Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 103

BORI CE: 05-103-001

कण्व उवाच
गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः
आयुःप्रदानं शक्रेण कृतं नागस्य भारत

MN DUTT: 03-175-001

कण्व उवाच गरुडस्तत्र शुश्राव यथावृत्तं महाबलः
आयुःप्रदानं शक्रेण कृतं नागस्य भारत

M. N. Dutt: Kanya said In the meantime Garuda endued with great might, heard what had happened, namely the bestowal of a long life on the Naga by Shakra, OBharata.

BORI CE: 05-103-002

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्

MN DUTT: 03-175-002

पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत्

M. N. Dutt: And Suparna, the wanderer of the sky, obstructing the there worlds as it were by the heavy wind caused by his wings and being very, came to Vasava.

BORI CE: 05-103-003

गरुड उवाच
भगवन्किमवज्ञानात्क्षुधां प्रति भये मम
कामकारवरं दत्त्वा पुनश्चलितवानसि

MN DUTT: 03-175-003

गरुड उवाच भगवन् किमवज्ञानाद् वृत्तिः प्रतिहता मम
कामकारवरं दत्त्वा पुनश्चलितवानसि

M. N. Dutt: Garuda said O lord, for what shortcoming on my part have you, forbidden me my subsistence-having granted me a boon of your own accord you have withheld it.

BORI CE: 05-103-004

निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे
आहारो विहितो धात्रा किमर्थं वार्यते त्वया

MN DUTT: 03-175-004

निसर्गात् सर्वभूतानां सर्वभूतेश्वरेण मे
आहारो विहितो धात्रा किमर्थं वार्यते त्वया

M. N. Dutt: Since the very creation of all creatures my food has been settled by the Supreme Being, the of all creatures and for what reason have you interfered with it.

BORI CE: 05-103-005

वृतश्चैष महानागः स्थापितः समयश्च मे
अनेन च मया देव भर्तव्यः प्रसवो महान्

MN DUTT: 03-175-005

वृतश्चैष महानागः स्थापितः समयश्च अनेन च मया भर्तव्यः प्रसवो महान्

M. N. Dutt: This great Naga had been chosen by me (for my food) and the limit of his time had been fixed by me and on him was I to have subsisted, 0 lord, as also my numerous progeny.

BORI CE: 05-103-006

एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे
क्रीडसे कामकारेण देवराज यथेच्छकम्

MN DUTT: 03-175-006

एतस्मिंस्तु तथाभूते नान्यं हिंसित्तमुत्सहे
क्रीडसे कामकारेण देवराज यथेच्छकम्

M. N. Dutt: I dare not now kill another of the species, which is used such (i.e., on whom you have granted a boon); you play as you like, of your own will, O king the gods.

BORI CE: 05-103-007

सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम
ये च भृत्या मम गृहे प्रीतिमान्भव वासव

MN DUTT: 03-175-007

सोऽहं प्राणान् विमोक्ष्यामि तथा परिजनो मम
ये च भृत्या मम गृहे प्रीतिमान् भव वासव

M. N. Dutt: Reduced to this I shall lose my life as also will the members of my family and these that are attendants at my house. Be gratified Vasava.

BORI CE: 05-103-008

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः

MN DUTT: 03-175-008

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन्
त्रैलोकस्येश्वरो योऽहं परभृत्यत्वमागतः

M. N. Dutt: O slayer of Bala and Vritra, this indeed do I deserve not; though lord of the three worlds I have been reduced to the state of a servant of another.

BORI CE: 05-103-009

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम
त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्

MN DUTT: 03-175-009

त्वयि तिष्ठति देवेश न विष्णुः कारणं मम
त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम्

M. N. Dutt: O lord of the celestial whilst you suppress me, I find no cause for going to Vishnu; O Vasava, you are the eternal sovereign of the three worlds.

