons of Surasa, Nagas, of many species and sizes and with diverse sorts of ornaments.

BORI CE: 05-101-005

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः
सहस्रसंख्या बलिनः सर्वे रौद्राः स्वभावतः

MN DUTT: 03-173-005

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः
सहस्रसंख्यां बलिनः सर्वे रौद्रा: स्वभावतः

M. N. Dutt: And having the mark of gem, Svastika, circles and Kamandulu-all of them, each with the strength of a thousand, are by nature fierce.

BORI CE: 05-101-006

सहस्रशिरसः केचित्केचित्पञ्चशताननाः
शतशीर्षास्तथा केचित्केचित्त्रिशिरसोऽपि च

MN DUTT: 03-173-006

सहस्रशिरसः केचित् केचित् पञ्चशताननाः
शतशीर्षास्तथा केचित् केचित् त्रिशिरसोऽपि च

M. N. Dutt: Some of them are thousand headed, some have five hundred faces, some, again, have a hundred heads and some three.

BORI CE: 05-101-007

द्विपञ्चशिरसः केचित्केचित्सप्तमुखास्तथा
महाभोगा महाकायाः पर्वताभोगभोगिनः

MN DUTT: 03-173-007

द्विपञ्चशिरसः केचित् केचित् सप्तमुखास्तथा
महाभोगा महाकायाः पर्वताभोगभोगिनः

M. N. Dutt: Some have twice five heads, some have seven faces and all of them are addicted to great pleasures and have huge bodies resembling the mountains of this earth.

BORI CE: 05-101-008

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
नागानामेकवंशानां यथाश्रेष्ठांस्तु मे शृणु

MN DUTT: 03-173-008

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
नागानामेकवंशानां यथाश्रेष्ठं तु मे शृणु

M. N. Dutt: There are many thousands and millions and hundreds of millions of unaccountable Nagas, listen to me as I say the few names of the foremost among them of a single race.

BORI CE: 05-101-009

वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-101-010

बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा

BORI CE: 05-101-011

आर्यको नन्दकश्चैव तथा कलशपोतकौ
कैलासकः पिञ्जरको नागश्चैरावतस्तथा

BORI CE: 05-101-012

सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ
आप्तः कोटनकश्चैव शिखी निष्ठूरिकस्तथा

BORI CE: 05-101-013

तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः

BORI CE: 05-101-014

करवीरः पीठरकः संवृत्तो वृत्त एव च
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः

BORI CE: 05-101-015

दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः
कौरव्यो धृतराष्ट्रश्च कुमारः कुशकस्तथा

BORI CE: 05-101-016

विरजा धारणश्चैव सुबाहुर्मुखरो जयः
बधिरान्धौ विकुण्डश्च विरसः सुरसस्तथा

BORI CE: 05-101-017

एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः

MN DUTT: 03-173-009

वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ
कालियो नहुषश्चैव कम्बलाश्वतरावुभौ
बाह्यकुण्डो मणि गस्तथैवापूरणः खगः
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा
आर्यको नन्दकश्चैव तथा कलशपोतकौ
कैलासकः पिञ्जरको नागश्चैरावतस्तथा
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ
आप्तः कोटरकश्चैव शिखी निष्ठुरिकस्तथा
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः
करवीरः पीठरकः संवृत्तो वृत्त एव च
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः
दिलीपः शङ्खशीर्शश्च ज्योतिष्कोऽथापराजितः
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा
विरजा धारणश्चैव सुबाहुर्मुखरो जयः
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः
मातले पश्य यद्यत्र कश्चित् ते रोचते वरः

M. N. Dutt: They are Vasuki, Takshaka, Karkotaka, Dhananjaya, Kalia and the two, Kambala and Ashvatara, Bahyakunda, Mani, Apurana, Khaga, Vamana, Elapatra, Kukura, Kukuna, Aryaka, Nandaka, Potaka, Kailasaka, Pinjaraka and the Naga Airavata, Sumanmukha. Dadhimukha, Shankha, Nanda, Upanandaka, Apta, Kotaraka, Shikhi and Nisthuraka, Tittiri, Hastibhadra, Kumuda, Malyapindaka, the two Padmas, Pundarika, Pushpa, Mudgaraparnaka, Karavira, Pitharaka, Samvrita, Virtta, Pindara, Mushikada, Shirishaka, Dilipa, Shankhashirsha, Joytishka, Aparajita, Kauravya, Dhritarashtra, Kuhura Krishna, Virajas, Daharana, Subahu, Mukhara, Jaya, Badhira, Andha, Vishundi, Virasa and Surasa, these and many others are known to the son of Kashyapa, O Matali; see if in the region any bridegroom is to your liking.

