Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 102

BORI CE: 05-102-001

नारद उवाच
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली

MN DUTT: 03-174-001

नारद उवाच सुतोऽयं मातलि म शक्रस्य दयितः सुहृत्
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान् बली

M. N. Dutt: Narada said This is the charioteer, named Matali, the dear friend of Shakra, pious, of good behaviour, possessed of good qualities, energetic, mighty and strong, O Aryaka.

BORI CE: 05-102-002

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च
अल्पान्तरप्रभावश्च वासवेन रणे रणे

MN DUTT: 03-174-002

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च
अल्पान्तरप्रभावश्च वासवेन रणे रणे

M. N. Dutt: He is the friend of Shakra, as also his minister and his charioteer and in successive battles it been found that there is little difference between him and Vasava in point strength.

BORI CE: 05-102-003

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्
देवासुरेषु युद्धेषु मनसैव नियच्छति

MN DUTT: 03-174-003

अश्यं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम्
देवासुरेषु युद्धेषु मनसैव नियच्छति

M. N. Dutt: He drives, by his will force alone, the excellent car accustomed to victory in wars between the gods and Asuras, yoked to a thousand steeds.

BORI CE: 05-102-004

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः
अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत

MN DUTT: 03-174-004

अनेन विजितानश्वैर्दो( जयति वासवः
अनेन बलभित् पूर्वं प्रहते प्रहरत्युत

M. N. Dutt: Vasava gains victories in the sky by means of the horses trained by him and the vanquisher of Bala smotes who had previously been smitten by him,

BORI CE: 05-102-005

अस्य कन्या वरारोहा रूपेणासदृशी भुवि
सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता

MN DUTT: 03-174-005

अस्य कन्या वरारोहा रूपेणासदृशी भुवि
सत्यशीलगुणोपेता गुणकेशीति विश्रुता

M. N. Dutt: He has got a daughter of beautiful hips and unequaled this world in this world for beauty, devoted to truth well-bred and possessed of accomplishments, known by the name of Gunakeshi.

BORI CE: 05-102-006

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः

MN DUTT: 03-174-006

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममराते
सुमुखो भवत: पौत्रो रोचते दुहितुः पतिः

M. N. Dutt: For her sake, he is searching carefully in the three worlds including the region of the gods, O illustrious one; and he selects Sumukha, your grandson, as the husband of his daughter.

BORI CE: 05-102-007

यदि ते रोचते सौम्य भुजगोत्तम माचिरम्
क्रियतामार्यक क्षिप्रं बुद्धिः कन्याप्रतिग्रहे

MN DUTT: 03-174-007

यदि ते रोचते सम्यग् भुजगोत्तम मा चिरम्
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे

M. N. Dutt: If this suits you, O best of the serpents, then without delay, O Aryaka, make the necessary arrangement for the acceptance of his daughter.

BORI CE: 05-102-008

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः
कुले तव तथैवास्तु गुणकेशी सुमध्यमा

MN DUTT: 03-174-008

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः
कुले तव तथैवास्तु गुणकेशी सुमध्यमा

M. N. Dutt: As Lakshmi in the family of Vishnu, Svaha in that of Agni, may the slender-waist Gunakeshi be same to your family.

BORI CE: 05-102-009

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव

MN DUTT: 03-174-009

पौत्रस्यार्थं भवांस्तस्माद् गुणकेशी प्रतीच्छतु
सदृशी प्रतिरूपस्य वासवस्य शचीमिव

M. N. Dutt: Therefore do you accept for your grandson Gunakeshi, who equals, in point of beauty, Sachi, the queen of Vasava.

BORI CE: 05-102-010

पितृहीनमपि ह्येनं गुणतो वरयामहे
बहुमानाच्च भवतस्तथैवैरावतस्य च
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः

MN DUTT: 03-174-010

पितृहीनमपि ह्येनं गुणतो वरयामहे
बहमानाच्च भवतस्तथैवैरावतस्य च

M. N. Dutt: Though he is without a father, yet for his accomplishment, do we select him and for the great respect in which yourself and the Airavata race generally are held.