BORI CE: 05-103-010

ममापि दक्षस्य सुता जननी कश्यपः पिता
अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा

MN DUTT: 03-175-010

जननी कश्यपः पिता
अहमप्युत्सहे लोकान् समन्ताद् वोदुमञ्जसा

M. N. Dutt: O too have daughter of Daksha for my mother and Kashyapa also for my father and I too can venture to bear easily the weight of the three worlds.

BORI CE: 05-103-011

असह्यं सर्वभूतानां ममापि विपुलं बलम्
मयापि सुमहत्कर्म कृतं दैतेयविग्रहे

MN DUTT: 03-175-011

असह्यं सर्वभूतानां ममापि विपुलं बलम्
मयापि सुमहत् कर्म कृतं दैतेयविग्रहे

M. N. Dutt: My great strength too is unendurable by all creature and by me too have been done great deeds in the war the sons of Diti.

BORI CE: 05-103-012

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः
प्रसभः कालकाक्षश्च मयापि दितिजा हताः

MN DUTT: 03-175-012

श्रुतश्रीः श्रुतसेनश्च विवस्वान् रोचनामुखः
प्रसृतः कालकाक्षश्च मयापि दितिजा हताः

M. N. Dutt: Shrutashri and Shrutsena, Vivasvata Rochanamukha and Prasrita and Kalka Aksha, these sons of Diti have by me been slain.

BORI CE: 05-103-013

यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम्
वहामि चैवानुजं ते तेन मामवमन्यसे

MN DUTT: 03-175-013

यत् तु ध्वजस्थानगतो यत्नात् परिचराम्यहम्
वहामि चैवानुजं ते तेन मामवमन्यसे

M. N. Dutt: Stationing myself on the flag I fear your younger and attend on him; Therefore do you disregard me.

BORI CE: 05-103-014

कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम्

MN DUTT: 03-175-014

ममापि दक्षस्य सुता कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः
मया योऽहं विशिष्टः सन् वहामीमं सबान्धवम्

M. N. Dutt: What other being can bear that load? What other being is stronger? Though thus qualified, I yet bear your younger brother with his friends.

BORI CE: 05-103-015

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव

MN DUTT: 03-175-015

अवज्ञाय तु यत् तेऽहं भोजनाद् व्यपरोपितः
तेन मे गौरवं नष्टं त्वतश्चास्माच्च वासव

M. N. Dutt: Since however disregarding me, O Vishnu, as for yourself, you have interfered with my subsistence, you have made me lose my respect, as your brother has done.

BORI CE: 05-103-016

अदित्यां य इमे जाता बलविक्रमशालिनः
त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः

MN DUTT: 03-175-016

अदित्यां य इमे जाता बलविक्रमशालिनः
त्वमेषां किल सर्वेषां बलेन बलवत्तरः

M. N. Dutt: Among those endued with might and prowess that are begotten in the race of Aditi-you are the strongest in might.

BORI CE: 05-103-017

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः
विमृश त्वं शनैस्तात को न्वत्र बलवानिति

MN DUTT: 03-175-017

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः
विमृशं त्वं शनैस्तात को न्वत्र बलवानिति

M. N. Dutt: I bear you who are such on one portion of my wings without experiencing any fatigue. Think, O dear as to who is the stronger.

BORI CE: 05-103-018

कण्व उवाच
तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम्
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्

MN DUTT: 03-175-018

कण्व उवाच स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम्
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत्

M. N. Dutt: Kanva said The wielder of the discus, having heard the words marked with vanity of the wanderer of the sky, which were at the same time indicative of peril, said to Tarkshya, who was annoyed, annoying him the more.

BORI CE: 05-103-019

गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज

MN DUTT: 03-175-019

गरुत्मन् मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम्
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज

M. N. Dutt: "O Garuda, you consider yourself strong, though you are weak. It is not right that you should thus speak in flattering terms of yourself in presence, O you born of egg.