BORI CE: 05-101-018

कण्व उवाच
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत्

MN DUTT: 03-173-010

कण्व उवाच मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत्

M. N. Dutt: Kanva said While Narada was speaking, Matali had been gazing steadfastly; and he asked Narada being highly pleased.

BORI CE: 05-101-019

स्थितो य एष पुरतः कौरव्यस्यार्यकस्य च
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः

MN DUTT: 03-173-011

स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु
द्युतिमान् दर्शनीयश्च कस्यैष कुलनन्दनः

M. N. Dutt: This one standing before Aryaka of the Kauravya race-this effulgent being worthy to look at-whose race dose he delight?

BORI CE: 05-101-020

कः पिता जननी चास्य कतमस्यैष भोगिनः
वंशस्य कस्यैष महान्केतुभूत इव स्थितः

MN DUTT: 03-173-012

कः पिता जननी चास्य कतमस्यैष भोगिनः
वंशस्य कस्यैष महान् केतुभूत इव स्थितः

M. N. Dutt: Who is his mother and what race dose he come from? Of what race dose he stand like the flagstaff?

BORI CE: 05-101-021

प्रणिधानेन धैर्येण रूपेण वयसा च मे
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः

MN DUTT: 03-173-013

प्रणिधानेन धैर्येण रूपेण वयसा च मे
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः

M. N. Dutt: By his intelligence, patience, beauty and age is my heart attracted, O divine Rishi. He will make husband for Gunakeshi.

BORI CE: 05-101-022

मातलिं प्रीतिमनसं दृष्ट्वा सुमुखदर्शनात्
निवेदयामास तदा माहात्म्यं जन्म कर्म च

MN DUTT: 03-173-014

कण्व उवाच मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्
निवेदयामास तदा माहात्म्यं जन्म कर्म च

M. N. Dutt: Kanya said Seeing Matali, of cheerful mind owing to his seeing Sumukha, Narada informed him the greatness, the birth and the works of that youth.

BORI CE: 05-101-023

ऐरावतकुले जातः सुमुखो नाम नागराट्
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च

MN DUTT: 03-173-015

नारद उवाच ऐरावतकुले जात: सुमुखो नाम नागराट्
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च

M. N. Dutt: Narad said Born in the race of Airavata, he is the chief of the Nagas, named Sumukha, the grandson of Aryaka and on his mother's side he is the grandson of Vamana.

BORI CE: 05-101-024

एतस्य हि पिता नागश्चिकुरो नाम मातले
नचिराद्वैनतेयेन पञ्चत्वमुपपादितः

MN DUTT: 03-173-016

एतस्य हि पिता नागश्चिकुरो नाम मातले
नचिराद् वैनतेयेन पञ्चत्वमुपपादितः

M. N. Dutt: His father is the Naga named Chikura, O Matali and quite recently he was killed by the son of Vinata.

BORI CE: 05-101-025

ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः
एष मे रुचितस्तात जामाता भुजगोत्तमः

MN DUTT: 03-173-017

ततोऽब्रवीत् प्रीतमना मातलि रदं वचः
एष मे रुचितस्तात जामाता भुजगोत्तमः

M. N. Dutt: Then did Matali, being of heart, speak to Narada these words-'O Sire, this best of the Naga race selected son-in-law.'

BORI CE: 05-101-026

क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै
अस्य नागपतेर्दातुं प्रियां दुहितरं मुने

MN DUTT: 03-173-018

क्रियतामत्र यत्नो वै प्रीतिमानस्यनेन वै
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने

M. N. Dutt: Accomplish; take some pains, for I am pleased with him-O Muni, take some pains to bestow on this Naga my beloved daughter.

Home | About | Back to Book 05 Contents | ← Chapter 100 | Chapter 102 →