Corresponding verse not found in BORI CE

MN DUTT: 03-174-011

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः
अभिगम्य स्वं कन्यामयं दातुं समुद्यतः

M. N. Dutt: Coming here attracted by the accomplishments, good manners, purity of life and self-control of Sumukha, he himself ready to offer his daughter.

BORI CE: 05-102-011

अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः
मातलेस्तस्य संमानं कर्तुमर्हो भवानपि

BORI CE: 05-102-012

कण्व उवाच
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते

MN DUTT: 03-174-011

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः
अभिगम्य स्वं कन्यामयं दातुं समुद्यतः

MN DUTT: 03-174-012

कण्व उवाच मातलिस्तस्य सम्मानं कर्तुमर्हो भवानपि
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः

MN DUTT: 03-174-013

क्रियमाणे तथा पौत्रे पुत्रे च निधनं गते
कथमिच्छामि देवर्षे गुणकेशी स्नुषां प्रति

M. N. Dutt: Coming here attracted by the accomplishments, good manners, purity of life and self-control of Sumukha, he himself ready to offer his daughter. And it is proper that you should greet Matali with due honors. He (Aryaka) too being sorry and delighted at the same time said to Narada, At his grandson being elected (for marriage) and at the death of his son. Aryaka said-"How can I desire, O Rishi, Gunakeshi for my daughter-in-law.

BORI CE: 05-102-013

न मे नैतद्बहुमतं देवर्षे वचनं तव
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्

MN DUTT: 03-174-014

आर्यक उवाच न मे नमैतद् बहुमतं महर्षे वचनं तव
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्

M. N. Dutt: These words of yours, O great Rishi, are not approved of by me. The cause is not want of respect for you; foe who would not desire a connection with the friend of Shaka?

BORI CE: 05-102-014

कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने
अस्य देहकरस्तात मम पुत्रो महाद्युते
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम्

MN DUTT: 03-174-015

कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने
अस्य देहकरस्तात मम पुत्रो महाद्युते
भक्षितौ वैनतेयेन दुःखार्तास्तेन वै वयम्
पुनरेव च तेनोक्तं वैनतेयेन गच्छता
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो

M. N. Dutt: But, O great Muni, we hesitate owing to the unstable character of the cause; the author of his being, my son of great luster, has been enter up by the son of Vinata and for that reason we are struck with grief; and when the son of Vinata was going away he again said-After a month I shall eat the other one of this race) Sumukha.

BORI CE: 05-102-015

पुनरेव च तेनोक्तं वैनतेयेन गच्छता
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-102-016

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै

MN DUTT: 03-174-016

ध्रुवं तथा तद् भविता जानीमस्तस्य निश्चयम्
तेन हर्षः प्रणष्टो मे सुपर्णवचनेन वै

M. N. Dutt: It will surely happen so for I know his determination and for this reason is my cheerfulness lost by the words Suparna (Garuda)."

BORI CE: 05-102-017

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया
जामातृभावेन वृतः सुमुखस्तव पुत्रजः

MN DUTT: 03-174-017

कण्व उवाच मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया
जामातृभावेन वृतः सुमुखस्तव पुत्रजः

M. N. Dutt: Kanva said Matali then said-"In this connection, a plan has been found by me; Sumukha born of your son is selected as my son-in-law.

BORI CE: 05-102-018

सोऽयं मया च सहितो नारदेन च पन्नगः
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्

MN DUTT: 03-174-018

सोऽयं मया च सहितो नारदेन च पन्नगः
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम्

M. N. Dutt: Let this Naga therefore, accompanied by myself and Narada and going to the lord of the gods, the protector of the three worlds, see Vasava.

BORI CE: 05-102-019

शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम

MN DUTT: 03-174-019

शेषेणैवास्य कार्यण प्रज्ञास्याम्यहमायुषः
सुपर्णस्य विधाते च प्रयतिष्यामि सत्तम

M. N. Dutt: O best of your race, I shall try to foil the intentions of Suparna and as a last resource shall ascertain Sumukha's length of life.