BORI CE: 05-103-020

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे
अहमेवात्मनात्मानं वहामि त्वां च धारये

MN DUTT: 03-175-020

त्रैलोक्वमपि मे कृत्स्नमशक्तं देहधारणे
अहमेवात्मनाऽऽत्मानं बहामि त्वां च धारये

M. N. Dutt: The three worlds, even when united together are incapable are incapable of bearing the load of my body; I myself bear the weight of my-self and also uphold you.

BORI CE: 05-103-021

इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह
यद्येनं धारयस्येकं सफलं ते विकत्थितम्

MN DUTT: 03-175-021

इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह
यद्येनं धारयस्येकं सफलं ते विकस्थितम्

M. N. Dutt: To prove your words, bear the weight of my right arm and if you can carry it then what you say will have some reason in it."

BORI CE: 05-103-022

ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्
निपपात स भारार्तो विह्वलो नष्टचेतनः

MN DUTT: 03-175-022

ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत्
निपपात स भारा” विह्वलो नष्टचेतनः

M. N. Dutt: Then did that prosperous being place his arm on his shoulder. He fell down struck by the lord stupefied and deprived of his senses.

BORI CE: 05-103-023

यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह
एकस्या देहशाखायास्तावद्भारममन्यत

MN DUTT: 03-175-023

यावान् हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह
एकस्या देहशाखायास्तावद् भारममन्यत

M. N. Dutt: The weight, that was in the earth united with the mountains, was in one branch of the body (of Vishnu).

BORI CE: 05-103-024

न त्वेनं पीडयामास बलेन बलवत्तरः
ततो हि जीवितं तस्य न व्यनीनशदच्युतः

MN DUTT: 03-175-024

न त्वेनं पीडयामास बलेन बलवत्तरः
ततो हि जीवितं तस्य न व्यनीनशदच्युतः

M. N. Dutt: The one who was by far the stronger did not press him (Garuda) with any force and thus was he alive for Achyuta did not want to kill him.

BORI CE: 05-103-025

विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः
मुमोच पत्राणि तदा गुरुभारप्रपीडितः

MN DUTT: 03-175-025

व्यात्तास्यः सस्तकायश्च विचेता विह्वलः खगः
मुमोच पत्राणि तदा गुरुभारप्रपीडितः

M. N. Dutt: Writhing under that heavy load that wanderer of the sky gasped for breath, was stupefied, lost his senses and his energies were all dried up and he was stripped off his feathers.

BORI CE: 05-103-026

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत्

MN DUTT: 03-175-026

स विष्णु शिरसा पक्षी प्रणम्य विनतासुतः
विचेता विह्वलो दीन: किंचिद् वचनमब्रवीत्

M. N. Dutt: Then the bird, the son of Vinata, bowed with his head to Vishnu and feebly said to him these words, being stupefied and rendered helpless and regretting his folly.

BORI CE: 05-103-027

भगवँल्लोकसारस्य सदृशेन वपुष्मता
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले

MN DUTT: 03-175-027

भगवल्लोकसारस्य सदृशेन वपुष्मता
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले

M. N. Dutt: "O lord, what is the wonder that I should be crushed down to the earth by the arm which belongs to a body which is like the essence of the universe.

BORI CE: 05-103-028

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः

MN DUTT: 03-175-028

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः

M. N. Dutt: It is proper, O lord, that you should forgiven me am rendered helpless, who am of mean intelligence, intoxicated with the vanity of might and but a bird bearing a flag.

BORI CE: 05-103-029

न विज्ञातं बलं देव मया ते परमं विभो
तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः

MN DUTT: 03-175-029

न हि ज्ञातं बलं देव मया ते परमं विभो
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः

M. N. Dutt: O god, O lord, your strength was not known to me and for that reason did I think myself possessed of heroism not equaled by others.

BORI CE: 05-103-030

ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह

MN DUTT: 03-175-030

ततश्चक्रे स भगवान् प्रसादं वै गरुत्मतः
मैवं भूय इति स्नेहात् तदा चैनमुवाच ह

M. N. Dutt: Then was the god pleased with Garuda and he said is the bird out of affection-"'Do not act so again."

Corresponding verse not found in BORI CE

MN DUTT: 03-175-031

पादाङ्गुष्ठेन चिक्षेप सुखं गरुडोरसि
ततःप्रभृति राजेन्द्र सह सर्पण वर्तते

M. N. Dutt: With the toe of his feet he threw Sumukha on the breast of Garuda and from that time forward O chief of kings, Garuda live (in friendship) with that serpent.

Corresponding verse not found in BORI CE

MN DUTT: 03-175-032

एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः
गरुडो बलवान् राजन् वैनतेयो महायशाः

M. N. Dutt: In this way was the haughty Garuda the son of Vinata and great renown, cured of his vanity, being overpowered by the might of Vishnu.

BORI CE: 05-103-031

तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक

MN DUTT: 03-175-033

कण्व उवाच तथा त्वमपि गान्धारे यावत् पाण्डुसुतान् रणे
नासादयसि तान् वीरांस्तावजीवसि पुत्रक

M. N. Dutt: Kanva said In the same way, O son of Gandhari, you too, so long as you do not come face to face in battle with those heroes, the sons of Pandu, will be living, O dear, son.

BORI CE: 05-103-032

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः
धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे

MN DUTT: 03-175-034

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः
धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे

M. N. Dutt: Who is there whom Bhima the foremost among opponents, the son of Vayu and possessed of great strength and Dhananjaya the son of Shakra cannot kill in battle.

BORI CE: 05-103-033

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ
एते देवास्त्वया केन हेतुना शक्यमीक्षितुम्

MN DUTT: 03-175-035

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः

M. N. Dutt: Vishnu, Vayu, Shakra, Dharma and both the Asvinis-all these are gods how are you capable of gazing at?

BORI CE: 05-103-034

तदलं ते विरोधेन शमं गच्छ नृपात्मज
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि

MN DUTT: 03-175-036

तदलं ते विरोधेन शमं गच्छ नृपात्मज) वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि

M. N. Dutt: Fight would therefore be useless; effect peace, O son of a ruler of men, by means of Vasudeva; it is proper that you should save your family.

BORI CE: 05-103-035

प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः
माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः

MN DUTT: 03-175-037

प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः
महात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधर

M. N. Dutt: This Narada, of great asceticism, saw all this with his own eyes and this Krishna held the mice and discus of that great souled Vishnu.

BORI CE: 05-103-036

वैशंपायन उवाच
दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा

MN DUTT: 03-175-038

वैशम्पायन उवाच दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन् भृकुटीमुखः
राधेयमभिसम्प्रेक्ष्य जहास स्वनवत् तदा

M. N. Dutt: Vaishampayana said Duryodhana, having heard all this, breathing herd with his eye-brows contracted and gazing on the son of Radica, laughed aloud at that time.

BORI CE: 05-103-037

कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः
ऊरुं गजकराकारं ताडयन्निदमब्रवीत्

MN DUTT: 03-175-039

कदर्थीकृत्य तद् वाक्यमृषेः कण्वस्य दुर्मतिः
ऊरूं गजकराकारं ताडयन्निदमब्रवीत्

M. N. Dutt: Without regarding those words of the Rishi Kanva, the one, of evil intellect, said these words slapping his thighs which were of the size of those of an elephant.

BORI CE: 05-103-038

यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः
तथा महर्षे वर्तामि किं प्रलापः करिष्यति

MN DUTT: 03-175-040

यथैवेश्वरसृष्टोऽस्मि यद् भावि या च मे गतिः
तथा महर्षे वर्तामि किं प्रलापः करिष्यति

M. N. Dutt: "Since I have been created by god, I am what he has made me; what will happen must happen and so must my course be shaped. O great Rishi, I shall act in that way; what can these useless discussions do?

Home | About | Back to Book 05 Contents | ← Chapter 102 | Chapter 104 →