BORI CE: 05-102-020

सुमुखश्च मया सार्धं देवेशमभिगच्छतु
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम

MN DUTT: 03-174-020

सुमुखश्च मया सार्धं देवेशमभिगच्छतु
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजंगम

M. N. Dutt: Let Sumukha, along with myself, proceed to the lord of the gods for the attainment of this object and may you fare well, O serpent.

BORI CE: 05-102-021

ततस्ते सुमुखं गृह्य सर्व एव महौजसः
ददृशुः शक्रमासीनं देवराजं महाद्युतिम्

MN DUTT: 03-174-021

ततस्ते सुमुखं गृह्य सर्व एव महौजसः
ददृशुः शक्रमासीनं देवराजं महाद्युतिम्

M. N. Dutt: Then all of them, endued with great energy taking Sumukha along with them, proceeded and saw the king of gods, Shakra of great effulgence seated.

BORI CE: 05-102-022

संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति

MN DUTT: 03-174-022

संगत्या तत्र भगवान् विष्णुरासीच्चतुर्भुजः
ततस्तत् सर्वमाचख्यौ नारदो मातलिं प्रति

M. N. Dutt: There in his company was the four armed Vishnu and there did Narada tell them all about Matali.

BORI CE: 05-102-023

ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्
अमृतं दीयतामस्मै क्रियताममरैः समः

MN DUTT: 03-174-023

वैशम्पायन उवाच ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम्
अमृतं दीयतामस्मै क्रियताममरैः समः

M. N. Dutt: Vaishampayana said Then did Vishnu thus speak to Purandara, the lord of the universe-Give unto him nectar and make him equal to the immortals.

BORI CE: 05-102-024

मातलिर्नारदश्चैव सुमुखश्चैव वासव
लभन्तां भवतः कामात्काममेतं यथेप्सितम्

MN DUTT: 03-174-024

मातलि रदश्चैव सुमुखश्चैव वासव
लभन्तां भवतः कामात् काममेतं यथेप्सितम्

M. N. Dutt: Let Matali Narada and Sumukha 0 Vasava, obtain through your pleasure (the fulfillment of) their desires which they cherish."

BORI CE: 05-102-025

पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम्
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति

MN DUTT: 03-174-025

पुरंदरोऽथ संचिन्त्य वैनतेयपराक्रमम्
विष्णुमेवाब्रवीदेनं भवानेन ददात्विति

M. N. Dutt: Then Purandara, considering the strength of the son of Vinata, said to Vishnu these words-'Let it be given by your exalted self.'

BORI CE: 05-102-026

विष्णुरुवाच
ईशस्त्वमसि लोकानां चराणामचराश्च ये
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो

MN DUTT: 03-174-026

विष्णुरुवाच ईशस्त्वं सर्वलोकानां चराणामचराश्च ये
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो

M. N. Dutt: Vishnu said You are the ruler of all the worlds and of mobile beings as also of those that are immobile; what is given by you, who would dare offend, O lord.

BORI CE: 05-102-027

कण्व उवाच
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्
न त्वेनममृतप्राशं चकार बलवृत्रहा

MN DUTT: 03-174-027

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्
न त्वेनममृतप्राशं चकार बलवृत्रहा

M. N. Dutt: Then did Shakra give to the serpent an excellent lease of life, but the slayer of Bala and Vritra did not make him drink nectar.

BORI CE: 05-102-028

लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह
कृतदारो यथाकामं जगाम च गृहान्प्रति

MN DUTT: 03-174-028

लब्ध्वा वरं तु सुमुखः सुमुखः सम्बभूव ह
कृतदारो यथाकामं जगाम च गृहान् प्रति

M. N. Dutt: Having obtained the (desired) boon Sumukha became possessed of a really pretty face taken wife, went, according to his desire, towards his home.

BORI CE: 05-102-029

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ
प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम्

MN DUTT: 03-174-029

नारदस्त्वार्यकश्चैव कृतकार्यों मुदा युतौ
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम्

M. N. Dutt: Narada and Aryaka being pleased at their success went away after worshipping the king of the gods endued with great luster.

Home | About | Back to Book 05 Contents | ← Chapter 101 | Chapter 103 →